वायुसेनायै षट् 'अवाक्स्' विमानानि अचिरेण प्राप्स्यन्ति।
नवदिल्ली> भारतस्य प्रतिरोध गवेषणसंस्थया [DRDO] विकसितानि अत्याधुनिकानि अवाक्स् नामकानि विमानानि अचिरेण वायुसेनायाः अंशः भविष्यति। २०,००० कोटि रूप्यकाण्येवास्य व्ययः।
संवेदनक्षमं संविधानमुपयुज्य शत्रुविमानानि दूरतः एव अधिगम्य प्रतिरोद्धुं शक्यते। 'ओपरेषन् सिन्दूर्' दौत्ये Airborne Warning And Control Systems इति अवाक्स् विमानानां सेवा महत्तरा आसीत्। शत्रुनिरीक्षणाय प्रतिरोधाय च निर्णायकस्थानमावहन्ति।
अनेन सह उत्तरप्रदेशे अमेठ्यां रष्या-भारतसंयुक्तसंरम्भेण निर्मिताः ७००० 'कलानिष्कोव् ए के २०३' इति शतघ्नयश्च सेनायाः भागमावक्ष्यन्ति।