OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, December 9, 2015

केरले विश्वविद्यालयेषु अनध्यापकनियुक्तिः पि एस् सि द्वारा।

अनन्तपुरी - केरलराज्ये सर्वेषु विश्वविद्यालयेषु अनध्यापकानां नियुक्तिं केरल पब्लिक् सर्वीस् कम्मीषन् (KPSC)संस्थाद्वारा  कर्तुमुद्दिष्टं प्रमाणपत्रं(Bill) केरलनियमसभया अङ्गीकृतम् उत्तीर्णं च।इदानीम् अध्यापकनियुक्तिः यू जि सि व्यवस्थाः अनुसृत्य अनध्यापकनियुक्तिः विश्वविद्यालयैः निश्चितं व्यवस्थानुसारं च क्रियते।प्रमाणपत्रस्य विधिप्राप्त्यनन्तरं पि एस् सि द्वारा परीक्षां सञ्चाल्य विरच्यमानायाः श्रेणीपट्टिकायाः एव अनध्यापकसेवकानां नियुक्तिः भविष्यति।

भीकराक्रमणे ६ सि आर् पि एफ् भटाः आहताः।

श्रीनगरं - सि आर् पि एफ् भटानां वाहनव्यूहं प्रति संवृत्ते भीकराक्रमणे ६ सेनांगाः क्षताः अभवन्।श्रीनगरात् ५० कि मी दूरे अज्ञाताः भीकराः शतघ्निनिभिः आक्रमणं कृतवन्तः।वाहनव्यूहः जम्मूतः श्रीनगरं प्रति सञ्चरन्नासीत्।
आहताः भटाः अनन्तनागस्थम् आतुरालयं प्रवेशिताः।भीकरान् गृहीतुम् अन्वेषणम् आरब्धम्।

मुम्बईनगरप्रान्तप्रदेशे अग्नि बाधा - द्वौ मृतौ।

मुम्बई - पश्चिमनगरस्य समीपे कान्तिवलीनाम्नि प्रान्तप्रदेशे संवृत्तायामग्निबाधायां द्वौ मृतौ।बहवः आहताः।शताधिकानि कुटीराणि भस्मसात्कृतानि।
कान्तिवलिप्रदेशस्य पूर्वस्यां दिशि अक्कुर्लिमार्गे दामुनगर् प्रविश्यायां ह्यः मध्याह्ने १२.३० वादने अग्निबाधा सञ्जाता।मार्गः कृश इति कारणेन रक्षाप्रवर्तनं दुष्करमभवत्।अस्मिन् सन्दर्भे अनिलकोशानां स्फोटनानि दुरनतस्य तीव्रतामवर्धत।
१६ अग्निशमनयन्त्राणां साहाय्येन आरक्षकाः द्रुतकर्मसेना च रक्षाप्रवर्तनम् अकुर्वन्।

ऐ एस् संस्थां नाशयिष्यति - ओबामा।

वाशिङ्टण् - इस्लामिक् स्टेट्(ऐ एस्) इति भीकरसंस्थायाः उन्मूलनाशं करिष्यतीति अमेरिक्काध्यक्षस्य ओबामावर्यस्य शपथः।कालिफोर्णियाप्रदेशे संवृत्तायाः संघहत्यायाः अनन्तरमेव ओबामावर्येण स्वमतं कठिनीकृतम्।
'वैट् हौस'स्थात् कार्यालयात् राष्ट्रम् अभिसंबोधयन् भीकरतायाः भीषणिः यथार्थमिति स अंगीकृतवान्।किन्तु भीकरताविरुद्धप्रयत्ने भागभागं कृतवतां राष्ट्राणां साहाय्येन अमेरिक्का विजयं प्राप्स्यति इति ओबामा उक्तवान्।

एष़ुत्तच्छन् पुरस्कारः डो. पुतुश्शेरी रामचन्द्राय।


अनन्तपुरी - केरलसर्वकारस्य परमोन्नतः साहित्यपुरस्कारः एष़ुत्तच्छन् पुरस्कारः प्रमुखभाषानिरूपकाय डो. पुतुश्शेरी रामचन्द्राय लभते।सम्माने १.५लक्षं रूप्यकाणि प्रशंसापत्रं फलकं च अन्तर्भवन्ति।
कविः भाषागवेषकः अद्ध्यापकः निरूपकः इत्यादिमण्डलेषु प्रसिद्धो भवति डो पुतुश्शेरी।मलयालसाहित्याय तस्य समग्रयोगदानमधिकृत्य एवायं पुरस्कारः।

Tuesday, December 8, 2015

लोक् पाल्  बिल्  दिल्ली मन्त्रिसभया अङ्गीकृतः।

निर्वाचनवेळायां आम आदमी दलेन उक्तः वाक् आसीत् लोकपाल इति।   

नवदिल्ली- अलीकान्  प्रतिरोद्धुं केजरिवालस्य दलेन उन्नीतः आशयः भवति एतत् ।  दिल्ली  गवर्णर् केन्द्र सर्वकारः च अङ्गीकरणीयः । तदनन्तरमेव  नियमस्य साधुता भविष्यति। यूनः अनेन प्रभावितः च। नियमपत्रिकायाः प्राबल्यः भविष्यति चेत्  ओंबुड्स्मानस्य अधिकार परिधिः इतोपि वर्धमानः भवेत् ।

चेन्नैनगरे सांक्रमिकरोगभीतिः।






चेन्नै - प्रलयदुरितेन विवशं चेन्नैनगरं सांक्रमिकरोगेभ्यःभीत्यां समजायत।यद्यपि वृष्ट्याः शमनमभुत्तथापि नगरे सर्वत्र प्रवाहरहितजलाकरस्य सान्निद्ध्यमेव व्याधिभीत्याः कारणम्।नगरहृदयेन प्रवहन्ती कूवं नदी नगरमालिन्यवाहिनी च वर्तते।अतः अतिवृष्ट्या सा तटोद्गामिनी अभवत्।मालिन्यानि नगरे सर्वत्र वितरति स्म।अपि च मार्गाणां नाशः रक्षाप्रवर्तनं दुष्करं कारयति स्म।
इतःपर्यन्तं ११ लक्षं जनाः सुरक्षितस्थानं नीताः।चेन्नै विमानपत्तने आभ्यन्तरयात्रासेवनम् आरब्धम्।





 

 

Monday, December 7, 2015

संस्कृतसंगोष्ठी 

 कलिकट् - सांस्कृतिकनवोत्थानाय संस्कृतम् इत्यस्मिन् विषये केरलसर्वकारस्य शिक्षा विभागेन कलिकट्टा नगरे देशीय सड़्गोष्ठी आयोज्यते। टागोर हाल मध्य दिसं 9 दिनाड़्के प्रातः10 वादने सड़्गोष्ठ्याः उद्धाटनं बलदेवानन्दसागरः करिष्यति।  डा. पि.के. धर्मपालन् , डि. पि. ए.  एम्. एस् .जया, डा.सुनीति देवी इत्यादयः भाषायाः करिष्यन्ति।       'कर्णभारम्' इति एकाड़्क नाटकमपि अस्य अड़्गतया वेदिकायाम् अवतरिष्यते।
 
सनातनधर्म परिषत्। 

कलिकट्  - अद्वैताश्रमस्य आचार्येण चिदानन्दपुरीखाभिना नगरस्य श्रीनारायणमण्डपे पञ्चदिवसीय धर्म परिषत् आयोजिता । प्रति वर्षं सञ्जाल्यमानायां परिषदिगणमान्य प्रवाचका भागभागिनः सन्ति । परिषदः कार्यक्रमेस्मिन् सहस्राधिकाः श्रोतारः वर्तन्ते। संस्कृतपठनस्य मार्गनिर्देशः अपि इतः दीयते।

मोदिनम् अपायीकर्तुं लष्कर् संघस्य उद्यमः विफलीकृतः।

 नवदिल्ली - भारतस्य प्रधानमन्त्रिणं नरेन्द्रमोदिनं जीवापायं कर्तुं पाकिस्तानस्थेन लष्कर् ई तोयिबा इत्यातङ्कवादिसंघेन आसूत्रिता पद्धतिः रहस्यान्वेषणसंस्थया भञ्जिता।
भारते भीकराक्रमणसाध्यता अस्तीति प्रधानमन्त्री तेषां मुख्यलक्ष्यम् इति च गुप्तचरदलेन पूर्वमेव प्रस्तुतमासीत्।ततःपरं दिल्ली आरक्षकसंघस्य गुप्तचरदलस्य च संयुक्तान्वेषणस्य अन्ते भीकराणां पद्धतिः पराजिता अभवत्।
भारत-पाक् बान्धवे नवजीवः।

 नवदिल्ली - भारत-पाकिस्तानराष्ट्रयोः परस्परबन्धुत्वे नवजीवं ददती देशीय-उपदेष्ट्रोः चर्चा।भारतस्य देशीयोपदेष्टा अजित् डोवलः पाकिस्तानस्य देशीयोपदेष्टा नसीर् खान् जान्जुवा च ताय्लान्ट् राजधान्यां बाङ्कोक्क् नगरे मिलितवन्तौ। उभयराष्ट्रस्य शान्तिः, सुरक्षा, भीकरवादः ,जम्मुकाश्मीरविषयः इत्यादयः चर्चाविषयाः आसन्।दक्षिणेष्यायां सुस्थिरः शान्तिःआनयितव्या इति चर्चानन्तरं कृते संयुक्तप्रस्तावे उद्घोषितम्।

उच्चतमन्यायालयेन विधेः शासनं संधारयिष्यते
चेन्नै नगरे पुनः वृष्टिः
चाडनगरे विस्फोटघटनायां २७ जनाः मृताः
चेनै विमानपत्तनम् इदानीं राष्ट्रियान्तारष्ट्रिविमानसेवाभ्यः पूर्णतया सक्रियतया सन्नद्धम्।

भारतपाकिस्तानयोः रचनात्मकसम्बन्धानां विकासार्थं सहमतिः प्रकाशमागता।

पञ्जाबे पवित्रग्रन्थस्यावमानकर्ता मुख्याभियुक्तो ह्यः हरियाणाराज्ये जीन्दनगरे निगृहीतः।

विदेशमन्त्री सुषमास्वराजमहाभागा निगदति यद्भारतं खलु समन्वितनेपालस्य समर्थकं द्रुतं च राजनीतिकसङ्कटसमाधानमीहते।

भूतपूर्वराष्ट्रपतेः कलामस्य स्थावरदूरवाण्याः शुल्कः न दत्तः- BSNL सूचना प्रेषितः।

Image result for apj abdul kalam thoughts in englishअनन्तपुरी केरलस्य राजभवने उषितः अब्दुल् कलामः तस्मिन् काले उपयोक्तुं 2724800 सङ्ख्यकः स्थावर दूरवाणीम् स्वीकृतवन्त: तस्य निधनानन्तरं शुल्कः कोपि न दत्तः इत्यनेन स्थावरदूरवाण्या: शुल्कः 1026 रुप्यकाणि एव अभवत्। अत एव BSNL कर्मचारिभिः सूचना प्रेषिता। एतादृश घटना अस्तीति एतावत्पर्यन्तं BSNL अधिकारिणः न उक्तवन्तःइति रजभवनात् वदति। तथापि शुल्क: दातुं विलम्बम् विना यत्  करणीयं तत् करिष्ये इत्यपि राजभवनात् अवदत्।

Comment - His Mother Bharataamba is Crying today.

Sunday, December 6, 2015

दिल्ल्यां लष्कर् आक्रमणात् भीतिः- आरक्षकाः

न्यूदिल्ली- दिल्ली नगरेषु जननिबिडेषु कोणेषु प्रधान व्यक्तीनां परितः च आक्रमणाय लष्कर् तोयिबया पद्धतिराविष्कृता इति आरक्षकाणां सूचना दुजान, उकाष इति नामकं नेतारं पूर्वमेव नियुक्तः च एते एतावत्पर्यन्तं काश्मीर देशेषु आतङ्कवादप्रवर्तनेषु निरताः आस्ताम् इति च वदन्ति आरक्षकाः 

 

आतङ्कवादे  बालकानां नियुक्तिः

वाषिङ्टण्- स्वजनानां संख्या आक्रमणफ़लेन न्यूनमभवत् इति ञ्जात्वा IS दलेन दशवयस्काः बालकाः अपि स्वीयगणेषु युज्यन्ते।  इतःपर्यन्तं 23,000- 33,000- संख्यकाः आतङ्कवादिनः मृताः इति अमेरिक्कायाः प्रतिरोध सेनायाः उक्तिः सख्यदलैः आतङ्गवादिनं विरुध्य आक्रमणस्य शक्ति: अवर्धत इत्यस्मात् कारणादेतत् IS पक्षे नाशः अधिकः अभवत् इति अमेरिक्कायाः सैन्यस्य केन्द्रनिदेशकः केणल् पात्त् रैडर् अवदत् च


विषिञ्ञंपद्धतेः शुभारम्भः।
अनन्तपुरी - केरलराज्ये अन्ताराष्ट्रमहानौकापत्तनाय विषिञ्ञंप्रदेशे समुद्रतीरे ह्यः शिलास्थापनमकरोत्। विषिञ्ञं पद्धतिः इत्याख्यायमानायाः अस्याः निर्माणम् अदानीसङ्घः इति निर्माणसंस्थया क्रियते।
विषिञ्ञं प्रदेशवासिनां कृते तीरसमृद्धिः इति ३५ कोटिरूप्यकाणां पद्धतिरपि अदानीसङ्घस्य अध्यक्षेण गौतम् अदानीवर्येण विज्ञापिता। यदि अवस्था अनुकूला स्यात्तर्हि सहस्रदिनाभ्यन्तरे पत्तनस्य निर्माण पूर्तीकरिष्यति इति तेनोक्तम्।
केरलस्य मुख्यमन्त्री उम्मन् चाण्टि महोदयः स्तम्भदीपं प्रज्वाल्य पद्धतेरस्य उद्घाटनं निरवहत्। केन्द्रमन्त्री नितिन् गड्करी महाशयः शिलास्थापनफलकस्य अनावरणं कृतवान्।
कार्यक्रमेस्मिन् के बाबू , पि जे जोसफः, वि के इब्राहिम् कुञ् ,के पी मोहन:, वि एस् शिवकुमारः इत्येते मन्त्रिणः जनप्रतिनिधयः अन्ये च भागभागित्वं कृतवन्तः।