भारतीयसंसदः वर्षाकालसम्मेलनं श्वः आरभ्यते।
नवदिल्ली> भारतीयसंसदः वर्षाकालीयसम्मेलनं जूलय् २१ तमदिनाङ्कतः आगस्ट् २२ दिनाङ्कपर्यन्तं सम्पत्स्यते। एतेषु दिनेषु आहत्य २१ उपवेशनानि भविष्यन्ति।
सम्मेलनस्य समीचीनप्रचालनाय अद्य सर्वपक्षीयस्मेलनं सम्पन्नम्।
तिब्बते ब्रह्मपुत्रायाः उपरि महा सेतुबन्धनिर्माणम् आरब्धम्, भारतस्य चिन्ता वर्धिता।
तिब्बतप्रदेशे यार्लुंग्त्साङ्पो इत्याख्यायाम् ब्रह्मपुत्रानद्याम् चीनदेशेन जगति अतीव महद् जलविद्युत्प्रकल्पः आरब्धः अस्ति। अस्य प्रकल्पस्य सामर्थ्यम् ६० GW अस्ति, यः प्रसिद्धस्य त्रैणगर्जपरियोजनायाः त्रैगुण्यम् अतिक्रामति।
एषः बन्धः भारतस्य पूर्वोत्तरभागे जलप्रवाहम्, कृषि-व्यवस्थां च गम्भीरेण प्रकारेण प्रबाधयितुं शक्नोति। अतः भारतदेशेन अयं प्रकल्पः "जलबोम्ब्" इत्याख्यया विशेषं चिन्तनीयः इति घोष्यते। यः प्रदेशः भूकम्पप्रभवकेन्द्रः अस्ति, तस्मिन् एषः निर्माणकार्यं पर्यावरणदृष्ट्या अपि विवादास्पदम् अभवत्।
भारतदेशेन चीनं प्रति निवेदनं कृतम्— "नीचगामिनां राज्यानां हिताय परियोजना निर्माणं करणीयम्" इति। परन्तु चीनदेशः एतद् परियोजनां स्वस्य ऊर्जा-स्वावलम्बनाय तथा 'कार्बण्-न्यूट्रल्' लक्ष्यसिद्ध्यै आवश्यकं मन्यते।
१२०० कि.मी अनुस्यूततया डयमानः विस्फोटकग्राही विमानः।
भारतीयः नूतनविमानः १२०० कि मी दूरम् अनुस्यूततया डयमानः भविष्यति। अयं १२ टण् भारं वोढुं क्षमः भविष्यति।
अपि च विश्वस्य कमपि प्रदेशम् अतिक्रम्य विस्फोटक-वस्तूनां विक्षेपणाय क्षमतायुक्तः च भविष्यति। इदानीम् एतादृशाः शक्नियुक्ताः विमानाः यू एस्, रष्यः ,चीनराष्ट्राणां पार्श्वे एव वर्तन्ते। भरतमपि विना विलम्बम् एतादृश-विमानेन शक्तिशाली भविष्यति।
विधेयकनिर्णये समयक्रमः -
राष्ट्रपतेः प्रश्नान् परिगणयितुं शासनसंविधानपीठम्।
नवदिल्ली> विधानसभाभिः अनुमोद्य राज्यपालान् प्रति प्रेष्यमानानां विधेयकानां निर्णयाय समयक्रमं निश्चितवतः सर्वोच्चन्यायालयस्य विधिमधिकृत्य राष्ट्रपतिना उन्नीतान् प्रश्नान् परिगणयितुं शासनसंविधानपीठं निश्चिकाय। मुख्यन्यायाधिपः बी आर् गवाय् वर्येण आध्यक्षम् ऊढ्यमानेन पञ्चाङ्गोपेतनीतिपीठेन जूलाय् २२ तमे दिनाङ्के परिगणयिष्यते।
१४ नियमप्रश्नाः राष्ट्रपतिना द्रौपदी मुर्मू वर्यया उन्नीताः। प्रशसनसंविधानस्य १४३ (१) इत्यनुच्छेदानुसारमेव राष्ट्रपतेः प्रश्नाः।
पूर्वभार्यायै भरणपोषणार्थदण्डं प्रदातुं कश्चिन्निरुद्योगो नरः कण्ठसूत्रचौर्यं वृत्तिं कृत्वा बहुष्वपराधेषु लिप्तः सन्नन्ततो निगृहीतः।
द्विवर्षव्यापिना अवृत्तित्वेन न्यायालयनिर्दिष्टेन भरणपोषणभारेण च पीडितो नागपुरस्थः पुरुषोऽयं सुवर्णकण्ठसूत्रचौरकर्मणि बहुशः प्रवृत्तः। नागपुरस्य माणकापुरान्तर्गते गणपतिनगरे निवसन् द्विचत्वारिंशद्वर्षीयः कन्हैयानारायणबौराशीत्याख्यो निरुद्योगः पुरुषः स्वपूर्वपत्न्याः कृते न्यायालयनिर्दिष्टं षट्सहस्ररूप्यकाणां मासिकं भरणपोषणधनं दातुं पुनः पुनश्चौर्यकर्मण्यभियुक्तो निगृहीतः। इदं प्रकरणं तदा प्रकाशमागतं यदाऽस्य कृष्टाब्दस्य द्वितीये मासे द्वाविंशतितमे दिनाङ्के चतुस्सप्ततिवर्षीया गाडेकुलीनजयकुमारपत्नी वृद्धा जयश्रीर्मनीषनगरे द्विचक्रिकायानेनागतेन केनचित् तस्करेण तस्याः सुवर्णसूत्रमपहृतमिति न्यवेदयत्।
विद्युदाघातेन छात्रस्य मरणम्।
मिथुनाय सहस्राणाम् अन्त्याञ्जलिः।
माता विदेशादागता।
कोल्लं> अधिकृतानां उत्तरदायित्वराहित्यात् विद्यालयस्थात् विद्युत्तन्त्रिणः विद्युदाघातेन विनष्टप्राणस्य मिथुन् नामकस्य त्रयोदशवयस्कस्य अन्त्येष्टिकर्माणि विधत्तानि।
परिवारस्य आर्थिकक्लेशपरिहारार्थं गृहपरिचारिकारूपेण वृत्तिं कर्तुं मासद्वयात्पूर्वं विदेशं गतवती माता सुजा ह्यः मध्याह्ने गृहं प्राप्तवती। पुत्रस्य निश्चेतनं शीतीकरणीसंरक्षितं च शरीरं दृष्ट्वा तस्याः विलापः हृदयभेदक आसीत्। सायं सार्धचतुर्वादने मिथुनस्य अनुजः चिताम् अग्निज्वलनमकरोत्।
प्रभाते दशवादनतः मिथुनस्य विद्यालये तस्य शरीरं सामाजिकदर्शनाय स्थापितमासीत्। सहस्रशः जनाः तस्मै अन्त्योपचारान् समार्पयन्।
वायुसेनायै षट् 'अवाक्स्' विमानानि अचिरेण प्राप्स्यन्ति।
नवदिल्ली> भारतस्य प्रतिरोध गवेषणसंस्थया [DRDO] विकसितानि अत्याधुनिकानि अवाक्स् नामकानि विमानानि अचिरेण वायुसेनायाः अंशः भविष्यति। २०,००० कोटि रूप्यकाण्येवास्य व्ययः।
संवेदनक्षमं संविधानमुपयुज्य शत्रुविमानानि दूरतः एव अधिगम्य प्रतिरोद्धुं शक्यते। 'ओपरेषन् सिन्दूर्' दौत्ये Airborne Warning And Control Systems इति अवाक्स् विमानानां सेवा महत्तरा आसीत्। शत्रुनिरीक्षणाय प्रतिरोधाय च निर्णायकस्थानमावहन्ति।
अनेन सह उत्तरप्रदेशे अमेठ्यां रष्या-भारतसंयुक्तसंरम्भेण निर्मिताः ७००० 'कलानिष्कोव् ए के २०३' इति शतघ्नयश्च सेनायाः भागमावक्ष्यन्ति।
राष्ट्रियस्वच्छ सर्वेक्षणे केरलनगराणि प्रथमशतके अन्तर्भूतानि।
नवदिल्ली> राष्ट्रस्य उत्कृष्टस्वच्छनगराणामावल्यां केरलस्य अष्ट नगराणि प्रथमशतके अन्तर्भूतानि। इदंप्रथममेव केरलस्य इयमुपलब्धिः।
कोच्ची [५० तमश्रेणी], तृश्शूर् [५८], कोष़िक्कोट् [७०], तिरुवनन्तपुरं [८९], कोल्लं [९३] इत्येतानि महानगराणि, गुरुवायूर् [८२], मट्टन्नूर् [५३], आलप्पुष़ा [८०] इत्येतानि नगराणि च स्वच्छतापालने उत्कृष्टताम् आवहन्ति।
गतवर्षे केरलस्य नगराणां स्थानं सहस्रादधः आसीत्। किन्तु ततःपरं मालिन्यसंस्करणादिविषयेषु केरलस्य प्रगतिरजायत इति अनेन सूचितमस्ति।
बिहारे १२५ अङ्कमितां विद्युतं निश्शुल्केन दास्यति।
पट्ना> विधानसभानिर्वाचनाय मासेषु शिष्टेषु महदानुकूल्यप्रख्यापनेन बिहारस्य मुख्यमन्त्री नितीष् कुमारः। राज्ये गार्हिकोपभोक्तृभिः ओगस्ट् प्रथमदिनाङ्कतः १२५ अङ्कमिता [Unit] विद्युच्छक्तिः निश्शुल्केन लभ्यते। 'एक्स्' इति सामाजिकमाध्यमेन आसीत् मुख्यमन्त्रिणः उद्घोषणम्।
ग्रामीणक्षेत्राणाम् अभिवृद्धिं लक्ष्यीकृत्य २१,४०६ कोटि रूप्यकाणां अभियोजनाः अपि आरब्धाः। ११,३४६ वीथीनां, ७३० लघुसेतूनां निर्माणानि च एतासु अभियोजनासु अन्तर्भवन्ति।
राष्ट्रस्य स्वच्छ सर्वेक्षणपरिणामः उद्घोषितः।
इन्दोर्, सूरट्, नवि मुम्बई नगराणि यथाक्रमं प्रथम द्वितीय तृतीयस्थानेषु।
नवदिल्ली> भारते सर्वोत्कृष्टानि स्वच्छतापूर्णनगराणि निर्णेतुमुद्दिश्यमानस्य स्वच्छसर्वेक्षणस्य परिणामः उद्घोषितः। जनसंख्याधारितमासीत् सर्वेक्षणम्। दशलक्षाधिकजनसंख्यायुतेषु नगरेषु प्रथमस्थानं मध्यप्रदेशस्थेन इन्दोरनगरेण स्वायत्तीकृतम्। द्वितीयस्थानं सूरट् [गुजरात्] नगरेण प्राप्तम्। तृतीयस्थाने महाराष्ट्रस्य नवि मुम्बई अस्ति।
३ - १० लक्षं जनसंख्याविभागे यू पि राज्यस्थं नोय्डा नगरं प्रथमस्थानं प्राप। द्वितीयं तु चण्डीगड् नगराय, तृतीयं मैसुरु नगराय च लब्धम्।
नवदिल्ली, तिरुप्पती, अम्बिकापुरं नगराणि अर्धलक्षतः त्रिलक्षपर्यन्तं इति विभागे यथाक्रमस्थानानि प्रापुः। जैवाजैवमालिन्यानां विभजनं, संग्रहणं, संस्करणं, बोधवत्करणं, जलस्रोतसां परिपालनम् इत्यादीनि सूचकानि मूल्यनिर्णये परिगणितानि।
अनवधानतायाः बलिदानी।
विद्यालये विद्युदाघातेन अष्टमकक्ष्याछात्रस्य दारुणान्त्यम्। विद्युदाघातेन मृत मिथुनः, दुर्घटनास्थानं च।
कोल्लम्> विद्यालये कक्ष्याप्रकोष्ठस्य समीपे वर्तमानायाः द्विचक्रिकाशालायाः उपरिष्ठात् उपगच्छतः विद्युद्वाहकात् लोहसूत्रात् वैद्युताघातेन त्रयोदशवयस्कः बालः मृतः। कोल्लं जनपदे तेवलक्करा बालकोच्चविद्यालये अष्टमकक्ष्यायां पठन् समीपप्रदेशीयः मिथुन् नामक एव अतिदारुणेन मृत्युवशं गतः।
प्रभाते साधारणतया विद्यालयं प्राप्तः मिथुनः मित्रैः सह क्रीडावसरे तस्य पादरक्षा कक्ष्यायाः बहिः द्विचक्रिकाशालायाः उपरि पतिता। पादरक्षासंग्रहणाय शालोपरि आरूढस्य मिथुनस्य पादे स्रंसिते हस्तः विद्युद्वाहकरज्जौ पस्पर्श। विद्युदाघातेन पतितं मिथुनं लोहसूत्रात् पृथक्कृत्वा आतुरालयमनयदपि प्राणरक्षां नाशक्नोत्।
निस्वपरिवारीयस्य मिथुनस्य पिता मनोजः निर्माणश्रमिकः अस्ति। माता सुजा स्वकुटुम्बस्य आर्थिकक्लेशं परिहर्तुं कुवैट् राष्ट्रे गृहपरिचारिकावृत्तिं कर्तुं मासद्वयात् पूर्वमेव गतवती।
विद्यालयाधिकारिणां तथा के एस् ई बी इति वैद्युतिविभागस्य च अनवधानता एव दुर्घटनाकारणमिति स्पष्टमस्ति। ग्रामसभासमित्याः, विद्युत्विभागस्य च अनुज्ञां विनैव कतिपयवर्षेभ्यः पूर्वं छात्रेभ्यः द्विचक्रिकासंरक्षणशाला निर्मिता। विद्यालयस्य परिसरान्तर्भागेन विद्यालयाय इतरस्मै निजीयपरिवाराय च विद्युद्दानार्थम् उपगच्छतः लोहरज्जुपटलस्य स्थाने कवचिततन्त्राणि उपयेक्तुं के एस् ई बी संस्थया च अनवधानता प्रदर्शिता। प्रकरणेSस्मिन् बहुजनानां प्रतिषेधान्दोलनं प्रचलति।
बङ्गलादेशे संघर्षः - त्रयः मृताः।
गोपालगञ्जः> बङ्गलादेशे पुनरपि अन्तर्राष्ट्रसंघर्षः। बहिर्नीता राष्ट्रनेत्री षेख् हसीना इत्यस्यायाः राजनैतिकदलम् अवामी लीग् इत्यस्य प्रवर्तकाः नाषणल् सिटिसण्स् पार्टी [एन् सि पी] इत्यस्य प्रवर्तकाः च मिथः जाते संघर्षे सुरक्षासेनायाः व्यवहारेण त्रयः जनाः मृताः।एन् सि पी दलेन आयोजितं राजनैतिपथसञ्चलनं शिथिलीकर्तुं अवामीलीगीयाः उद्युक्तवन्तः इत्यनेन सुरक्षासेनया भुषुण्डिप्रयोगः कृतः। १७ जनाः व्रणिताश्च।
गासायां भक्ष्यवितरणकेन्द्रे अभिसम्पातः -
१९ मरणानि।
गासासिटी> गासायां इस्रयेल-अमेरिकयोः सहयोगेन प्रवर्तमानस्य सन्नद्धसंघटनस्य भक्ष्यवितरणकेन्द्रे बुधवासरे आपन्नेन अन्योन्यसम्मर्देन १९ जनाः मृत्युमुपगताः। जि एछ् एफ् इति गासा ह्युमानटेरियन् फौण्टेषन् इत्यस्य खान् यूनिसस्थे वितरणस्थाने आसीदियं दुर्घटना।
यू एन् संस्थायाः भोज्यवितरणसंविधानस्य उपकल्पनरूपेण मेय् मासे आसीत् जि एछ् एफ् इत्यस्य प्रवर्तनमारब्धम्। ततः प्रभृति तत्र भोज्यार्थमागम्यमानान् विरुध्य आक्रमणानि भुषुण्डिप्रयोगाश्च साधारणं दृश्यन्ते। अद्यावधि ८५० जनाः मृत्युमुपगताः इति यू एन् संस्थायाः गणना।
योगाय केरलपाठ्यक्रमे प्राधान्यं दातव्यम्।
कोच्ची> सि बी एस् सि विद्यालयेषु योगानुष्ठानाय दीयमानं प्राधान्यं केरलपाठ्यक्रमे अपि दातव्यमिति भारतीय योग फेडरेषन् इत्यस्य उपाध्यक्षेण वार्ताहरसम्मेलने अभ्यर्थितम्। छात्राणां सर्वतोमुखम् उन्नमनं लक्ष्यीकृत्य विश्वविद्यालयेषु योगाध्ययनम् अन्तर्भाव्यमिति यू जि सी संस्थायाः निर्देशोSपि वर्तते।
केरले पारम्पर्येण योगानुष्ठानं कुर्वन्तः कारयन्तश्च वरिष्ठाः योगाचार्याः सन्ति। तेषां नेतृत्वे प्रवर्तनानि समायोजनीयानि। वार्ताहरसम्मेलने संघटनस्य देशीयोपाध्यक्षः के पि भास्करमेनोन् , योग-कायिक असोसियेषन् इत्यस्य एरणाकुलं जनपदीयाध्यक्षः षाजन् पोल् इत्यादयः भागमकुर्वन्।
पहल्गाम आक्रमणम् -
भीकराः आकाशं प्रति भुषुण्डिप्रयोगेण तोषयामासुः।
नवदिल्ली> जम्मु काश्मीरे पहल्गामे भुषुण्डिप्रयोगेण २६ पर्यटकानां प्राणापहरणानन्तरं भीकराः आकाशं प्रति भुषुण्डिप्रयोगं कृत्वा आत्महर्षं प्रकटयामासुः इति वृत्तान्तमस्ति। बैसरण् अधित्यकायाम् आक्रमणानन्तरं त्रयः भीकराः आकाशं प्रति चतुर्वारं भुषुण्डिप्रयोगमकुर्वन्निति एन् ऐ ए संस्थायाः पुरतः घटनां विशदीकृतवता दृक्साक्षिणा उक्तमिति राष्ट्रियमाध्यमैः सूच्यते।
दृक्साक्षिणः वचनस्याधारे परिशोधनां कृतवता अन्वेषणसंघेन उक्तस्थानात् चत्वारि गोलिकाशस्त्राणि अधिगतानि। भीकरेभ्यः अभयः दत्तः इति कारणात् गतमासे द्वौ एन् ऐ ए संस्थया निगृहीतौ। तौ लष्कर् ई तोय्बा सम्बन्धिनौ पाकिस्थाननागरिकौ इति अधिकृतैः निगदितम्।
परम्परागतविज्ञानेन सह एन् सि ई आर् टि संस्थायाः नूतनः अष्टमीकक्ष्यापाठ्यग्रन्थः।
नवदिल्ली> एन् सि ई आर् टि संस्थया आविष्कृते अष्टमीकक्ष्यायाः नूतनं शास्त्रपुस्तकं भारतस्य परम्परागतशास्त्रविज्ञानेन संयुक्तं भवति। क्रिस्तोः पूर्वं जीवितवान् इति मन्यमानस्य कणादमहर्षेः परमाणुसङ्कल्पः, आयुर्वेदीयचिकित्सासम्प्रदायश्च पुस्तके परामृष्टः अस्ति। भास्करस्य द्वितीयस्य ज्योतिशास्त्रतत्त्वमपि पाठपुस्तके प्रतिपादितमस्ति।
ब्रिटनस्य युद्धविमानम् आगामि सप्ताहे प्रतिनिवर्तिष्यते।
![]() |
ब्रिटीषनौसेनायाः एफ् ३५ बी युद्धविमानम्। |
अनन्तपुरी> ब्रिटीषनौसेनायाः एफ् ३५ बी इति युद्धविमानस्य साङ्केतिकदोषाः परिहृताः। ब्रिटनस्य नौसेनाधिकारिणः अनुज्ञालब्धिमनुसृत्य विमानं अनन्तपुरीतः उड्डायित्वा एव प्रतिनेष्यति।
आरबसमुद्रे सैनिकाभ्यासे क्रियमाणे इन्धनशोषणेन जूण् २४ तमे दिनाङ्के आसीत् विमानस्य अनन्तपुर्यामवतरणम्। अनन्तरं यन्त्रक्षमतायामपि न्यूनता अस्तीत्यवगतम्।