पलास्तिकविमुक्तकेरलाय उच्चन्यायालयस्य आदेशः।
पर्वतसमीपवर्तिषु विनोदपर्यटनकेन्द्रेषु आराज्यं विवाहकार्यक्रमेषु च पलास्तिकवस्तूनि निरुद्धानि।
आदेशः गान्धिजयन्तिदिनात् प्रवृत्तिपथमानेतव्यः।
कोच्ची> केरलराज्यमशेषं वैवाहिककार्यक्रमेषु तथा मून्नार् अभिव्याप्य सर्वेषु पर्वतोपान्तविनोदपर्यटनकेन्द्रेषु च एकवारम् उपयुज्यमानानि पलास्तिकवस्तूनि निरुध्य उच्चन्यायालयेन आदेशः विज्ञापितः। अस्मिन् वर्षे महात्मागान्धिनः जन्मदिनादारभ्य [ओक्टोबर् २] आदेशं प्रवृत्तिपथमानेतुं प्रक्रमाः स्वीकर्तव्याः इति न्यायाधीशौ बच्चु कुर्यन् तोमसः, पि गोपिनाथः इत्येतयोः नीतिपीठः राज्यस्य कार्यदर्शिमुख्यं [Chief Secretary] तद्देशशासनविभागस्य कार्यदर्शिनं च प्रति निरदिशत्।
अधोनिर्दिष्टानामेव निरोधः आदिष्टः।
+ऊनपञ्चलिटर् मितानां पलास्तिककूप्यः।
+ ऊनद्विलिटर् मितानां शीतलपानीयानां पलास्तिककूप्यः।
+ पलास्तिकपलालानि [straws], स्थालिका,चषकः।
+ भोज्यभाण्डाय उपयुज्यमानानि पलास्तिकोत्पन्नानि इत्यादीनि।
स्वच्छः परितःस्थितिः मौलिकाधिकारः, तस्य दृढीकरणं सर्वेषां धर्मः इति नीतिपीठेन उक्तम्।