शुभांशुः मित्रैः सह 'मैक्रो आल्गे' परीक्षणेषु व्यापृतः वर्तते।
बङ्गलुरु> अन्ताराष्ट्र बहिराकाशनिलये शुभांशु शुक्लः सहप्रवर्तकाश्च अतिमुख्यानि परीक्षणानि आरभन्त। इस्रो संस्थया नियुक्तानि परीक्षणानि च शुभांशोः कार्यभारे अन्तर्भवन्ति।
मैक्रो आल्गे नामकान् सूक्ष्मजीविनाम् अधिकृत्य परीक्षणानि शुभांशुना आरब्धानि। दीर्घकालं यावत् बहिराकाशदौत्यार्थं गच्छद्भ्यः सुस्थिरं पोषकसमृद्धं च भोज्यं परिकल्पयितुमस्ति मैक्रो आल्गे परीक्षणानि।
जलभल्लूकः [Water beer] नामकः जलसूक्षजीवी मैक्रो ग्राविटी इत्यवस्थायां कथं प्रतिस्पन्दते, सयनोबाक्टीरिया इति प्रकाशसंश्लेषणशेषीयुक्तस्य जलजीविनः प्रवर्तनं, षट्वर्गीयाणां बीजानां वृद्धिः, तेषां पत्राणां विकासः, बीजानाम् अङ्कुरणम् इत्यादयः इस्रो संस्थायैः शुभांशोः परीक्षणानि सन्ति।