OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, July 6, 2025

 तरुणानाम् एकदिनक्रिकट् परम्परा भारतेन स्वायत्तीकृता। 

वैभव सूर्यवंशी। 

लण्टनं> इङ्गलाण्टं विरुध्य ऊनैकोनविंशतिवयस्कानां [Under 19] एकदिनक्रिकट् परम्परायाः पञ्चसु प्रतिद्वन्द्वेषु संख्यात्रयं विजित्य भारतेन परम्परा स्वायत्तीकृता। गतदिने सम्पन्नः चतुर्थः प्रतिद्वन्द्वः भारतेन विजितः।  इङ्गलाण्टं पञ्चपञ्चाशत् धावनाङ्कैः भारतं पराजयत। 

  वैभव सूर्यवंशेः उज्वलशतकं [७८ कन्दुकैः १४३ धावनाङ्काः], विहान मल्होत्रस्य शतकं च [१२१ कन्दुकैः १२९ धावनाङ्काः] भारतविजयस्य आधारशिलाद्वयमभवत्। प्रथमं कन्दुकताडनं कृतवता भारतेन नव ताडकानां विनष्टे  ३६३ धावनाङ्काः प्राप्ताः। इङ्गलाण्टे तु ३०८ धावनाङ्केषु सम्पादितेषु सर्वे बहिर्नीताः।