OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, May 2, 2025

 जाति जनगणनायां केन्द्रसर्वकारः वशीभवति। 

सामाजिकजनगणनेन सह विधातुं मन्त्रिमण्डलस्य निर्णयः। 

नवदिल्ली> कोण्ग्रसदलादिभिः विपक्षीयदलैः चिरकालं यावदपेक्षिता जात्याधारितां जनगणनां कर्तुं केन्द्रसर्वकारस्य निर्णयः अभवत्। आगामिन्या  सामाजिकजनगणनया सह सम्पूर्णं जाति जनणनमपि विधातुं गतदिने सम्पन्ने केन्द्रमन्त्रिमण्डलस्य उपवेशने निर्णीतम्। किन्तु आगामिनी सामाजिकजनगणना कदा भविष्यतीति सर्वकारेण न स्पष्टीकृतम्। 

  अन्तिमा जनसंख्यागणना २०११ तमे वर्षे सम्पन्ना। दशसु वर्षेषु क्रियमाणा जनगणना २०२१ तमे वर्षे कोविड्महामारेः व्यापनेन न विधत्ता।