OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, July 5, 2025

 इङ्गलण्ट-भारतनिकषस्पर्धा 

क्रीडासूत्रं भारतस्य हस्ते। प्रथमचरणे भारतस्य १८० धावनाङ्कानामाधिपत्यम्। 

शतकयुगलं प्राप्तवान् शुभमान गिलः। 

बर्बिङामः> भारतेङ्गलण्टयोः द्वितीयायाः क्रिकट् निकषस्पर्धायाः प्रथमचरणे  भारतस्य आधिपत्यम्। इङ्गलण्टस्य कन्दुकताडनं ४०७ धावनाङ्कप्राप्तौ समाप्तम्। पूर्वं भारतेन शुभमान् गिलस्य शतकयुगलस्य [२६९] प्रभावेण  ५८७ धावनाङ्कानि सम्प्राप्तानि। अतः १८०  धावनाङ्कानामाधिपत्यं भारतेन प्राप्तम्। 

  द्वितीयचरणे कन्दुकताडनम् आरब्धवता भारतदलेन, तृतीयदिनक्रीडायां समाप्तायां ताडकैकस्य विनष्टे ६४ धावनाङ्कानि प्राप्तानि। इदानीं भारतस्य २४४ धावनाङ्कानाम् आधिपत्यमस्ति।