OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Thursday, December 17, 2015
श्रीहरिक्कोतट्ट : उपग्रहचतुष्टयेन सह पी एस् एल् वि सी 29 भ्रमण पथं प्राप्तवान् 550 किलो मीट्टर् दूरे सञ्चारपथे उपग्रहान् नीत्वा भूस्थिरपथेषु विक्षिप्तः
आतङ्कवादस्य आमूलनिर्माजनं सख्यसेनायाः लक्ष्यमिति सौदीयुवराजः रक्षामन्त्री च मुहम्मद् बिन् सल्मान् अवदत्।
दिल्लीमुख्यमन्त्रिणः कार्यालयसमुच्चये सि बि ऐ आपातः; राजनैतिकमण्डलं प्रक्षुब्धम्।
किन्तु मुख्यमन्त्रिणः मुख्यकार्यदर्शिनः राजेन्द्रकुमारस्य कार्यालये तं लक्षीकृतं भ्रष्टाचारान्वेषणं पुरस्कृत्य एव अापात इति सि बि ऐ वृत्तैरुक्तम्। अस्मिन् विषये लोकसभा प्रक्षुब्धा जाता। राज्यसभायामपि कार्यक्रमाः स्तंभिताः अभवन्।
Wednesday, December 16, 2015
भारतस्य पी एस् एल् वि -सि २९
श्रीनारायणगुरुवर्यः केरलस्य आध्यामनेता
- मोडिवर्यः
शिवगिरः - आदि शङ्करस्य अद्वैत सिद्धान्तान् अनुगम्य केरलान् नीतवान् श्री नारायणगुरुः इति मोडिवर्येण उक्तः। समूहे आपदि पतिते सति अभ्युत्थानाय महात्मनः उदेति इति हिन्दुधर्मस्य विशेष विश्वासः। तद्वद् केरले अवतरितः महापुरुषः भवति गुरुदेवः इति मोदिवर्येण स्पषष्टीकृतम्। शिवगिर्याश्रमेषु भाषमाणः आसीत् सः। 5.15 वादने आश्रममागतं प्रधानमन्त्रिणं सन्यासिनः सम्यक् स्वीकृतवन्तः।
तृश्शिवपेरूर् - भारते भाजपा दलस्य नेतृत्वे नूतनसर्वकारस्य अधिकारप्राप्त्यनन्तरं व्यावसायिक-कार्षिकादिषु मण्डलेषु राष्ट्रस्य महती अभिवृद्धिः सञ्जाता इति प्रधानमन्त्री नरेन्द्रमोदी प्रास्तूयत। केरले तृश्शूर् जनपदे भाजपादलेन आयोजिते सम्मेलने प्रभाषणं कुर्वन्नासीत् मोदिवर्यः।
Monday, December 14, 2015
अद्य आरभ्य दिनद्वयं प्रधानमन्त्री केरले।
कोच्ची -दिनद्वयात्मकं केरलसन्दर्शनार्थं भारतस्य प्रधानमन्त्री नरेन्द्र मोदी अद्य कोच्चीं प्राप्नोति। प्रधानमन्त्रिपदप्राप्त्यनन्तरं मोदिनः प्रथमं सन्दर्शनमिदम्।
सोमवासरे सायं ४.१० वादने कोच्ची नाविकविमाननिलयं प्रापस्यमानाय मोदीवर्याय केरलसर्वकारः स्वीकरणं प्रदास्यति। ततः तृश्शिवपेरूर् नगरे भा ज पा दलेन आयोज्यमाने सम्मेलने प्रभाषणं करिष्यति। पुनः कोच्चीं प्रतिनिवृत्य नगरस्थे ताज्मलबार् भवनसमुच्चये वासः।
अपरेद्युः प्रभाते ऐ एन् एस् विक्रमादित्य इति विमानवाहिनिमहानौकायां त्रयाणां सेनाविभागानां सम्मेलने भागभागित्वं कृत्वा कोल्लं नगरे भूतपूर्वस्य मुख्यमन्त्रिणः आर् शङ्कर् महोदयस्य प्रतिमायाः अनाच्छादनं करिष्यति। ततः श्रीनारायणगुरोः समाधिस्थानभूतं शिवगिरिं संद्रष्टुं वर्कलां गमिष्यति। तदनन्तरम् अनन्तपुरस्थात् व्योमनिलयात् दिल्लीं प्रतिगमिष्यति।
Sunday, December 13, 2015
दिल्ल्यां नूतनानां डीसल्कार् यानानां निरोधनम्।
नवदिल्ली - दिल्ल्यां नूतनानां डीसल् कार् यानानां पञ्जीकरणं देशीयहरितन्यायाधीशेन निरुद्धम्।दशवर्षाणां पुरातनत्वेन विद्यमानानां डीसल् यानानां पञ्जीकरणपरिष्करणमपि न्यायाधीशस्य आज्ञापत्रे निरुद्धम्।
केन्द्र-राज्य सर्वकारौ डीसल् कार् यानानि न क्रीणात् इति च निर्दिष्टम्।
सौदिराष्ट्रे महिलानां स्पर्धा मतदानं च।
रियाद् - सौदिअरेब्यायाम् इदंप्रथमतया महिलाः सामाजिकनिर्वाचने स्पर्धितवत्यः मतदानं कृतवत्यः च।तत्र २८४ नगरसभामण्डलेषु गतदिने संवृत्ते निर्वाचने ९७९ वनिताभिः सहितं ६९१७ स्थानार्थिनः आसन्।
२०११ तमे वर्षे तदानींतनस्य अब्दुल्लाराजस्य शासन काले एव महिलानां स्पर्धायै मतदानाय च अनुमतिः दत्ता।
Saturday, December 12, 2015
अमङ्गलं मङ्गला- एकस्प्रस्I
Thursday, December 10, 2015
पञ्चमा राष्ट्रिय-पत्रकार सङ्गोष्ठी - नवदिल्याम्।
महिला पत्रकारिण्यः अक्षरधाम्नि |
-डो बलदेवानन्दसागरः।
Wednesday, December 9, 2015
नाषणल् हेराल्ड् विषये संसद्स्तंभनम्।
नवदिल्ली - नाषणल् हेराल्ड् इति वार्तापत्रिकासंबन्धविषये भारतीयसंसदः सभाद्वयमपि स्तंभितम्। सभाकार्यक्रमाः स्थगिताः चl
विषयम् उन्नीतुं लोकसभाध्यक्षा सुमित्रा महाजनः राज्यसभाध्यक्षःहमीद् अन्सारी च बहुवारम् कोण्ग्रस्दलाङ्गान् आमन्त्रयत् तथापि तदनङ्गीकृत्य एव ते सभास्तम्भनं कृतवन्तः।एतद्विषये केन्द्रसर्वकारेण प्रतीकारः क्रियते इति कोण्ग्रस् दलस्य आरोपः।
मुम्बईनगरप्रान्तप्रदेशे अग्नि बाधा - द्वौ मृतौ।
मुम्बई - पश्चिमनगरस्य समीपे कान्तिवलीनाम्नि प्रान्तप्रदेशे संवृत्तायामग्निबाधायां द्वौ मृतौ।बहवः आहताः।शताधिकानि कुटीराणि भस्मसात्कृतानि।
कान्तिवलिप्रदेशस्य पूर्वस्यां दिशि अक्कुर्लिमार्गे दामुनगर् प्रविश्यायां ह्यः मध्याह्ने १२.३० वादने अग्निबाधा सञ्जाता।मार्गः कृश इति कारणेन रक्षाप्रवर्तनं दुष्करमभवत्।अस्मिन् सन्दर्भे अनिलकोशानां स्फोटनानि दुरनतस्य तीव्रतामवर्धत।
१६ अग्निशमनयन्त्राणां साहाय्येन आरक्षकाः द्रुतकर्मसेना च रक्षाप्रवर्तनम् अकुर्वन्।
नाटकाचार्यः एस् रामानुजम् अन्तर्यातः।
तञ्चावूर् - दक्षिणभारतस्य नाटकवेदिकाभ्यः नूतनं दिशाबोधं दत्वा नाटकसङ्कल्पने आमूलाग्रं नवपरिवर्तनम् आनीय नाटकरामानुजम् इति विख्यातः आचार्यः एस् रामानुजं कालयवनिकाम् अन्तर्दधौ।८० वयस्क आसीत्।प्राचीन-आधुनिकनाटकानि सहितं मलयालं हिन्दी आङ्गलं तमिल् भाषासु ५० परं नाटकानां निदेशनं अनेन कृतम्।२००८ तमे वर्षे केन्द्र संगीत नाटक अकादम्याः अनुदानं २००२तमे केरलसंगीतनाटकअकादम्याः अनुदानं च अस्मै दत्तमस्ति।
१९३५तमे तमिल्नाटुराज्ये तञ्चावूर् समीपे नाङ्कुनेरी प्रदेशे लब्धजन्मा अयम् आङ्गलभाषायाम् आचार्यबिरुदं देशीयनाटकविद्यालयात् डिप्लोमा बिरुदं च सम्पाद्य गान्धिग्राम् ग्रामीण सर्वकलाशालायां शिक्षकः अभवत्।ततः तृश्शिवपेरूर् नाटकविद्यालये सहनिर्देशको भूत्वा अनन्तरं तञ्चावूर् तमिल् विश्वविद्यालये नाटकविभागस्य अध्यक्ष अभूत्।तञ्चावूरे तप्पाट्टसदृशानां पारम्पर्यकलारूपाणां पुनरुज्जीवनाय अक्षीणम् अयतत।कैरलीनाटकाचार्यस्य जि शङ्करप्पिल्लामहोदयस्य सहप्रवर्तकः चासीदयम्।