अमेरिकादेशस्य टेक्सास्-राज्ये आकस्मिक-जलप्रलयः
चतुर्विंशतिः जनाः मृताः, त्रयोविंशतिः बालिकाः अप्रत्यक्षाः।
टेक्सास्-राज्ये दुरापन्नेन तीव्रेण वर्षण सह आकस्मिकजलंप्रलयः अभवत्। चतुर्विंशतिः जनाः मृत्युमुपगताः। अमेरिकादेशस्य टेक्सास्-राज्ये आकस्मिक-जलंप्रलयः, चतुर्विंशतिः जनाः मृताः, त्रयोविंशतिः बालिकाः अप्रत्यक्षाः।
ओल्- गेल्स् क्रिस्ट्यन् समर्- क्याम्प्" नाम्नि आयोज्यमाने एका बालिकामण्डल्याः त्रयोविंशतिः सदस्याः अप्रत्यक्षाः अभवन्। एतेषां घटनानां कारणेन टेक्सास्-राज्ये आयोज्यमानाः स्वतंत्रतादिनस्य महोत्सवाः स्थगिताः। केर्-कौण्टी इत्यस्मिन्नेव प्रान्ते शुक्रवासरे सायं तीव्रवृष्टेः कारणेन ग्वाडलूप्-नद्याः तीरे आकस्मिकः जलप्रलयः अभवत्। विद्युत्स्पुलिङ्गेन सह जलप्रवाहः जातः, तथा च तस्य नद्याः कूलप्रदेशे एव आयोजितः आसीत् ओल्- गेल्स् क्रिस्ट्यन् समर्- क्याम्प्" इति ज्ञायते।
टेक्सास्-राज्यस्य राज्यपालः ग्रेग् अबोट् इत्यनेन प्रतिपादितं यत् रक्षा-कार्यम् अत्यन्तं तीव्रतया प्रवर्तते। दुर्घटनायाः सन्दर्भे सर्वकारेण धनसाहायः घोषितः। राष्ट्रपति डोनाल्ड् ट्रम्पः घटनेऽयं भयङ्करं इति उक्तवान् सः टेक्सास्-राज्यस्य राज्यपालेन सह सततम् सम्पर्कं कुर्वन् अस्ति इति च उक्तवान्।