OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, April 17, 2025

 ९० दिनानि, ९० व्यापारसन्धयः

ट्रम्पसंघस्य लक्ष्यम्। 

वाषिङ्टणः> इतरराष्ट्रेभ्यः प्रतिकारशुल्कस्य संग्रहणं पिण्डीकृतेषु  ९० दिनेषु ९० व्यापारसन्धयः डोनाल्ड ट्रम्पेन लक्ष्यीक्रियन्ते इति वैट् हौसस्य व्यापारोपदेष्टा पीटर् नवारो निगदितवान्। राष्ट्रैः सह व्यापारचर्चासु  ट्रम्प एव नायक इति तेनोक्तम्।

 मूल्यवर्धनं ३. ३४% इति न्यूनीकृतम्। 

मुम्बई> भारते वस्तूनां मूल्यवर्धनमानं अनुस्यूततया द्वितीयमासे अपि रिसर्वबैंकस्य ४% इति निर्दिष्टपरिधेः अधः वर्तते। मार्च् मासे उपभोक्तृमूल्यमाधारीकृत्य मूल्यवर्धनं ३. ४% इति  न्यूनीकृतम्। भोज्यवस्तूनां मूल्यशोषणमेव अस्य हेतुः। 

  अधिकतमं मूल्यवर्धनं केरले अनुभूयते - ६. ५९%। केरलग्रामेषु ७. २९% यावत् मूल्यवर्धनमानमनुभूयते।

 नाषणल् हेराल्ड् प्रकरणं - 

सोणियागान्धिनं राहुल गान्धिनं च विरुध्य अपाराधारोपपत्रं समर्प्य 'ई डि'। 

राहुलगान्धी सोनिया गान्धी च। 

नवदिल्ली>   नेषणल् हेराल्ड् इति पत्रिकासंस्थायाः आर्थिकद्रव्यानि गुप्तमार्गेण स्वायत्तीकृतानि इत्यारोप्य भारतीय कोण्ग्रस् नेतारौ सोणियागान्धिः  राहुल गान्धिः इत्येतौ च विरुध्य प्रवर्तन निदेशालयेन [ई डि] अपराधारोपपत्रं दिल्लीस्थं रोस् अवन्यू न्यायालयं समार्पयत्। एतत्तु  नूतनराजनैतिक-नियमसंग्रामस्य हेत्वात्मकं भविष्यति। 

  प्रकरणेSस्मिन् सोणिया प्रथमापराधी राहुलः द्वितीयापराधी चास्ति। एतौ विना कोण्ग्रस् नेतारौ सां पित्रोडा, सुमन दुबे च अपराधपत्रे सूचितौ। प्रकरणं  परिगणितवान् न्यायाधीशः विशाल् गोग्नेवर्यः एप्रिल् २५ तमे दिनाङ्के पुनःपरिगणायै निश्चितवान्।

Wednesday, April 16, 2025

 १२,५०० वर्षेभ्यः पूर्वं वंशनाशमापन्नस्य घोरवृकस्य [Direwolf] जनितकतन्त्रविज्ञानेन पुनर्जन्म! 

जनितकतन्त्रविज्ञानीयेन पुनर्जन्म लब्धवन्तौ घोरवृकशाबकौ। 

टेक्सास् >  १२,५०० वर्षेभ्यः पूर्वं वंशविनाशमापन्नम् इति विश्वास्यमानाय घोरवृकविभागाय [Direwolf] शास्त्रज्ञैः जनितकतन्त्रविज्ञानेन पुनर्जन्म दत्तम्। टेक्सास् आस्थानत्वेन वर्तमानया कोलोसल् बयोसयन्सस् इति संस्थया इयमुपलब्धिरापन्ना।

  रोमुलस् , रमस् इति कृतनामधेययोः एतयोः वृकशाबकयोः षण्मासानां वयः अस्ति। २०२४ ओक्टोबर् प्रथमदिनाङ्के लब्धजन्मनोः एतयोः इदानीं चतुर्पादमितं दैर्घ्यं ३६ किलोमितं भारश्च अस्ति।

  पुरातनकाले उत्तरामेरिकायां विहृतवान् जीविवर्गः आसीत् घोरवृकः। अधुनातनकालीनस्य वृकवर्गादपेक्षया बृहत्, घनरोमायुतः, विस्तृतचिबुकास्थियुक्तश्चासीत् अयं जीविवर्गः। घोरवृकस्य पुनरुज्जीवने अस्य 'पुरातन डि एन् ए अंशः, क्लोणिङ्, जनितकसन्निवेशः इत्येते प्रयोजकीभूताः इति कोलोसल् बयोसयन्स् संस्थया प्रोक्तम्।

Tuesday, April 15, 2025

 विद्यालयेषु उन्मादकोपयोगनिरोधः - शिक्षकेभ्यः परिशीलनं विहितम्। 

अनन्तपुरी> केरले  विद्यालयेषु छात्राणाम् उन्मादकवस्तूपयोगस्य निर्माजनाय अस्य वर्षस्य विरामकालीयाध्यापकपरिशीलने  उन्मादकविरुद्धपरिशीलनमपि अन्तर्भवति। छात्रान् उन्मादकवस्तूनां प्रभाववलयात् विमोचयितुम् एकदिनात्मकं प्रायोगिकपरिज्ञानं विधत्तम्। 

  उन्मादकविरुद्धविभागस्य अधिकारिणः मानसिकारोग्यविशारदाश्च बोधवत्करणवर्गे भागं स्वीकरिष्यन्ति। विद्यालयेषु शिक्षक-रक्षाकर्तृसमितीनां सामान्यजनानां च भागभाक्त्वं दृढीकरिष्यति। छात्राणां मानसिकोल्लासवर्धनाय विद्यालयपरिसरं सौहार्दात्मकं विधास्यति।

 अम्बद्करस्य जन्मवार्षिकं प्रकीर्तितम्।


 

नवदिल्ली> राष्ट्रसंविधानशिल्पिनः डो बी आर् अम्बद्करमहाशयस्य १३५ तमं जन्मविर्षिकं ह्यः विविधैः कार्यक्रमैः आराष्ट्रम् आचरितम्। नवदिल्ल्यां संसदङ्कणस्थे प्रेरणास्थल् इत्यत्र केन्द्रप्रशासनस्य आभिमुख्ये विविधाः कार्यक्रमाः सम्पन्नाः। अम्बद्करप्रतिमायां राष्ट्रपतिः द्रौपदी मुर्मू, प्रधानमन्त्री नरेन्द्रमोदी, लोकसभाध्यक्षः ओम् बिर्ला इत्यादयः पुष्पहारान् समर्प्य अम्बद्करस्य राष्ट्रसेवनानि प्रकीर्तितानि। 

  राष्ट्रनिर्माणाय प्रयततितुं भाविपरम्परायै अम्बद्करवर्यस्य प्रभावः प्रचोदनं भविष्यतीति द्रौपदी मुर्मूवर्यया प्रस्तुतम्। आराष्ट्रं  राज्यसर्वकाराणां नेतृत्वे अपि विविधाः कार्यक्रमाः आयोजिताः।

युक्रेनदेशस्य सुमिनगरे रष्यदेशेन प्रक्षिप्ते द्वे बालिस्टिक्-शस्त्रे अपततां, द्वात्रिंशत् जनाः मृताः।

    युक्रेनदेशस्य सुमिनगरे रष्यदेशेन कृतेन विक्षेपशस्त्राक्रमणेन द्वात्रिंशत् जनाः प्राणान् त्यक्तवन्तः। द्वे बालिस्टिक्-शस्त्रे नगरमध्यभागे अपतताम्। एषा घटना ह्यः स्थानीयसमये दशवादने पञ्चदशमिनिटपूर्वं जाता। ओशान-रविवासरस्य निमित्तेन एकत्रितानां भक्तजनानामेव प्रमुखः अपायः जातः। मृतानां मध्ये द्वे स्त्रियौ अपि स्तः इति सूचना। चतुरशीतिः जनाः आहताः अभवन्, तेषु दश बालकाः सन्ति। द्विधा मिसैलाक्रमणेन दशाधिकजनाः मृत्युमुपगताः इति युक्रेनराष्ट्राध्यक्षः व्लादिमीर् सेलेन्स्की उक्तवान्।

     अस्मिन् सप्ताहे युक्रेनस्य सामान्यजनान् लक्ष्यीकृत्य कृतम् एतत् द्वितीयम् आक्रमणम्। एप्रिल्-चतुर्थदिने सेलेन्स्केः जन्मस्थले क्रिवी-रिह् इति नगरे कृतस्य आक्रमणस्य परिणामस्वरूपं विंशतिः जनाः मृताः आसन्। बालिस्टिक्-शस्त्रैः विमानाक्रमणैः च प्रतिरोधं कर्तुं न शक्यते स्म इति सेलेन्स्की अवदत्।

सम्मोहनम् भारतम्। तारागणानाम् अधः भारतं प्रशोभते।

 सम्मोहनम् भारतम्। तारागणानाम् अधः भारतं प्रशोभते।

बाह्याकाशात् संगृहीतं भारतस्य छायाचित्रम् त्वरितप्रसरमभवत्

 

- रमा टी. के.

   वाषिङ्टण्> नक्षत्रजालानाम् अधः ज्वाजल्यमानस्य भारतस्य चित्रं सम्मोहनं भवति। नासायाः अन्ताराष्ट्रियबाह्याकाशनिलयेन बहिः प्रकाशितं बाह्याकाशात् संगृहीतं भारतस्य सम्मोहनं चित्रं त्वरितप्रसरमभवत्। न केवलं भारतस्य किन्तु अमेरिक्का, कानडा, दक्षिण - पूर्वेष्या इत्यादीनां राष्ट्राणां चित्राणि अपि बाह्याकाशनिलयेन स्वीकृतमासीत्। तेषु चित्रेषु भारतस्य चित्रं अन्यचित्राणि अतिरिच्य नितरां प्रशोभते। माकिं १.२ लक्षं जनैः चित्रमिदं संदृष्टम्। एक्स् इति सामाजिकपुटे अस्य चित्रस्य १९०० इष्टानि (like) च लब्धानि।

Monday, April 14, 2025

 शत्रवः भारतस्य 'लेसर'मण्डलाबद्धाः।

कर्णूलः [आन्ध्रप्रदेशः]>  किलोमीटर् मितदूरे वर्तमानानि शत्रूणामायुधानि निमेषाभ्यन्तरे भञ्ज्यमानं लेसररश्म्यधिष्ठितं आयुधसंविधानं भारतेन सज्जीकृतम्। डि आर् डि ओ नामिकया राष्ट्ररक्षागवेषणविकसनसंस्थया भवत्येतत् नूतनं आयुधसंविधानं साक्षात्कृतम्। आकाशे लक्ष्यस्थाने विद्यमानं ड्रोण् यन्त्रं लेसररश्मिभिः परिभञ्ज्य एव भारतस्य अयमुपलब्धिः। 

  लेसररश्मिमुपयुज्य शत्रुं प्रतिरोद्धुं शक्यमानं चतुर्थं राष्ट्रमिति ख्यातिरपि संलब्धा। एम् के - २ [ए] डि ई डब्ल्यू [ MK - 2(A) LDEW] Laser Directed Energy Weapon इत्यस्ति अस्य आयुधपरिकल्पनस्य नामधेयः। अचिरेण इदं भारतसेनायाः अंशः भविष्यति।

Sunday, April 13, 2025

 छत्तीसगढे त्रयः मावोवादिनः व्यापादिताः। 

बीजपुरं> छत्तीसगढराज्ये बीजपुरे सुरक्षासेनया सह प्रतिद्वन्द्वे त्रयः मावोवादिनः व्यापादिताः। इन्द्रावति देशीयोद्यानस्य समीपे वनप्रदेशे शनिवासरे आसीत् प्रतिद्वन्द्वः। प्रदेशात् आयुधानि स्फोटकवस्तूनि च निगृहीतानि। अस्मिन् वर्षे आहत्य १३८ मावोवादिनः हताः।

 विधेयके निर्णयकार्याय राष्ट्रपतेरपि कालावधिः। 


नवदिल्ली> राज्येभ्यः राज्यपालैः प्रेषितानां विधेयकानामुपरि निर्णयं कर्तुं राष्ट्रपतेरपि समयः आदिष्टः सर्वोच्चन्यायालयेन।  मासत्रयाभ्यन्तरे निर्णयः कार्य इति सर्वोच्चन्यायालयेन आदिष्टः। प्रथमतया एव राष्ट्रपतिमपि कालावधिनिर्देशः। 

  गतदिने राज्यपालानां कृते सर्वोच्चनीतिपीठेन आदिष्टानां मार्गनिर्देशकानाम् अंशतया एव राष्ट्रपतिमुद्दिश्य समयक्रमोSपि स्पष्टीकृतः।

 ऐ एस् एल् किरीटधारी मोहन बगानः। 

कोल्कोत्ता> इन्डियन् सूपर् लीग् पादकन्दुकस्पर्धापरम्परायाः अन्तिमक्रीडायां बङ्गलुरु एफ्  सि दलं पराजित्य मोहन बगान सूपर् जयन्ट्स् दलं किरीटं समधारयत्। एकं विरुध्य द्वे इति लक्ष्यकन्दुकक्रमेण एव मोहन बगानस्य विजयप्राप्तिः।

Saturday, April 12, 2025

 ऐ एस् एल् पादकन्दुके अद्य अन्तिमस्पर्धा। 

मोहन् बगान् × बेङलुरु @ रात्रौ ७. ३०। 

कोल्कोत्ता> इन्डियन् सूपर् लीग् [ऐ एस् एल्] नामिकायाः पादकन्दुकस्पर्धापरम्परायाः अन्त्यचरणे अद्य मोहन् बगान् सूपर् जयन्ट्स् दलः बङ्गलुरु एफ् सि दलश्च मिथः स्पर्धिष्येते। रात्रौ ७. ३० वादने साल्ट् लेक् क्रीडाङ्कणे स्पर्धा सम्पत्स्यते।

 बीहारे तडित्प्रहारेण त्रयोदशजनाः मृताः।

   बेगुसरायी> बीहारे तडित्प्रहारेण त्रयोदश जनाः मृताः। दर्भङ्ग, मधुबनि, समस्तिपुर् इत्यादिषु जिल्लासु एव तडित्प्रहारमृत्युः प्रतिवेदितः। बेगुसरायां पञ्च जनाः, दर्भङ्गायां चत्वारि जनाः च मृताः। मधुबन्यां त्रयः जनाः समस्तिपुरे एकः च मृत्युमुपगताः। बुधवासरे प्रातःकाले मेघगर्जनेन तडित्सहिता तथा अतिशक्ता अनिलसाहिता वर्षोपलपातः एतासु जिल्लासु प्रतिवेदितः अस्ति।

 पश्चात्तापरहितः तेहावूर राणः। 

मुम्बई आक्रमणे राणस्य भागभाक्त्वं समर्थयितुं भारतस्य सकाशे प्रमाणानि सन्तीति यू एस् नीतिन्यायविभागस्य प्रस्तुतिः। 


नवदिल्ली> अमेरिकातः आनीय दिल्ल्याम् एन् ऐ ए संस्थया निगृहीतः परमभीकरः तेहावूर राणः मुम्बई भीकराक्रमणानन्तरं केवलं पश्चात्तापरहितः आसीदिति यू एस् राष्ट्रस्य नीतिन्यायविभागेन वाचा प्रकाशितम्। यू एस् अधिकृतैः वार्तालेखद्वारा सूचितं यत्  मुम्बई आक्रमणस्य सूत्रधारप्रमुखेण डेविड् कोल्मान् हेड्ली इत्यनेन सह भाषमाणे सन्दर्भे भारतीयाः आक्रमणार्हाः भवन्तीति राणेन उक्तस्य प्रमाणानि सन्तीति  भारतेन सूचितम्। आक्रमणे निहतेभ्यः भीकरेभ्यः पाकिस्थानस्य परमबहुमतिं दास्यति इति तयोः दूरवाणीसम्भाषणं प्रमाणीभूतमस्ति। 

  प्रत्युत, अन्वेषणाधिकारिकर्तृकस्य परिपृच्छनस्य विशदांशाः न  बहिरागताः। मुम्बई भीकराक्रमणे गूढचिन्तनस्य व्याप्तिं पाकिस्थानस्य भागित्वं च प्रमाणीकर्तुं राणात् सूचनाः लप्स्यन्ते इति अन्वेषणसंघस्य प्रतीक्षा।

Friday, April 11, 2025

 तहावूर् राणः मुम्बई भीकराक्रमणस्य सूत्रधारेषु प्रमुखः। 

परिपृच्छा अनुवर्तते। 

तहावूर् हुसैन राणः। 

नवदिल्ली> २००८ नवम्बर् २६ तमे दिनाङ्के आपन्नस्य भीकराक्रमणस्य मुख्यसूत्रधारेषु अन्यतमः आसीत् गतदिने भारताय समर्पितः तहावूर् हुसैन राणः। मुम्बई भीकराक्रमणस्य इतरः सूत्रधारः दावूद गिलानि इति डेविड् कोल्मान् हेड्ली इत्यस्य आत्ममित्रं चास्ति राणः। 

  पाकिस्थानतः समुद्रमार्गेण मुम्बय्यां प्राप्तवन्तः दश लष्कर् ई तोय्ब भीकराः ताजमहल् राजमन्दिरं होटेल्, छत्रपति शिवजी रेल् निस्थानं, नरिमान् हौस् इत्येतेषु मुख्यस्थानेषु आक्रमणं कृत्वा १६६ जनान् व्यापादितवन्तः। शतशः क्षताः जाताः। ६० होराः अनुवर्तिते प्रतिरोधे अज्मल् कसबः नामकात् ऋते अवशिष्टाः  नव भीकराः भारतसैनिकानां भुषुण्डिप्रयोगेण निहताः। 

  ह्यः दिल्लीमानीतं तहावुर् राणम् एन् ऐ ए संस्थायाः निदेशकप्रमुखस्य नेतृत्वे १२ अधिकारिणः पिरिपृच्छां कुर्वन्ति।

 चीनस्य उपरि १४५% ट्रम्पशुल्कः। 

वाषिङ्टणः> चीनात् यु एस् राष्ट्रम् आयातमानानाम् उत्पन्नानां आहत्य १४५% शुल्कः दातव्य इति वैट् हौस् अधिकारिभिः निगदितम्। बुधवासरे ट्रम्पेन १२५% करः एव प्रख्यापितः। परन्तु तेन सह पूर्वनिश्चितः २०% शुल्कोSपि दातव्यः इति वैट् हौसेन सूचितम्। एषः शुल्कः गुरुवासरतः प्रवृत्तिपथमागतः। 

  अस्मिन् मासे प्रथमं ३४% प्रतिकारशुल्क एव चीनस्य उपरि विहितम्। तदानीं २०% शुल्कः वर्तितः आसीत्। तस्य प्रत्युत्तररूपेण चीनेन अमेरिकायाः उपरि ३४% शुल्कः विहितः। तस्मिन् कुपितः ट्रम्पः ५०% अधिकशुल्कं विहितवान्। अनेन चीनस्य उपरि शुल्कः १०४% अभवत्। तस्मिन् चीनस्य प्रतिकारः ८४% इति वर्धापयत्। तदा गतदिने चीनात् शुल्कः १२५% कृतः ट्रम्पेण। आहत्य १४५% च। शुल्कयुद्धः अनुवर्तते।

 केरले 'के-स्मार्ट्' परियोजना पञ्चायत्तकेन्द्रेषु समारब्धा। 

९०० अधिकाः सर्वकारसेवाः  ओण्लैन् द्वारा लभन्ते। 

अनन्तपुरी> सर्वकारीयसेवाः  सुतार्यतया वेगेन च लभ्यमाना 'के-स्मार्ट्' इति अन्तर्जालीयवेदिका केरलस्य त्रिस्तरपञ्चायत्त् मण्डले समारब्धा। अस्याः परियोजनायाः राज्यस्तरीयम् उद्घाटनं मुख्यमन्त्री पिणरायि विजयः निरवहत्। 

  सामान्यजनैः निरन्तरमपेक्ष्यमाणानि नवशताधिकानि प्रमाणपत्राणि इतरसर्वकारीयपत्राणि च अनया ओण्लैन् वेदिकया लभ्यन्ते। 

 तद्देशशासनविभागस्य मन्त्री एम् बि राजेषः अध्यक्षः अभवत्। प्रशासनस्वमन्त्री के राजः, भक्ष्यवितरणमन्त्री  जि आर् अनिलः, सामाजिकशिक्षामन्त्री वि शिवन् कुट्टिः इत्यादयः भाषणं कृतवन्तः।

Thursday, April 10, 2025

 मुम्बई-आतङ्काक्रमणस्य बहूनि रहस्यानि तहावूर् राणाय ज्ञातानि, अस्य आनयनं भारतस्य  लाभः - लोकेनाथ-बह्रः।

      मुम्बई-आतङ्काक्रमण-कथायां मुख्यः गूढालोचकः तहावूर् राणायै कठितर-दण्डः भविष्यतीति प्रतीक्षा अस्ति इति पूर्वतनः DGP पदे विराजमानः लोकेनाथ-बह्रः उक्तवान्। राणस्य भारतं प्रति प्रत्यर्पणं  लाभरूपेण गण्यमानम् अस्ति। दोषारोपपत्रं समर्प्य चतुर्दशवर्षेभ्यः अनन्तरं भवति राणस्य भारत-प्रत्यागमनम्।  आक्रमणं कर्तुं अन्ये केचन सहायतां कृतवन्तः किम्? किञ्चित् प्रादेशिक-साहाय्यं प्राप्तम् आसीत् वा? इत्यादीनां विषयाणां अवबोधं सुलभं भविष्यति इति बह्रः उक्तवान्।दोषारोपप्रकरणे  दावीद् कोल्मान् हेड्ली इत्यनयोः  प्रश्नकरणाय अमेरिकादेशं गतवान् आसीत् अयं लोकनाथ् बह्रः। 

     भारताय एषः सुवर्णावसरः प्राप्तः अस्ति। राणाय बहूनि रहस्यानि ज्ञातानि, नवानि नामानि अपि प्रकाशं यास्यन्तीति प्रतीक्षा  अस्ति। राणविरुद्धं बहूनि प्रमाणानि सङ्गृहीतानि। मुम्बई-आक्रमणस्य संबन्धितया एकैकस्य भारतजनस्य मनसि ये प्रश्नाः सन्ति, तेषाम् उत्तरम् अधुना लप्स्यते इत्यपि बह्रः अवदत्।

 तहावूर् हुसैन् राणाम् अद्य भारतं प्रापयिष्यति।

राजधान्यां कर्कशसुरक्षाक्रियाविधयः। 

नवदिल्ली> २००८ तमे वर्षे आपन्नस्य मुम्बई भीकराक्रमणस्य मुख्यसूत्रधारः अपराधी च तहावूर् हुसैन् राणा नामकं [६४] अद्य अमेरिक्कातः भारतमानयति। एन् ऐ ए संस्थया निग्रहणानन्तरं नियमव्यवहाराय प्रक्रमान्  विधास्यन्ति। 

 कानडा-पाकिस्थानयोः नागरिकत्वं विद्यमानः राणा २०१९ तमे वर्षे एफ् बी ऐ संस्थया निगृह्य लोस् आन्जलसस्थे कारागारे बद्धः अस्ति। भारतसर्वकारस्य निरन्तरपरिश्रमस्य फलमस्ति  भारतं प्रति आनयनम्। 

  दिल्ल्यां समीपप्रदेशेषु आनयनवीथिषु च तीव्रसुरक्षा  विधत्ता।

 आराष्ट्रं पुनरुज्जीवनाय कोण्ग्रसदलस्य निर्णयः। 

अहम्मदाबादः> महात्मागान्धिनः आशयदृढतां सर्दार् वल्लभाय् पट्टेलस्य प्रायोगिकशौर्यं च समञ्जसं सम्मिल्य नूतनं कोणग्रस् दलं  विनिर्मास्यतीति ए ऐ सि सि सम्मेलने प्रख्यापितम्। राजनैतिकाशयस्तरे सामाजिकनीतौ मतेतरत्वे च स्थिरपदस्थापनं कर्तुं संघटनास्तरे जनपदीयसमितिं प्रबलीकर्तुं च मार्गनिर्देशाय सम्मेलने अङ्गीकारः लब्धः।

 प्रतिकारशुल्कस्य ट्रम्पेन त्रैमासिकविरामः। 


वाषिङ्टणः> अमेरिकया सह अधिकतया व्यापारसम्बन्धितानां राष्ट्राणामुपरि विहितस्य अधिकायातशुल्कस्य मासत्रयात्मकः विरामः ट्रम्पेन  उद्घोषितः। एतत्कालेषु राष्ट्राणाम् आयातशुल्कः १०% इति वर्तिष्यते। ट्रम्पस्य प्रतिकारशुल्कः अमेरिकायाम् आर्थिकमान्द्याय मूल्यवर्धनाय च हेतुर्भविष्यतीति आशङ्कायाः आधारे अस्ति ट्रम्पस्यायं निर्णयः।

Wednesday, April 9, 2025

 राज्यपालानाम् अधीशत्वं परिस्फुटीकृत्य सर्वोच्चन्यायालयः। 

राज्यपालानां निषेधाधिकारः नास्ति।

विधेयकेषु मासत्रयाभ्यन्तरे निर्णयः करणीयः। 

नवदिल्ली> विधानसभाभिः अनुमोदितेषु विधायकेषु निर्णयमकृत्वा अनन्तकालं यावत् अवरोधं क्रियमाणानां राज्यपालानां प्रक्रमाः सर्वोच्चन्यायालयेन अपलपिताः। विधानसभायाम् अनुमोदितेषु विधेयकेषु निर्णयं विधातुं राज्यपालानां समयक्रमः निश्चितः इत्येव नीतिपीठस्य सुप्रधानविधिः। मासत्रयाभ्यन्तरे निर्णयः वोढव्य‌ः। 

  २०२० वर्षादारभ्य दश विधेयकेषु निर्णयाय अनन्तकालविलम्बं कृतवतः तमिलनाटराज्यपालस्य आर् एन् रवेः प्रक्रमं विरुध्य राज्यसर्वकारेण समर्पितायां याचिकायां न्यायमूर्तिः जे बि पर्दीवाला न्यायमूर्तिः आर् महादेवः इत्येतौ अन्तर्भूतेन   नीतिपीठेन विधिः प्रस्तुतः। 

  जनहित एव मूल्यवान् न राज्यपाल इति नीतिपीठेन प्रस्तुतम्। संविधानस्य २०० तममनुच्छेदं व्याख्याय एव राज्यपालानामधीशत्वे नीतिपीठेन स्पष्टता कृता।

 केरलेषु सार्वजनीनविद्यालयेषु २४,००० राज्यान्तरछात्राः। 

इतरराष्ट्रेभ्यः प्राप्तवन्तः अपि सन्ति। 

कोच्ची> केरलराज्ये समाप्यमाने शैक्षिकवर्षे एल् पि स्तरादारभ्य उच्चतरस्तरपर्यन्तं सर्वकार-साह्याधिष्ठितविद्यालयेषु अकेरलीयाः २४,०६१ छात्राः अध्ययनं कृतवन्तः। तेषु  बहुभूरिशः केरले वृत्त्यर्थमागतानाम् इतरराज्यस्थानां कर्मकराणां अपत्यानि सन्ति। २७ लक्षम् अतिथिश्रमिकाः केरलमधिवसन्तीति सूच्यते। 

  तमिलनाटीयानां कर्मकराणां ४३२१ अपत्यानि अध्येतृरूपेण सन्ति। असमः, पश्चिमवंगः, बिहारं इत्येतेभ्यः राज्येभ्यः एकैकस्मात् त्रिसहस्राधिके छात्राः सन्ति। आहत्य २४ राज्येभ्यः आगतवन्तः छात्राः सन्ति।  न्यूनातिन्यूनं  छात्राः नागालान्डतः सन्ति - १३।

 इतरराष्ट्रेभ्यः अपि छात्रा‌ः केरलमागत्य अध्ययनं कुर्वन्ति। नेपालतः ३४६, श्रीलङ्का, फिलिपीन्स्,मालिद्वीप राष्ट्रेभ्यश्च छात्राः केरले अध्ययनं कुर्वन्ति। राज्यान्तरछात्रेभ्यः सविशेषपाठ्यपरियोजनाः अपि प्रशासनेन परिपाल्यन्ते।

Tuesday, April 8, 2025

 'पोयं ४' समुद्रमापतितम्। 

ऐ एस् आर् ओ संस्थायाः दौत्यं विजयीभूतम्। 

बङ्गलुरु> ऐ एस् आर् ओ संस्थया विक्षिप्तः पोयं ४ इति शास्त्रीयानुसन्धानोपग्रहः पञ्चनवति  दिनानां दौत्यं सफलीकृत्य भारतमहासमुद्रं निपतितः। बहिराकाशं मालिन्यमुक्तं कर्तुं भारतस्य अभियोजनायाः प्रयत्नफलमपि भवति इदं प्रत्यानयनम्। 

 भारतस्य 'डोकिङ्' परीक्षणाभियोजनायाः अंशतया विक्षिप्तस्य 'स्पेडेक्स्' इति पेटकस्य अंशतया गते डिसंन्बरमासे आसीत् पोयस्य विक्षेपः। बहिराकाशे धान्यबीजानाम् अङ्कुरीकरणं, यन्त्रहस्तानां परीक्षणानि इत्यादीनि आसन् पोयस्य दौत्यानि। चतुर्विंशति उपकरणानि उपग्रहे आसन्।  पञ्चाशदधिकत्रिशतं कि मी दूरे आसीत् उपग्रहस्यास्य संस्थितिः।

Monday, April 7, 2025

 चीन- यू एस् वाणिज्ययुद्धं काठिन्यं प्राप्नोति।

   वाषिङ्टण्> चीन-यू एस् राष्ट्रयोः मिथः वाणिज्ययुद्धं काठिन्यं प्राप्नोति। चीनं प्रति ५०% अधिकः करः ट्रम्पेन ख्यापितः। कतिपयदिनात् पूर्वं अमेरिकस्य पण्यानां कृते ३४% करः चीनेन प्रख्यापितः आसीत्। अस्य घटनयां प्रतिफलनात्मकरीत्या भवति ट्रम्प् महोदयस्य इदं ख्यापनम्।

   सर्वेषां राष्ट्राणां कृते 10% आधारकरः ट्रम्पेण निर्दिष्टः आसीत् । अनेन चीनं प्रति आहत्य 94% करः भविष्यति।

 ए ऐ सि सि सम्मेलनं श्वः अहम्मदाबादे आरप्स्यते। 

नवदिल्ली> नीतिमार्गः, समर्पणं, प्रतिज्ञा, संग्रामः इत्येतानि उद्घोषणावाक्यानि अवलम्ब्य भारत राष्ट्रिय कोण्ग्रस् दलस्य प्रवर्तकसमित्याः [ए ऐ सि सि] दिनद्वयात्मकं सविशेषं  सम्मेलनं कुजवासरे अहम्मदाबादे सबर्मतीतीरे आरप्स्यते। 

  ए ऐ सि सि इत्यस्य देशीयाध्यक्षरूपेण महात्मागान्धिनः पदप्राप्तेः शततमवर्षः, सर्दार् वल्लभाय् पट्टेलस्य १५० तमं जन्मवार्षिकं च समागते अवसरे अस्ति द्वयोः जन्मस्थाने अहम्मदाबादे सम्मेलनस्य आयोजनम्।

 विधवाः प्रति पृथक्करणस्य उच्छेदनं कृत्वा महाराष्ट्रग्रामाः। 

मुम्बई> वैधव्यं प्राप्तवत्यः महिलाः क्लेशपूर्णं जीवितमानीयमानान् अनाचारान् समाप्य महाराष्ट्रस्थाः सप्तसहस्राधिकाः ग्रामाः। राज्यस्थेषु २७,००० अधिकासु ग्रामपञ्चायत् सभासु ७६८३ ग्रामसभाः सामाह्वाय एतदधिकृत्य प्रख्यापनं कृतम्। 

  विधवाभिः अनुभूतान् अनाचारान् विरुघ्य प्रवर्तमानेन प्रमोद सिन्जाडे इत्यनेनेदं संख्यात्मकं वृत्तान्तं प्रस्तुतम्। यदि काचन महिला विधवा जाता तर्हि सा गणेशपूजा, विवाहानुबन्धाः 'हल्दी-कुङ्कुमादिकाः कार्यक्रमाः, इतराणि मङ्गलकर्माणि इत्यादिभ्यः अपसृता आसीत्। 

  २०२२ तमे वर्षे कोलापुरजनपदे हेर्वाडग्रामः विधवाः विरुध्य अनाचारान् अन्धविश्वासान् च उन्मूलनं कृत्वा तासां प्रौढ्या जीवितुमधिकारं संरक्षितुं प्रथमतया पदं चलति स्म।

 सि पि ऐ [एम्] 'पार्टी कोण्ग्रस्' परिसमाप्तम्। 

एम् ए बेबिः नूतनः राष्ट्रियसचिवमुख्यः। 

एम् ए बेबिः। 

मधुरा> तमिलनाटे मधुरायां प्रचाल्यमाना सि पि ऐ [एम्] राजनैतिकदलस्य पञ्चदिवसीया  राष्ट्रस्तरीयपरिषत् [पार्टी कोण्ग्रस्] रविवासरे समाप्ता। केरलीयः वरिष्ठनेता एम् ए बेबिः नूतनः राष्ट्रियसचिवमुख्यरूपेण चितः। पूर्वस्य सचिवमुख्यस्य  ई एम् शङ्करन् नम्पूतिरिप्पाटस्यानन्तरं दलस्य समुन्नतस्थानं प्राप्नुवन् केरलीयो भवति एम् ए बेबिवर्यः। 

  दलस्य पोलिट् ब्यूरो नामिकायां  राष्ट्रिय निर्वाहकसमित्यामपि  महत्वपूर्णं परिवर्तनमभवत्। वर्तमानीनसंयोजकः प्रकाशकाराट् इत्यमुमभिव्याप्य ६ विरिष्ठनेतारः ७५ वयः इति कालावधिमतीताः इत्यनेन नूतनाः तत्स्थानमागताः। केरलस्य मुख्यमन्त्री इति कारणेन पिणरायि विजयः विशेषविधेरपवादत्वं प्राप्तवान्।

Sunday, April 6, 2025

 ट्रम्पशुल्के प्रत्याघातः।

विश्वकोटीश्वराणां दिनद्वयेन अर्धलक्षं कोटि डोलरमितस्य नष्टम्। 

मुम्बई> अंशकविपण्यां कोविड् वैराणुना जातात् महान् प्रत्याघातः ट्रम्पकर्तृकेण करविधानेन जायते । गृहोत्पादनस्य उन्नतिं लक्ष्यीकृत्य यू एस् राष्ट्रम् इतरराष्ट्रेभ्यः निर्यातानां वस्तूनां परस्परानुपातिककरविधानमिति नाम्नि विहिते अधिकशुल्के विश्वविपणिः लम्बतया निपतति इति सूच्यते। डोनाल्ड ट्रम्पस्य अयं प्रक्रमः आर्थिकमान्द्याय  मूल्यवर्धनाय च हेतुः भविष्यति। अमेरिकीयविपण्यामेव महत्पतनं दृश्यते।

 ट्रम्पस्य दक्षिणहस्तरूपेण वर्तमानः कोटीश्वरसूचिकायां प्रथमस्थाने विद्यमानः इलोण मस्कः महान्तं प्रत्याघातमभिमुखीकरोति। तस्य टेस्ला अंशकानि शुक्रवासरे १०% च्युतिरनुभूतानि। अनेन तस्य द्रव्यसञ्चये दिनद्वयेन २८६० कोटि डोलरमितस्य आकुञ्चनमभवत्। तथा च 'आमसोण्' इतिसंस्थायाः स्वामिनः जेफ् बिसोस् इत्यस्य २३५९ कोटि डोलरमितस्य नष्टमभवत्। मेटा स्थापकस्य मार्क् सकरबर्गस्य २७३४ कोटि डोलराणि विनष्टानि। अंशकमूल्ये १४% आकुञ्चनमभवत्। एतत्सर्वं कोविड्कालादत्रिच्य महदाकुञनमितिसूच्यते।

समुद्रमण्डलेषु प्रतिरोधं सुशक्तं कर्तुं भारतं सज्जते।

   नवदिल्ली> भारतसर्वकारः प्रतिरोधमण्डलेषु बृहत् निक्षेपम् अनुवर्तते। अस्मिन् मासे २६ 'राफेल्-मारिडैम् स्ट्रैक् फैट्टर्' नाम युद्धविमानानि क्रेतुं नरेन्द्रमोदीसर्वकारः अनुमतिं प्रदातुं सज्जः भवति। २०२४-२५ संवत्सरे कोट्यधिक-द्विलक्षाधिकरूप्यकाणि प्रतिरोधमण्डले भारतेन व्ययीकृतानि सन्ति। अस्य मासस्य अन्तिमपादे  ७६० कोटि डोलर्  धनस्य व्यवस्थापत्रं  युद्धविमान-सुरक्षाकार्यपरिषदः समक्षं बोधयिष्यति इति प्रतिवेदनमस्ति। तदनन्तरं त्रयाणां मृत्तैलेन्धन-वैद्युत-अन्तर्वाहिनीनामपि सर्वकारेण अनुज्ञा प्रदीयते।

 संसदः आयव्ययपत्रकीयं सम्मेलनं परिसमाप्तम्।

नवदिल्ली> जवुवरी ३१ तमदिनाङ्कतः आरब्धं भारतसंसदः आयव्ययपत्रकीयं सम्मेलनं शुक्रवासरे समाप्तम्। २६ उपवेशनैः १६० होराः सम्मेलनमभवत्। १६ विधेयकानि अनुमोदितानि। तेषु मणिप्पुरसम्बन्धकं, वखफ विधेयकं, वित्तकार्यविधेयकानि इत्यादीनि प्रमुखानि भवन्ति।

Friday, April 4, 2025

 गासायां १५ स्वास्थ्यप्रवर्तकाः इस्रयेलेन व्यापादिताः गर्ते आच्छादिताश्च। 

डेयर् अल् बला>  स्वास्थ्यप्रवर्तकान् सन्नद्धसेवकान् चाभिव्याप्य १५ पालस्तीनीयान्  इस्रयेलसैनिकाः व्यापाद्य गर्ते निपात्य मृदाच्छादनमकुर्वन् इति यू एन् संस्थया आरोपितम्। मार्च् मासे २३ तमे दिनाङ्के राफायां टेल् अल् सुल्ताना इत्यत्र एतैः सञ्चरितं वाहनम् आम्बुलन्स् यानं च लक्ष्यीकृत्य पृथक् पृथक् आक्रमणं कृतमासीत्। आक्रमणे मृतान् सैन्येन 'बुल्डोसर'यन्त्रमुपयुज्य महतद्गर्तं खनित्वा शरीराणि आच्छादितानीति अधिगतम्।

Thursday, April 3, 2025

 शुभांशु शुक्लः आगामिमासे बहिराकाशनिलयं प्रति। 


वाषिङ्टणः> भारतीयव्योमसेनायां 'ग्रूप् केप्टन्' पदीयः शुभांशु शुक्लः मेये मासे अन्ताराष्ट्र बहिराकाशनिलयं [ऐ एस्]  प्रति गम्यमाने 'आक्सियों दौत्ये' [ए एक्स् - ४] अन्तर्भूतः। दौत्ये साक्षात्कृते ऐ एस् गच्छन् प्रथमो भारतीयो भविष्यति शुभांशुः। 

  शुभांशुमभिव्याप्य चतुरान् यात्रिकान् वहन् स्पेस् एक्स् इत्यस्य ड्रागणपेटकं मेय्मासे फ्रोलिराडायां केन्नडि बहिराकाशनिलयात् प्रस्थास्यति। अस्याः परियोजनायाः वैमानिको भवति शुभांशु शुक्लः।

 लोकसभायां वखफ्-संशोधन-विधेयकम् अङ्गीकृतम्; 288 जनाः अनुकूलितवन्तः।

   लोकसभायां वखफ्-संशोधन- विधेयकम् पारं गतम्। मतदानसमये विधेयकस्य अनुकूलतया 288 जनाः स्वाभिमतं दत्तवन्तः, तथा 232 जनाः विरोधं कृतवन्तः। प्रत्येकं परिवर्तनं प्रति मतदानं करणीयमिति विपक्षदलेन आग्रहः कृतः। विपक्षस्य प्रस्तावाः मतदानेन पराजिताः। 

 वखफ्-संशोधन-विधेयकसम्बन्धितया चर्चया केन्द्रमन्त्री किरण-रिज्जु उत्तरं दत्तवान्। चर्चायां भागं स्वीकृतवतां विपक्षसदस्यानां प्रति धन्यवादं समर्प्य अनन्तरम् एव किरण-रिज्जु स्वस्य उत्तरम् आरब्धवान्। "वखफ्-बै-यूज़र्" इत्यस्य व्यवस्थायाः उन्मूलनं मन्त्री न्यायसंगतमिति निरूपितवान्। "लिखितं प्रमाणं विना कस्यचित् वस्तुनः स्वामित्वं कथं स्थापयितुं शक्यते?" इति किरण-रिज्जु प्रश्नं कृतवान्।

Wednesday, April 2, 2025

 सि पि एम् संघटनस्य २४ तमं 'पार्टी कोण्ग्रस्' मधुरायामारब्धम्।

मधुरा [तमिलनाटु]> भारतीय कम्युनिस्ट पार्टी [मार्क्सिस्ट्] - सि पि ऐ [ एम्] इति राजनैतिकदलस्य चतुर्विंशा देशीयपरिषत् मधुरानगरस्थे तमुक्कं क्रीडाङ्कणे अद्य समारब्धा।क्रीडाङ्कणे सज्जीकृते सीताराम येच्चूरी नगरे   दलस्य वरिष्ठनेता बिमन् बसुः ध्वजारोहणमकरोत्।  

  मध्याह्नानन्तरं समारब्धे प्रतिनिधिसम्मेलने ७३१ प्रतिनिधयः ८० निरीक्षकाश्च भागं गृह्णन्ति। देशीयपरिषत् एप्रिल् षष्ठदिनाङ्कपर्यन्तमस्ति।

 ट्रम्पस्य प्रतिशुल्कप्रख्यापनम् अद्य। 

आकाङ्क्षया लोकराष्ट्राणि। 


वाषिङ्टणः> भौगोलिकविपणीषु आशङ्कया प्रतीक्षमाणं यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य प्रतिशुल्कप्रख्यापनमद्य भविष्यति। एकैकस्मात् राष्ट्रात् आयातितानां वस्तूनामुपरि कियन्मात्रं शुल्कं विधास्यतीति लोकराष्ट्राणामाकाङ्क्षा। 

  'वाषिङ्टण् पोस्ट्' इति वार्तामाध्यमेन निवेदितं यत् अमेरिकां प्रति आयातं कुर्वतः त्रिलक्षं कोटि डोलर् मितानाम् उत्पन्नानामुपरि २०% शुल्कं विधास्यति। प्रतिशुल्कमधिकृत्य वैट् हौस्  इत्यस्य संग्रहितलेखमुद्धृत्य एवेदं निरूपणम्। अधिकारपदप्राप्त्यनन्तरं झटित्येव कानडा , चीनं, मेक्सिको इत्यादिभ्यः राष्ट्रेभ्यः आयतानीनां वस्तूनां सीमाशुल्कं विधाय ट्रम्पः व्यापारयुद्धस्य आरम्भं कृतवानासीत्।

 अन्ताराष्ट्रियसङ्गोष्ठीसहितं विश्वसंस्कृतसम्मेलनं सम्पन्नम्। 

डो पि सि मुरलीमाधवाय साहित्यविद्याभ्यासपुरस्कारः। 

विश्वसंस्कृतसम्मेलनस्य उद्घाटनं केन्द्रीय संस्कृत विश्वविद्यालयस्य कुलपतिः प्रोफ.श्रीनिवासवरखेटी निर्वहति। 

पुरी> केन्द्रीय संस्कृतविश्वविद्यालयस्य तथा  लोकभाषाप्रचारसमितिः, पुरी इत्यस्य च संयुक्ताभिमुख्ये ओडीशायां पुरीस्थस्य केन्द्रीय संस्कृतविश्वविद्यालयस्य परिसरे २०२५ मार्च् २९ दिनाङ्कतः ३१ दिनाङ्कपर्यन्तं  त्रिदिवसीयं विश्वसंस्कृतसम्मेलनं सम्पन्नम्। 'विश्वहिताय संस्कृतम्' इति कृतनामधेये अस्मिन् सम्मेलने 'भारतस्य ज्ञानपारम्पर्यम् आधुनिकता च' इत्यमुं प्रकरणमाधारीकृत्य विदेशानभिव्याप्य चतुश्शताधिकाः प्रबन्धाः अवतारिताः। 

  सम्मेलनमिदं केन्द्रीय संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोफेसर् डो श्रीनिवास वरखेटी वर्यः उदघाटयत्। अमृतानन्दमयीदेव्याः अनुग्रहवचांसि सुविद्यामृतप्राणवर्यः वाचनमकरोत्। कार्यक्रमेSस्मिन् संस्कृतभाषायै साहित्याय च दत्तं समग्रयोगदानं पुरस्कृत्य केरले श्रीशङ्कराचार्य संस्कृत सर्वकलाशालायाः साहित्यविभागस्य पूर्वाधिपः प्रोफ पि सि मुरलीमाधवः साहित्य-विद्याभ्यासपुरस्कारेण समादृतः।

Tuesday, April 1, 2025

 वन्यजीविनां कृते वनविभागस्य 'वाटर् मिषन्' अभियोजना लक्ष्यं प्राप्नोति।

वन्यजन्तूनां जनाधिवासप्रवेशने आकुञ्चनम्। 

कालटि समीपे मलयाट्टूर् वनान्तरे निर्मितायाः कृतकवाप्याः जलं पिबन्तः वनगजाः। 
 

कोतमङ्गलं> वन्यजीविनां कृते वनान्तर्भागे पानजलस्रोतांसि फलवृक्षरोपणं च विधाय केरलस्य वनंविभागस्य अभियोजना फलप्राप्तिमायाति।  भोज्य-पानजलं चान्विष्य वन्यमृगाणां जनाधिवासमण्डलप्रवेशं निरोद्धुं वनान्तर्भागे जलभोज्यानां लभ्यतां दृढीकर्तुमाविष्कृता योजना अस्ति 'Mission Food fodder and Water' नामिका। तीव्रे ग्रीष्मकाले योजना प्रयोजनप्रदा अभवदिति निगम्यते। 

  वन्यजीविनां यातायातानि निरीक्ष्य वनान्तर्भागेषु यत्र तत्र वाप्यः निर्मीय जलसम्भरणमकरोत्। पिहितानि नष्टानि च प्रकृतिदत्तजलस्रोतांसि, वाप्य‌ः इत्यादीनि लघुव्ययेन पुनरुद्धाप्य उपयोगप्रदानि विधत्तानि। गजानारभ्य लघुजीविनः पर्यन्तं सम्प्राप्तुं मार्गाश्च सज्जीकृताः। प्रकृतिदत्तवापीः विना कृतकवाप्यः अपि निर्मिताः। ग्रीष्मकाले जललभ्यतां दृढीकर्तुं जलबन्धाः निर्मिताः। 

  राज्ये सहस्राधिके जलबन्धाः, ३३० वाप्यः च निर्मिताः। पूर्वं वर्तिताः १४३१ जलल्रोतांसि नवीकृत्य पानजलसञ्चयः स्थिरीकृतः। एतेषां साक्षात्कारे कृषि,राजस्व, गोत्रवर्गविभागानां सहयोगः, वनसंरक्षणसमितिः, जनजागरूकसमितिः इत्यादीनां साह्यं च प्रयोजनमभवत्।

 'आशा'प्रवर्तकानाम् आन्दोलनं ५० दिनानि व्यतीतानि। 

केशकर्तनान्दोलनं कृतम्। 

आशाप्रवर्तकाः केशकर्तनेन प्रतिषेधमाचरन्ति। 

अनन्तपुरी> केरले 'आशा'प्रवर्तकानां वेतनवर्धनादिपृच्छाः उन्नीय आरब्धम् आन्दोलनं ५० दिनानि अतीतानि। साप्ताहिकद्वयं यावत् अनशनान्दोलनं कुर्वन्ति अपि प्रशासनस्य अवगणना अनुवर्तते। पृच्छानामनङ्गीकारे, चर्चायै सिद्धतां न करोति इत्यस्मिन् प्रतिषिध्य ताः स्वकेशकर्तनं कृत्वा आन्दोलनं तीव्रं कृतवत्यः।

   उपपञ्चाशत् आशाप्रवर्तकाः केशकर्तनप्रतिषेधे भागं गृहीतवत्यः। ताभ्यः परस्परं केशकर्तनं कृतम्। कप्तितकेशैः पथसञ्चलनं कृत्वा तान् केशभारान् आन्दोलनवेदिकायाः पुरतः स्थापितवत्यः।

Monday, March 31, 2025

 हिमाचले मृत्प्रपातः - षट् मरणानि। 

षिम्ला> हिमाचलप्रदेशराज्ये कुलू प्रदेशस्थे मणिकरणगुरुद्रावा इत्यत्र मृत्प्रपाते महान् वृक्षः पतित्वा ६ जनाः मृताः।अनेके क्षताश्च। रविवासरे सायमासीदियं दुर्घटना।

 वाहनानामुपरि वृक्षः पतितवानासीत्। मृतेषु त्रयः प्रत्यभिज्ञाताः। मणिकिरणवासिनी रीना, बङ्लुरु निवासिनी वर्सिनी, नेपालीयः समीरः इत्येते मृताः त्रयः। अन्ये न प्रत्यभिज्ञाताः। ये क्षताः ते कुलूस्थंमातुरालयं प्रवेशिताः।

 म्यान्मराय विश्वस्य साह्यहस्ताः। 


नय्पिडो> म्यान्मरे भूकम्पेन क्लेशमनुभूयमानानां जनानां विश्वराष्ट्राणां साहाय्यानि प्रवहन्ति। भोज्यौषधचिकित्सासेवनाद्यैः लोकराष्ट्राणि साह्यहस्तान् प्रासारयन्। 

  चीनेन १३५ संख्यायुतः दौत्यसंघः  रक्षाप्रवर्तनाय नियुक्तः।  रष्या च  १२० सैनिकान् न्ययुङ्त। विश्वस्वास्थ्यसंघटनेन दुबाय् द्वारा समाश्वाससाहाय्यं क्रियते। भारतेन भोज्यवस्तूनि, औषधानि वस्त्राणि च म्यान्मरदुरन्तस्थानं समानीतानि। 

  चीनराष्ट्रेण १. ३८ कोटि डोलरमितस्य जीवकारुण्यसाह्यं सोमवासरतः प्राप्नोति। दक्षिणकोरियया द्विकोटि डोलर् मितस्य साह्यं दास्यति। अमेरिकया सर्वविधसाह्यं वाग्दत्तमस्ति।

Sunday, March 30, 2025

 जम्मुकाश्मीरे सुरक्षासेना-भीकरसंग्रामः।

त्रयः भीकराः निहताः; चतुर्णां सैनिकानां वीरमृत्युः।

कठुवा> जम्मुकाश्मीरे कठुवा जनपदे गुरुवासरे  सुरक्षासेनायाः भीकरैः सह संवृत्ते प्रतिद्वन्दे त्रयः भीकराः व्यापादिताः। परन्तु चत्वारः सुरक्षासैनिकाः वीरमृत्युं प्राप्ताः। द्वौ भीकरौ सजीवौ वर्तेते इति सूचनानुसारं ह्यः अपि मार्गणं भुषुण्डिप्रयोगः च अनुवर्तेते। 

 राजभागः इत्यत्र वर्तमानस्य आरक्षकनिस्थानस्य परिधौ जुतानास्थाने  आसीत् प्रतिद्वन्द्वः। त्रयाणां सैनिकानां मृतशरीराणि तद्दिने एव दृष्टानि। अन्येद्युः कृते ड्रोणयन्त्रपरिशोधने एकस्य सैनिकस्य मृतदेहोSपि अधिगतः।

 गुजराते आन्दोलनं कुर्वन्तः २००० स्वास्थविभागसेवकाः विसृष्टाः। 

अहम्मदाबादः> विविधाः पृच्छाः उन्नीय मार्चमासस्य १२तमदिनादारभ्य अनिश्चितकालान्दोलनमारब्धवन्तः स्वास्थ्यविभागसेवकाः पदच्युताः भवन्तः सन्ति। अद्यावधौ द्विसहस्राधिके सेवकाः प्रशासनेन पदभ्रष्टाः अभवन्। आन्दोलनस्य निराकरणादृते चर्चा असाध्या इति स्वास्थ्यमन्त्रिणः ऋषिकेशपट्टेलस्य अवस्थितिः। ५००० सेवकजनाः आन्दोलने वर्तन्ते।

Saturday, March 29, 2025

 नूतनस्य पाम्पन् पट्टिकाशकटमार्गस्य उद्घाटनं रामनवमीदिने भविष्यति।

  चेन्ने> तमिल्नाडे रामनाथपुरं जिल्लायां मण्डपस्य तथा रामेश्वरस्य च परस्परसंबन्धाय निर्मितस्य नूतन-पाम्पन् सेतोः उद्घाटनम् एप्रिल् मासस्य षष्ठे दिनाङ्के रामनवमीसुदिने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी करिष्यति। सेतोः पुननिर्माणप्रवर्तनम् अनुवर्त्य स्थगितानां रेल्यानसेवनानां समारम्भः च भविष्यति। उद्घाटनदिने नरेन्द्रमोदी रामेश्वरं राममन्दिरं च सन्दर्शयिष्यति। एप्रिल् मासस्य चतुर्थे दिने पञ्चमे दिने च श्रीलङ्कां संदृश्य तत्रतः रामेश्वरं प्रति प्रधानमन्त्री आगमिष्यति इति ज्ञायते॥

 म्यान्मर-तायलान्ट्राष्ट्रयोः भूकम्पः - २००+ मरणानि। 

चीन-भारत-वियट्नाम-बङ्गलादेशराष्ट्रेषु च प्रकम्पनानि। 

भूकम्पे भग्नस्य बहुस्तरभवनस्य अवशिष्टे रक्षाप्रवर्तनं क्रियते। 

नय्पिडो/बाङ्कोक्> म्यान्मरदेशस्य मध्यभागे तायलान्ट् राष्ट्रे च महानाशकारणकः भूकम्पः अजायत। भूकम्पमापिन्यां ७. ७ तीव्रतामङ्किते भूकम्पे म्यान्मरे केवलं १५० जनाः मृताः। उपसहस्रं जनाः क्षताश्च। बहूनि बहुस्तरभवनानि भग्नानि। बहवः भग्नेषु  भवनावशिष्टान्तर्भागेषु लग्नाः इति सूच्यते।

  म्यान्मरे एवाधिकानि मरणानि दुरापन्नानि। ताय्लान्टे पञ्च जनानां मृत्युः स्थिरीकृतः। द्वयोरपि स्थानयोः मृत्युसंख्या वर्धिष्यते इति निगम्यते। सहस्राधिकाः जनाः म्यान्मरे मृत्युं गताः स्युरिति अमेरिकायाः भूगर्भशास्त्रज्ञैः निगदितम्। 

 शुक्रवासरे प्रादेशिकसमयानुसारं १२. ५० प्रथमं भूचलनमनुभूतम्। ततः ६ अनुक्रमचलनानि जातानि। चीनं, भारतं, वियट्नामः, बङ्गलादेशः राष्ट्रेष्वपि प्रकम्पनानि अनुभूतानि। किन्तु जनापायः नाशः वा न वृत्तान्तीकृतः।

 प्रथमकक्ष्याप्रवेशः इतःपरं षट्वयस्कानाम्। 

अनन्तपुरी> केरले विद्यालयेषु प्रथमकक्ष्याप्रवेशाय न्यूनतमं वयः २०२६ - २७ अध्ययनवर्षादारभ्य षट् वयः इति निर्णीतम्। राज्यशिक्षामन्त्री वि शिवन्कुट्टिः निगदितवान् यत् शास्त्रीयानुसन्धानैः औपचारिकशिक्षायै बालकाः षष्ठे वयसि एव सज्जाः भवन्ति। अत एवायं निर्णयः।

Friday, March 28, 2025

 गासायां  युद्धविरुद्धपथसञ्चलनम्।

हमासं विरुध्य रोषवाक्यानि। 

केय्रो> इस्रयेलेन शक्तमाक्रमणं पुनरारब्धायां गासायां पालस्तीनीयैः युद्धविरुद्धपथसञ्चलनं विधत्तम्। पथसञ्चलने असाधारणतया  हमाससंघटनं विरुध्य च रोषवाक्यानि उद्घोषितानि। 

  "युद्धं मास्तु", " वयं न हन्तव्याः" इत्यादीनि लिखितानि कागदानि गृहीत्वा आसीत् पथसञ्चलनम्। एतदाभ्यन्तरे "हमासः बहिर्गच्छतु" इत्यादीनि उद्घोषणवाक्यान्यपि उच्चैः प्रतिस्पन्दितानीति 'ए पी' नामिकया वार्तासंस्थया वृत्तान्तीकृतम्। इस्रयेल-हमासयोर्मध्ये सम्पद्यमाने युद्धे जनाः भोज्य-इन्धन-औषधाद्यवश्यवस्तूनां निरोधेन बहुसङ्कटमेवानुभवन्ति।

 मेस्युपेता 'अर्जन्टीना' भारतमागच्छति।

 ओक्टोबरे केरले पादकन्दुकक्रीडा।

अनन्तपुरी> विश्वचषकपादकन्दुकविजेता अर्जन्टीनादलः सौहृदस्पर्धायै ओक्टोबरमासे भारतमागमिष्यति। दलस्य आगमनं दलस्य प्रस्तुतिकर्ता एछ् एस् बी सी नामकसंस्था  गतदिने प्राख्यापयत्। लयणल् मेसी अपि क्रीडकसंघे भविष्यतीति संस्थया निगदितम्। इदानीं केवलं केरलमेव अतिथिरूपेण वर्तते। 

  पूर्वम् अर्जेन्टीना वेनिस्वेलया सह सौहृदस्पर्धायै २०११ तमे वर्षे भारतमाजगाम। तदानीं कोल्कोत्तायामासीत् स्पर्धा। १४ संवत्सराणामनन्तरं विश्वचषकविजेतारः इति परिवेषेणैव मेसी संघश्च आगमिष्यन्ति।

Thursday, March 27, 2025

 सुवर्णोत्पादिका भारतीयनदी। 

   सुवर्णधारा इत्यर्थयुक्ता सुबर्णरेखा नाम भारतीयनदी एव सुवर्णोत्पादनेन प्रसिद्धा अभवत्। जार्खण्ड्, पश्चिमबङ्गदेशः,ओडिसा इत्यादिषु राज्येषु व्याप्य नदी एषा प्रवहति। ४७४ कि. मी आयता एषा नदी भारतस्य 'सुवर्णभण्डागारः' इति नाम्ना विख्याता। जारखण्डस्य राजधान्याः राञ्ज्यात् १६ कि. मी विदूरस्थस्य छोटा नाग्पूर् पीठभूभौ वर्तितस्य नाग्डि नाम ग्रामात् एव एषा नदी उद्भवति । नद्याः तटेभ्यः अनेकवारं शुद्धं सुवर्णं लब्धमस्ति इत्येतत् सुवर्णस्य सान्निध्यं दृढीकरोति। किन्तु नद्यां सुवर्णस्य उद्भवस्थानं कुत्र इति प्रश्नस्य उत्तरम् अज्ञातं भवति। नद्याः उद्भवस्थानभूताः पर्वतप्रदेशाः एव घटनायाः अस्य कारणमिति केचन अभिप्रयन्ति। किन्तु निगमनमेतत् वैज्ञानिकरीत्या न स्थिरीकृतम्। नद्याः तीरे सुवर्णं लभते चेत् तत् स्वायत्तीकर्तुं जनानाम् अधिकारः अपि अस्ति।

 मुण्टक्कै - चूरल्मला पुनरधिवासाभियोजना

मुख्यमन्त्रिणा अद्य शिलान्यासः। 

नूतननगरनिर्माणे वासगृहाणां रूपरेखा 

कल्पट्टा> केरले वयनाट्जनपदे गतवर्षे दुरापन्नेन भूस्खलनेन बन्धुजन-वासस्थानादिकं सर्वं विनष्टानां पुनरधिवासाय प्रशासनेन निर्मीय प्रदीयमानायाः अभियोजनायाः शिलान्यासं अद्य मुख्यमन्त्री पिणरायि विजयः निर्वक्ष्यति। वयनाटस्थे कल्पट्टाप्रदेशे 'एल्सण् एस्टेट्' इत्यत्र ६४ हेक्टर् मिते स्थाने अस्ति नूतनभवनसञ्चयस्य निर्माणम्। 

  पुनरधिवासाभियोजनायां वासगृहाणि, स्वास्थ्यनिलयः, सामाजिकविपणी, आधुनिकी अङ्गनवाटी इत्यादीनि कल्पितानि। दुरन्तातिजीवितेषु प्रतिपरिवाराय सप्त सेन्ट्मिते स्थाने सहस्रचतुरश्रपादमितानां गृहाणां  निर्माणमेव करिष्यति।

Wednesday, March 26, 2025

 उन्मादकं विरुध्य सामान्यजनानां युद्धं 'योद्धाव्' द्वारा। 

एकस्मिन् मासे ३८६५ सन्देशाः; योद्धाद्वारा १४५७; ६३६ संख्याकानि उन्मादकवस्तूनि गृहीतानि।

'योद्धा' नामकं मोबैल् 'आप्' [योद्धाव् इति कैरल्याम्] आह्वयितुं 9497927797 इति चलनदूरवाणीसंख्या।

अनन्तपुरी> केरले उन्मादकवस्तूनि विरुध्य सामान्यजनानां सहयोगेन प्रशासनस्य युद्धाय प्रोत्साहजनकं फलम्। उन्मादकवस्तुविक्रयिणाम् उपयोक्तॄणां च सूचनाः दातुं केरलारक्षकसेनया आविष्कृतं मोबैल् आप् द्वारा  मासत्रयाभ्यन्तरे १४५७ जनैः सूचनाः प्रदत्ताः। मार्च मासे एव ११५७ सन्देशाः आगताः। ९४९७९२७७९७ इति दूरवाणीसंख्यां प्रति मासेनैकेन ३८६५ जनाः आह्वानं कृतवन्तः। सूचनाः लब्ध्वा अन्वेषणे ६३६ प्रकरणेषु उन्मादकवस्तूनि गृहीत्वा प्रक्रमाः स्वीकृताश्च। 

  राज्यस्य शान्तिस्थितिनियमपालनविभागस्य [Law and Order] ए डि जि पी पदीयस्य मनोज् एब्रहामस्य नेतृत्वे अस्य वर्षस्य प्रारम्भे एव आरब्धः उन्मादकविरुद्धविभागः सामान्यजनस्य सहयोगेन नितरां वैभवरूपेण प्रवर्तमानः अस्ति।

 कृष्णसागरे आक्रमणं परित्यज्यते। 

यू एस् माध्यस्थे रूस-युक्रेनसन्धिः।

वाषिङ्टणः> कृष्णसमुद्रेण यातायातं सुगमं सुरक्षितं च  कर्तुं ऊर्जनिलयान् प्रति आक्रमणं निराकर्तुं च रूसराष्ट्रेण युक्रैनेन च सह पृथक् पृथक् सन्धिराविष्कृत इति यू एस् राष्ट्रेण निगदितम्। अनेन रष्यायाः कार्षिकोत्पन्नानि, ऊर्वरकाणि च सुगमतया भौगोलविपणिं प्राप्तुं शक्यते इति 'वैट् हौस्' वक्तृभिः प्रोक्तम्। वर्षत्रयातीतं युद्धं सम्पूर्णं  समापयितुं प्रयत्नः अनुवर्तिष्यते इति च तैः निगदितम्।

  रूस् युक्रैनराष्ट्रयोर्मिथः सौदी अरेब्यायां रियादे कृतायाः चर्चायाः फलं भवति पूर्वोक्तसन्धिः।

 मार् बसेलियोस् जोसफ् बावा वर्यः 'श्रेष्ठकातोलिका' पदे अभिषिक्तः। 

श्रेष्ठ कातोलिकापदे अभिषिक्तः बसेलियोस् जोसफ् बावावर्यः पदचिह्नैः सह।

बय्रूट्> क्रिस्तीयधर्मस्य याकोबाया सुरियानि ओर्तडोक्स् सभायाः उन्नतपौरोहित्यपीठे 'श्रेष्ठकातोलिका'नामके भारतीयः मार् बसेलियोस् जोसफ् बावा वर्यः अभिषिक्तः। लबननराष्ट्रे बय्रूट् नगरस्थे अट्चाने सेन्ट् मेरीस् देवालये सम्पन्ने स्थानारोहणकार्यक्रमे सुरियानिसभायाः परमाध्यक्षः इग्नातियोस् अप्रें  द्वितीयः पार्त्रियार्कीस् बावावर्यः मुख्यकार्मिकः अभवत्। 

   कुजवासरे सायं पञ्चवादने [भारतीयसमयः रात्रौ ८. ३०] आसन् अभिषेकानुष्ठानानि। पञ्चवर्षदशकैः मेत्रापोलीत्ता, कातोलिकाादि पदमूढ्य सभां नीतवतः दिवंगतस्य  श्रेष्ठकातोलिका बसेलियोस् तोमस् प्रथमबावावर्यस्य अनुगामिरूपेणैव केरलजन्मनः अस्य नूतनं स्थानारोहणम्।

Tuesday, March 25, 2025

 गासा आतुरालये इस्रयेलस्य बोम्बाक्रमणं - आतुराः मृताः।

गासा सिटी> दक्षिणगासायां बृहत्तमे आतुरालये नासर् नामके इस्रयेलेन बोम्बाक्रमणं कृतम्। आतुरालये परिचर्यायां वर्तमानाः नैके जनाः मृताः। तेषु एकः हमाससंघटनस्य मुख्यनेता इस्माइल बर्हूमः इति सूच्यते। शस्त्रक्रियानन्तरं परिचर्यमाणः षोडशवयस्कः अपि प्रत्यभिज्ञातः। अनेके जनाः व्रणिताः अभूवन्। 

 नासर् आतुरालयः हमासेन युद्धे कवचरूपेण उपयुज्यते इति सूचनामनुसृत्यैव आक्रमणं कृतमिति इस्रयेलसैन्येन निगदितम्। १७ मासाधिकं यावदनुवर्तमाने युद्धे बहुवारम् अयमातुरालयः आक्रमणाधीनः अभवत्।

 राजीव चन्द्रशेखरः केरलस्य भाजपा अध्यक्षः। 


अनन्तपुरी> केरलराज्ये भा ज पा दलस्य  अध्यक्षरूपेण भूतपूर्वः केन्द्रसहमन्त्री राजीव चन्द्रशेखरः चितः। ह्यः आयोजिते राज्यसमित्युपवेशने तस्य नाम केन्द्रनेतृत्वेन प्रख्यापितं , समित्या ऐककण्ठ्येनाङ्गीकृतं च। 

 के सुरेन्द्रस्य अनुगामिरूपेण राजीव चन्द्रशेखरेण केरल भाजपा नेतव्या इति पूर्णतया  केन्द्रनेतृत्वस्य निर्णयः अस्ति।  रविवासरे  अनन्तपुर्यां सम्पन्ने राजनैतिकदलस्य निर्वाहकसमित्युपवेशने केरलस्य प्रभारिः प्रकाश जावदेकरः नेतृत्वस्य निश्चये अङ्गीकारं सम्प्राप्य राजीवस्य  पत्रिकासमर्पणादिप्रक्रमाः सम्पन्नाः।  तदनन्तरं सोमवासरे राज्यसमित्यां एषः निर्णयः समर्पितः अङ्गीकृतः च। ततः केन्द्रमन्त्री प्रह्लाद जोषेः इतपेषां नेतृजनानां सान्निध्ये नूतनराज्याध्यक्षरूपेण राजीव चन्द्रशेखरः चितः इति प्रख्यापोSपि विधत्तः।

Monday, March 24, 2025

 छत्तीसगढे शिरोमूल्यप्रख्यापिताः अभिव्याप्य २२ मावोवादिनः आत्मसमर्पणं कृतवन्तः। 

बीजपुरं> छत्तीसगढे बीजपुरजनपदे सर्वकारेण आहत्य ११ लक्षं रूप्यकाणि शिरोमूल्यं प्रख्यापिताः ६  अभिव्याप्य २२ मावोवादिनः गतदिने आरक्षकाणां पुरतः आयुधानि समर्प्य आत्मसमर्पिताः अभवन्। 

  आन्ध्रप्रदेश-ओडीशाविभागस्य अधीने प्रवर्तमानाः निरुद्धसंघटने अन्तर्भूताः,  तेलङ्कानाराज्यसमित्यंगाः च एते आत्मसमर्पिताः। छत्तीसगढ़सर्वकारस्य आत्मसमर्पण-पुनरधिवासयोजनामनुसृत्य एते आनुकूल्यार्हाः भवन्ति।

 मार्पापावर्यः स्वस्थः; विश्वासिजनान् अभिवादनं कृतवान्। 

आतुरालयात् प्रतिनिवृत्तः, सप्ताहद्वयस्य विश्रान्तिः।

मार्पापावर्यः विश्वासिजनान् अभिसम्बोधयति। 

रोमः> श्वासकोशे अणुबाधया रोमस्थं जेमेल्लि आतुरालयं प्रविष्टवान् फ्रान्सिस् मार्पापावर्यः स्वस्थो भूत्वा प्रथमतया ह्यः विश्वासिजनान् अभ्यसंबोधयत्। स्वस्य रोगशान्त्यर्थं प्रार्थनां कृतवद्भ्यः  आविश्वं सर्वेभ्यः तेन कृतज्ञता प्रकाशिता। 

 अणुबाधायाः मुक्तः मार्पापावर्यः वत्तिक्कानस्थं स्वभवनं प्रतिनिवृत्तवान्। किन्तु तेन सप्ताहद्वयं यावत् विश्रान्तिः अनुष्ठितव्या इति तस्य वैद्यवृन्देन निर्दिष्टम्।

Sunday, March 23, 2025

 मण्डलपुनर्निर्णयः शिलीकर्तव्यः - संयुक्तकर्मसमितिः। 

चेन्नई> जनसंख्यानुसारं भारते लोकसभामण्डलानि पुनर्निर्णेतुं केन्द्रप्रशासनेन विधत्तः निर्णयः २५ वर्षाणियावत् शिलीकर्तव्यमिति तमिलनाडु मुख्यमन्त्री एं के स्टालिन् इत्यस्य नेतृत्वे समाकारितेन संयुक्तकर्मसमिति इति संघटनेन अपेक्षितम्। समित्यामस्यां  कन्द्रप्रशासनस्य विपक्षदलानां राज्यस्थानां मुख्यमन्त्रिणः अन्तर्भवन्ति। तमिलनाटं विना केरलं तेलङ्कानं, पञ्चाबः, कर्णाटकं, ओडीशः इत्येतेषां राज्यानां मुख्यमन्त्रिणः नेतारः च ह्यः आयोजिते सम्मेलने भागं गृहीतवन्तः।

 विनोद कुमार् शुक्ला ज्ञानपीठेन पुरस्कृतः। 


नवदिल्ली> ५९ तमः ज्ञानपीठपुरस्कारः हिन्दि साहित्यकाराय  विनोद कुमार् शुक्ला वर्याय लभते। छत्तीसगढात् ज्ञानपीठपुरस्कारं लभमानः प्रथमः साहित्यकारो भवति ८८ वयस्कः शुक्लावर्यः। 

  वर्तमानकालीनहिन्दीसाहित्ये प्रथमगणनीयः भवत्ययम्। हिन्दिसाहित्याय दत्तं समग्रं योगदानं तथा सर्गात्मकं रचनाशिल्पवैभवं च शुक्लवर्यं ज्ञानपीठपुरस्काराय अर्हः चकार इति ज्ञानपीठनिर्णयसमित्या प्रस्तुतम्।

Saturday, March 22, 2025

 लण्टने  'सब् स्टेशन्' स्थाने अग्निप्रकाण्डः। 

हीत्रो विमाननिलयः २४ होराः पिहितः।

पुनरुद्घाटितः; सम्पूर्णसेवा अद्य आरभ्य। 


लण्टनं> लण्टननगरस्थस्य पश्चिमदिशि वर्तमाने विद्युन्निलयस्य 'सब् स्टेशन्' इत्यत्र आपन्नया बृहदग्निबाधया विद्युद्वितरणं  स्थगितमित्यतः हीत्रू विमाननिलयः २४ होराः यावत् पिहितः। हीत्रूं तथा हीत्रूतः च १३५१ विमानसेवाः स्थगिताः। लक्षशः जनानां यात्रा स्थगिता।  एयर् इन्डिया संस्थायाः षट् सेवाः अपि निरुद्धाः। 

  २४ होरानन्तरं विद्युत् वितरणं पुनरारब्धमित्यतः विमाननिलयः उद्घाटितः। शनिवासरादारभ्य  सम्पूर्णतया विमानसेवा आरप्स्यते।

 आधुनिकगुलिकाप्रक्षेपिणीपरिकल्पनाय ७००० कोटि अनुमोदितानि। 

नवदिल्ली> भारतीयस्थलसेनायाः कृते आधुनिकम् अग्निगोलकप्रक्षेपणीपरिकल्पनम् [Artillery Gun system] आयोजयितुं सप्तसहस्रकोटि रूप्यकाणि केन्द्रमन्त्रिसभायाः सुरक्षासमित्या अनुमोदितानि। अस्य सज्जीकरणस्य ३०५ अंशान् क्रेतुं शक्यते। 

  तद्देशीयरीत्या रचनाकल्पितस्य अग्निगोलकप्रक्षेपिणीविधानस्य ४५ कि मी दूरावधौ प्रहरशक्तिः वर्तते।

 अनधिकृतौ बङ्लादेशीयौ केरलतः निगृहीतौ।

कोच्ची> कतिपयवर्षाणि यावत् प्रमाणरहितेन केरलमधिवसन्तौ द्वौ बङ्लादेशीयनागरिकौ आरक्षकैः निगृहीतौ। बङ्लादेशे मुहम्मदनगरप्रदेशीयौ मोनिरूल् मुल्ला [३०], अल्ताब अलि [२७] इत्येतौ अङ्कमाली नगरसमीपे करुकुट्टी इत्यत्र पश्चिमवंगस्य छद्मसङ्केतानुसारं वासं कुर्वन्तौ आस्ताम्। 

  २०१७ तमे वर्षे बङ्लादेशात् सीमामल्लंघ्य वंगं प्राप्य तत्रत्यं सङ्केतानुसारम् आधार् पत्राणि इतरप्रमाणानि च अलीकेन निर्माय केरलं प्राप्तवन्तौ। अङ्कमाल्यां समीपे च श्रमिकवृत्तिं स्वीकृत्य वसन्तौ स्तः। एताभ्यां लब्धं धनं तु वंगस्थेन प्रतिनिधिना बङ्लादेशं नीतमासीदिति आरक्षकाधिकृतैः प्रोक्तम्।

 अखिलभारतीयं वित्तकोश-कर्मस्थगनं परित्यक्तम् ।

    अस्मिन् मासे २४, २५ दिनाङ्कयोः घोषितम् अखिलभारतीयं वित्तकोश-कर्मस्थगनं त्यक्तम्।  वित्तकोशसङ्घस्य प्रतिनिधिभिः सह कृते चर्चायाः अन्ते निर्णयः स्वीकृतः। पञ्चदिनात्मकस्य कर्मस्य विषये सहानुभूतिपूर्णं दृष्टिकोणं भविष्यतीति  वित्तकोशस्य अधिकारिभिः वाक् दत्तम् इति वित्तकोशकर्मचारिणां सङ्घटनानि अवदन्।

     तात्कालिक-कर्मचारिणः स्थायीकरणं, वित्तकोशकर्मचारिणां सुरक्षा सुनिश्चितुं, ग्रैच्युइटी-अधिनियमस्य परिष्करणं च आवश्यकानि समुत्थाप्य इदम् कर्मस्थगनाय आहूतम्। वित्तकोश-सङ्घटनानि भारतीय-वित्तकोश-सङ्घस्य प्रतिनिधयश्च अप्रैल-मासस्य तृतीय-दिनाङ्के पुनरुपवेशनं करिष्यन्ति।

 शनिग्रहस्य वलयानि श्वः अप्रत्यक्षो भविष्यति। शनिः पीतग्रहः भविष्यति।

    सौरयूथस्थग्रहेषु अन्यतमः भवति शनिग्रहः। शनिग्रह इति श्रवणमात्रेण  गोलं परितः विराजमानानि वलयानि एव प्रथमं अस्माकं स्मृतिपथमायाति। हिमेन शिलाभिः च निर्मितानि एतानि वलयानि श्वः अप्रत्यक्षो भविष्यति। रिङ् प्लेयिङ् क्रोसिङ् नाम विशेष घटना एव अस्य कारणम्। १३ संवत्सरादारभ्य १५ संवत्सराणां मध्ये एव एषः विशेषघटना संभवति। यदा वलयः अप्रत्यक्षो भवति तदा शनिः पीतरूपेण द्रष्टुं शक्यते। भूमौ दृश्यमेतत् संद्रष्टुं दूरदर्शिन्या: साहाय्येन शक्यते।

Friday, March 21, 2025

 गासायां सर्वत्र आक्रमणं - ८५ मरणानि। 

हमासस्य प्रत्याक्रमणम्। 

गासासिटी> गासायां गतदिने इस्रयेलेन कृते व्योमाक्रमणे ८५ पालस्तीनीयाः हताः। अतीते द्वित्राणां दिनाभ्यन्तरे इस्रयेलस्य आक्रमणेन १९० बालकानभिव्याप्य ५०४ जनाः हताः इति गासायाः नागरिक प्रतिरोध प्रतिनिधिना उक्तम्। 

  प्रत्याक्रमणरूपेण हमासेन इस्रयेलस्थं टेल् अवीवं लक्ष्यीकृत्य अग्निबाणाः विक्षिप्ताः। किन्तु जनापायः विनष्टः वा न जात इति इस्रयेलेन निगदितम्।

 छत्तीसगढे पुनरपि मावोवाद्याखेटः। 

३० व्यापादिताः। एकस्मै सुरक्षाभटाय वीरमृत्युः।

बिजापुरं>  छत्तीसगढराज्ये स्थानद्वये विधत्ते प्रतिद्वन्द्वे ३० मावोवादिनः सुरक्षासेनया व्यापादिताः। बिजापुरे २६, काङ्करे ५ संख्याकाः एव गतदिने हताः। बिजापुरे जाते प्रतिद्वन्द्वे जनपदीय संरक्षणसेनायाः [डि आर् जि] एकः भटः वीरमृत्युं प्राप। 

  गुरुवासरे प्रभाते  बीजपुरं दन्तेवाडा जनपदयोः सीमाप्रदेशस्थे वनमण्डले  अन्वेषणमारब्धम्। अत्रतः १८  मावोवादिनां मृतशरीराणि बृहदायुधसञ्चयश्च अधिगतानि।

 क्रिस्टी कवन्ट्री 'ऐ ओ सी' अध्यक्षा। 


एतन्स्> अन्ताराष्ट्र ओलिम्पिक्स् समित्याः [ऐ ओ सी] अध्यक्षपदे इदंप्रथमतया एका महिला चिता। गुरुवासरे ग्रीस राष्ट्रे सम्पन्ने मतदानप्रक्रमे सिम्बाब्वे देशीया क्रिस्टी कवन्ट्री नामिका [४१] चिता। 

  ऐ ओ सी अध्यक्षपदाय सप्त जनाः स्पर्धन्ते स्म। ४९ मतानि प्राप्तानि क्रिस्टीवर्यया। ओलिम्पिक्स् क्रीडासु तरणस्पर्धासु सप्त पतकानि प्राप्तानि अनया।

Thursday, March 20, 2025

 केरले 'आशा'प्रवर्तकाः अद्य अनशनान्दोलनमारभ्यन्ते।

स्तरद्वयचर्चा विफला। 

अनन्तपुरी> ३८ दिनानि यावत् वेतनवर्धनादिकानुकूल्याय  शासनकार्यालयमन्दिरस्य पुरतः आन्दोलनं कुर्वन्त्यः 'आशा'प्रवर्तकाः अद्य आरभ्य विधानसभामन्दिरस्य पुरतः अनशनान्दोलनं कुर्वन्ति। ह्यः प्रभाते  राष्ट्रिय स्वास्थ्यपरियोजनायाः राज्यनिदेशकेन विनय गोयलेन सह , अपराह्ने स्वास्थ्यमन्त्रिणी वीणाजोर्ज् वर्यया च सह कृतं चर्चाद्वयमपि विफलं जातम्।

  प्रतिदिनं २४२ रूप्यकाणीति वेतनं जीवसन्धारणाय न पर्याप्तं, तस्य वर्धनमावश्यकमिति मुख्यापेक्षायां सर्वकारः पराङ्मुख इति आन्दोलननेतृभिरुक्तम्। अत एव चितैः कतिपयप्रवर्तकैः अनशनं दीक्षितुं निश्चितम्। आन्दोलनस्य परिहाराय मुख्यमन्त्रिणः व्यवहारः आवश्यक इति विपक्षनेत्रा वि डि सतीशेन निर्दिष्टम्।

 बहिराकाशयात्रिकाणां परं हूस्टणे ४५ दिनात्मकं परिशीलनम्। 

परीशीलनं भौमपर्यावरणेन सह तादात्म्याय। 

फ्लोरिडा> अन्ताराष्ट्रिय बहिराकाशनिलये २८६ दिनानां वासानन्तरं बुधवासरे  पृथ्वीं प्रत्यागतेभ्यः नासायाः बहिराकाशयात्रिकेभ्यः हूस्टणस्थे बहिराकाशकेन्द्रे ४५ दिवसीयानि निरीक्षणपरिशीलनानि विधत्तानि। स्वास्थ्यसम्बन्धीनि निरीक्षणानि कल्पितानि सन्ति। तथैव भूम्याः गुरुत्वाकर्षणेन सह शरीरं शारीरिकप्रवर्तनानि च अनुकूलतां कर्तुं परिशीलनानि च विधत्तानि। तथा च शारीरिक-मानसिकस्वास्थ्यपुनःस्थापनाय इहलोकसाहचर्यैः सह तादात्म्यं कर्तुं मार्गनिर्देशान् च तेभ्यः दास्यति।

 सर्वोच्चन्यायालयस्य न्यायाधिपाः मणिपुरं प्रति। 

नवदिल्ली> मणिपुरे अनुवर्तमानस्य संघर्षस्य आघातमूल्यनिर्णयं कर्तुं सर्वोच्चन्यायालयस्य षट् न्यायाधिपाः मणिपुरं सन्द्रक्ष्यन्ति। मीर्च् २२ तमे दिनाङ्के ते मणिपुरे दुरिताश्वासशिबिराणि प्राप्स्यन्ति।

 न्याय. बि आर् गवायि इत्यस्य नेतृत्वे न्यायाधीशाः सूर्यकान्तः, विक्रमनाथः, एम् एम् सुन्दरेशः, के वि विश्वनाथः , एन् कोटीश्वर सिंहः इत्येते गमिष्यन्ति।

 भारतस्य मतदातृ-अभिलेखाः आधार्-दत्तांशसञ्चये सम्बध्यन्ते।

 केन्द्रीयनिर्वाचनायोगेन तथा अद्वितीयपरिचायकप्राधिकरणेन (UIDAI) च भारतस्य मतदातृ-अभिलेखाः आधार्-दत्तांशसञ्चये सम्बध्यन्ते। अस्य प्रक्रमस्य भागतया, नियममन्त्रालयेन 6B-प्रपत्रस्य संशोधनं कृत्वा आधार्-विवरणस्य स्वेच्छया दानं करणीयमिति स्पष्टं करणीयम्। तथापि, ये मतदातारः आधार्-विवरणं दातुं न इच्छन्ति, ते तस्य कारणं स्पष्टतया वक्तव्यम्।

  एषः सम्बद्धनप्रक्रमः 1950 तमस्य जनप्रातिनिध्यनियमस्य 23(4), 23(5), 23(6) इत्येतेषां धाराणानाम् आधारेण क्रियते। ह्यः सम्पन्ने उच्चस्तरीयोपवेशने केन्द्रीयनिर्वाचनायोगस्य, गृह-मन्त्रालयस्य, विधि-मन्त्रालयस्य, सङ्गणक-तन्त्रज्ञानमन्त्रालयस्य, UIDAI इत्यादीनां वरिष्ठाधिकारीणः सहभागीभूताः। मतदाता-सूचिकायां कदाचित् अपव्यवस्था अस्तीत्यभिज्ञाय विपक्षराजनीतिसमूहः अस्य प्रक्रियायाः विरोधं कृतवन्तः इति सन्दर्भे अस्य निर्णयस्य ग्रहणं कृतम्।

Wednesday, March 19, 2025

 चतस्रः होराभ्यन्तरे व्रणानां नाशं ९०% अपाकर्तुं क्षमं नूतनम् औषधम् आविष्कृतम्।

    चतस्रः होराभ्यन्तरे व्रणानां नाशं ९०% अपाकर्तुं तथा २४ होराभ्यन्तरे पूर्णतया सुखमयं कर्तुं च योग्यं नूतनं 'हैड्रो जेल्ल्' (hydrogel) नाम औषधं वैज्ञानिकैः आविष्कृतम्।

    स्वयं व्रणनाशं कर्तुं मनुष्यत्वचस्य शक्तेः समानं प्रवर्तमानं हैड्रोजेल् नामकम् औषधं वैज्ञानिकैः आविष्कृतम्। चतस्रः होराभ्यन्तरे व्रणस्य ९०% तथा चतुर्विंशति होराम्यन्तरे सम्पूर्णतया सुखमयं कर्तुम् अनेन नूतनपदार्थेन शक्यते। व्रणानां परिचरणं, पुनर्निर्माणचिकित्सा (regenerative medicine), कृत्रिमचर्मप्रौद्योगिकविद्या (Artificial skin technologies ) इत्यादिषु मण्डलेषु एतत् औषधं सहायकं भविष्यति इति प्रमाणितम् अस्ति। फिन्लन्ट् विश्वविद्यालयस्य तथा नबेय्रूत् विश्वविद्यालयस्य च वैज्ञानिकानां संयुक्तसंघाः एव हेट्रोजेल् इति नूतनपदार्थस्य आविष्कर्तारः।

 सुनिता विल्यंसः सहप्रवर्तकाश्च सुरक्षिता‌ः वसुधां सम्प्राप्ताः। 

ड्रागण् क्रू ९ पेटकं प्रत्युषसि सार्धत्रिवादने फ्लोरिडासमुद्रे अवतारितम्। 

सुनितां क्रू ९ पेटकात् बहिरानयति। 

फ्लोरिडा> २८६ दिनानां बहिराकाशवासानन्तरं भारतीयवंशजा सुनिता विल्यंसः, सहयात्रिकेण विल्मोरेन सह  सुरक्षितेव वसुधां प्राप्तवती। ऐ एस् एस्  निलये वर्तमानौ द्वावपि प्रत्यागतवन्तौ। 

  अद्य प्रत्युषसि सार्धत्रिवादने [भारतीयसमयः] बहिराकाशयात्रिकान् वहत् स्पेस् एक्स् संस्थायाः ड्रागण् क्रू ९ नामकं  पेटकं अमेरिकायां फ्लोरिडातीरात् ४५० कि मी दूरे अत्लान्टिकसमुद्रे सुरक्षितेन आस्फालितावतरणं [Splash landing] अकरोत्।  १७ होरायुता आसीत् बहिराकाशात् वसुधां प्रति यात्रा।

 गासायां पुनराक्रमणम्

राष्ट्रैः अपलपितम्। युद्धविरामलङ्घनमिति हमासः। 

गासा सिटि> गासायाम् इस्रयेलेन कृता सङ्घहत्या संयुक्तराष्ट्रसभया इतरराष्ट्रैश्च अपलपिता। नरहत्यावार्ता संभ्रमजनका इति यू एन् संस्थायाः निदेशकप्रमुखः अन्टोणियो गुटरसः प्रोक्तवान्। 

  सोपानत्रयेण विधातुमुद्दिष्टस्य युद्धविरामसन्धेः लङ्घनं भवति इस्रयेलेन कृतमिति हमासेन प्रस्तुतम्। गासायां शाश्वतशान्तिरिति मध्यस्थानामुद्यमं विलोमीकर्तुमेव इस्रयेलस्य लक्ष्यमिति च आरोपितम्।

 गासायां पुनरपि नरहत्या।

इस्रयेलस्य आक्रमणे ४०४ मरणानि। 

अधिकतया बालकाः!

गतदिने इस्रयेलेन कृतं व्योमाक्रमणम्। 

जरुसलेमः> जनुवरि १९ तमे दिनाङ्के आरब्धे ४२ दिवसीय युद्धविरामे समाप्ते इस्रयेलेन गासां हत्याक्षेत्रं कृतम्। सोमवासरे रात्रौ मङ्गलवासरे च कृते व्योमाक्रमणे ४०४ पालस्तीनीयाः हताः, ५६२ जनाः क्षताश्च। मृतेषु अधिके बालकाः भवन्तीति पालस्तीनस्य स्वास्थ्यविभागेन निगदितम्। 

  गासायाः उत्तर दक्षिणभागेषु वर्तमानानि भवनानि कुटीराणि च व्योमाक्रमणस्य लक्ष्यमभवत्। सप्ताहद्वयं यावत् गासां प्रति भोज्यवस्तूनि अभिव्याप्य अवश्यवस्तूनि इस्रयेलेन निरुद्धानि आसन्। अनेन जनाः नूतनमभयस्थानं प्रति पलायनमारब्धवन्तः।

Tuesday, March 18, 2025

 राष्ट्ररक्षामण्डले भारत - न्यूसिलान्टयोः सहयोगः। 

नवदिल्ली> राष्ट्ररक्षामण्डले सहयोगाय भारत - न्यूसिलान्टराष्ट्रयोः मिथः सन्धिरजायत। न्यूसिलान्ट प्रधानमन्त्री क्रिस्टफर् लक्सनः नवदिल्ल्यां भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलने आसीदयं निर्णयः। वाणिज्यव्यवहारान् ऊर्ज्वस्वलं कर्तुं,निक्षेपान् वर्धयितुं च चर्चाः पुनरारप्स्यन्ते। विविधमण्डलेषु परस्परसहयोगाय षट् सन्धयः हस्ताक्षरीकृताः।

 समुद्रसिकताखननम् 

परिस्थितिप्रातिकूल्यं नास्तीति केन्द्रसर्वकारः। 

नवदिल्ली> केरलस्य सीमासमुद्रान्तर्भागात् सिकतासञ्चयं खननं कर्तुं केन्द्रसर्वकारस्य निर्णये परिवर्तनं नास्ति। समुद्रात् सिकताखननं परिस्थितेः मत्स्यसम्पदश्च दोषाय भविष्यतीति केरलस्याशङ्का निराधारा इति केन्द्रसर्वकारेण लोकसभायां प्रस्तुतम्। 

  सिकताखननं तीरसंक्षणमण्डलात् बहिरेव विधास्यति, तत्तु परिस्थितेः प्रतिकूलः नास्तीति च वनं-परिस्थितिविभागस्य सहमन्त्री कीर्तिवर्धन सिंहः निगदितवान्। के सि वेणुगोपालस्य प्रश्नस्य एन् के प्रेमचन्द्रस्य उपप्रश्नस्य च समाधानरूपेणायं मन्त्रिणः प्रस्तावः।

Monday, March 17, 2025

 भारतेन मार्गमाणः भीकरः पाकिस्थाने अज्ञातैः निहतः। 

इस्लामबादः> पाकिस्थानीयभीकरसंघटनं लष्कर् ई तोय्बा इत्यस्य उन्नतनेता कमान्डरपदीयः जम्मुकाश्मीरे दुरापन्नस्य बहूनां भीकराक्रमणानां सूत्रधारश्च अबु खत्तल नामकः [४३] पाकिस्थाने अज्ञातैः भुषुण्डिप्रयोगेण निहतः। शनिवासरस्य रात्रौ पञ्चाबप्रान्ते झलं क्षेत्रे आसीदियं घटना। द्विचक्रिकया प्राप्ताभ्यां द्वाभ्यां कृतेन भुषुण्डिप्रयोगेण खत्तलेन सह अङ्गरक्षकोSपि हतः। 

  जम्मु-काश्मीरे विधत्ते भीकराक्रमणानां नाम्नि राष्ट्रियान्वेषणनियोजकसंस्थया मार्गमाणो भवति खत्तलः। २००८ तमवर्षे आयोजितस्य मुम्बई भीकराक्रमणस्य सूत्रधारोSपि एष आसीत्।

 नासा संस्थया भारतीयवंशजा सूनिता विलियम्स् तथा बुच् विलमोर् इत्ययोः प्रत्यागमनस्य कालः प्रकाशितः।

    भारतीयसमयमानुसार श्वः प्रभाते ८.१५ वादने प्रत्यागमनयात्रा आरभ्यते। बुधवासरस्य प्रातः ३.२७ वादने तौ फ्लोरिडातीरे सागरं प्राप्स्यतः।

स्टार्लायनर्-नामकयानस्य तांत्रिकदोषानां कारणात् नवमासाधिककालपर्यन्तम् अन्ताराष्ट्रिय बाह्याकाशनिलये स्थिता सुनिता विलियम्सः तथा बुच् विलमोरः इत्युभौ बुधवासरे पृथिवीं प्रत्यागमिष्यतः। निक् हेग्, अलेक्जान्द्र-गोरबुनेव् इत्येतौ अपि सहगामिनौ भविष्यतः। फ्लोरिडायाः तटस्य समीपे अटलाण्टिक्-महासागरे तेषां आकाशयानं सागरं प्रति पतिष्यति।

 'क्रू १०' बहिराकाशनिलयं प्राप्तम्। 

सहयात्रिकेन सह सुनिता १९ तमे दिनाङ्के धरां प्राप्स्यति।

बहिराकाशनिलयं प्राप्तैः यात्रिकैः सह सुनीता विल्मोरश्च। 

वाषिङ्टणः> नव मासेभ्यः अनिश्चितत्वं परिसमाप्य बहिराकाशात् सुनिता विल्यंसः सहयात्रिकेन विल् मोरेन सह परश्वः भूमिं प्राप्स्यति। तौ प्रत्यानेतुं नासया 'स्पेस् एक्स्' इत्यनेन च सह विक्षिप्तं 'क्रू १०' इति यानं चतुर्भिः गवेषकैः साकं अन्ताराष्ट्रिय बहिराकाशनिलयं प्राप्तम्। नवातिथीन् हस्तदानेन आलिङ्गनेन च सुनिता विल्मोरश्च स्वीकृतवन्तौ।