OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, January 3, 2016

संस्कृत-प्रभावः
 

संस्कृतेन प्रभावितः मुख्यमन्त्री।

विदर्भा >महाराष्ट्रराज्ये संस्कृत -अकादमी 'गठिता'(प्रारभेत) भवति इति मुख्यमन्त्रिणा देवेन्द्र फडणवीस महोदयेन उद्घोषितम्। ह्य:संस्कृतभारत्या: विदर्भप्रान्तीयसम्मेलने मुख्यातिथिरूपेण उपस्थित: आसीत् मुख्यमन्त्री। शालेयसंस्कृतशिक्षणक्षेत्रे अपि परिवर्तनम् करिष्यति इत्यपि तेन प्रतिपादितम्।

१०३तमस्य भारतीयविज्ञानसम्मेलनस्य कर्णाटकराज्ये मैसूरुनगरे श्रीगणेशः श्रीमोदिनः पाणिपद्माभ्याम्। व्यासनद्यां हैदराबादस्य २४बी.टैक-छात्राणां प्रवाहदुर्घटनाम् आलक्ष्य तेषां परिवारेभ्यः प्रत्येकस्मै विंशतिलक्ष्यरूप्यकात्मकः क्षतिपूर्तिराशिः।

Saturday, January 2, 2016

पञ्चाबे व्योमसेनायाः निलये भीकराणाम् आक्रमणम् ।
terrorअमृतसर: > सैनिकानां वेषं धृत्वा आगताः भीकराः सेनानिलयम् झटिति प्राप्ता:। रात्रौ त्रिवादने आरब्धम् आक्रमणं अधुनापि प्रचलति। भीकरेषु द्वौ मारितौ: । प्रदेशवासी टाक्सी चालकः अपि मारितः। अतीवसुरक्षासंरक्षिते पतान् कोट् व्योम सेनानिलये एव आसीत् भीकरचतुष्टयानाम् आक्रमणम्।
भीकराणां आक्रमणाय साध्यता अस्ति इति रहस्यान्वेषणविभागैः सूचना दत्ता आसीत्। तथापि असंभाव्यं  यत् तत्‌  जातम् इत्यस्मात् सुरक्षायाः क्षमता न्यूनतमा इति परिगण्यते ।

Friday, January 1, 2016

निर्वाचने - दत्तवचनानि पालयितुं स्मारयित्वा मोदिं प्रति हसारे..



नव दिल्ली > निर्वाचनकाले जनेभ्यः दत्तवचनानि पालयितुम् स्मारयित्वा अण्णा हसारे महाभागेन प्रधानमन्त्रिणे मोदिवर्याय प्रत्रं प्रेषितम्। गुप्तं धनं प्रत्यानयनाय अलीकरहित भारतनिर्माणाय लोकसभायाः निर्वाचनसन्दर्भे जनेभ्यः वाग्दत्तवान् मोदिवर्यः

कोण्ग्रस् सर्वकारस्य शासनकाले सर्वत्र अलीकानि आसीत् हस्ते धनं न ददाति चेत् कार्यालयेभ्यः सेवनानि लब्धुमर्हता नासीत्। जनाः भवतः वाचं निशम्य भवन्तं निर्वाचितः । किन्तु अधुनापि अवस्थान्तरं नास्ति। UPA -मोदि सर्वकारयोः मिथः भेद: नास्ति इति च हसरेमहाशयेन पत्रे लिखितःअस्ति।

अन्तरीक्षमलिनीकरणात्‌  दिल्ली रक्षितः

दिल्ली > ए.ए.पि सर्वकारस्य अन्तरीक्षमालिन्यमोचन याेजनायां केन्द्रसर्वकारः अपि भागभाजः अभवत् ।
प्रथम - दित्व सङ्ख्यक वाहनानि दिनद्वयेषु  एकस्मिन्  दिने वीथिषु चालनीयानि इति  आशये  प्रभावितः केन्द्र सर्वकारेण अपि तदनुसृत्य निदेश: प्रख्यापितः ।  १५ दिनानि यावत् निरीक्षणं कृत्वा भविष्यत्काले अवलोकयतुं निश्चितम्। 


त्रिपुराराज्येषु विद्यालयेषु योग शास्त्राध्यनम्

अगर्तल > पाठ्यपद्धत्यां योगासनमपि सन्निवेश्य त्रिपुरा राज्यस्य सर्वकारः आदर्शराज्यः अभवत्। अत्र सि पि एम् सर्वकारः शासनं कुर्वन्नस्ति। प्रथमकक्ष्यातः अष्टमकक्ष्या पर्यन्तं अद्य आरभ्य योगापरिशीलनस्य शुभारम्भ: |
एतत् अनुशासनमधिकृत्य शिक्षामन्त्रिणा तपन् वर्येण उक्तः I
प्रथमश्रेण्यां शतं विद्यालयेषु आरम्भं कृत्वा पुनः नगरेषु ग्रामेषु आदिवासि जनविभागानां प्रदेशेषु च प्रसारयितुमुद्दिश्यते इत्यपि तेनोक्तम्।
छात्राणां शरीरस्य मनसः च स्वास्थ्य वर्धनमेव अनेन उद्धिश्यते । शैशवे एव योगाध्ययनेन धर्मनिष्ठानां नवयुवकानां निर्माणमेव संभवति।

राज्यस्य संपूर्णेषु विद्यालयेषु योगाध्यापकानां नियुक्तिः विलम्बं विना भविष्यति। मुख्यमन्त्री माणिक् सर्कारस्य नेतृत्वेन विराजमानेन मन्त्रिसभायोगेन निश्चयमिदं स्वीकृतम्।

Thursday, December 31, 2015

प्रधान वार्ता: 31-12-2015

प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य दिल्लीमेरठ-एक्सप्रेसवे इति मार्गपरियोजनायाः शिलान्यासो विधास्यते।

म्याँमारदेशे त्रिदेशीयराजमार्गमालक्ष्य एकोनसप्ततिः सेतूनां निर्माणाय केन्द्रीयमन्त्रिमण्डलेन स्वीकृतिर्दत्ता।

मोदिनो लाहौरयात्रया समुत्साहितो नवाज़शरीफ़ो ब्रवीति यद् भारतपाकिस्तानाभ्यां वैरत्यागस्य कालः खलु समागतः।

मावोवादिनः स्वाधीनतायां आगता:

राय्पूर् > छत्तीस्गड् राज्ये मावो वादिनः सर्वकारस्य पुरतः अधीनाः। सर्वकारेण आयोजिता स्वाधीनता योजनायां एव २३ संख्याका: भीकरवादिनः तेषां आशयान्‌ विहाय राष्ट्रस्य भागभाजः अभवन् । तेषु षट् जनाः कुटुं कोन्द्र स्वदेशीयाः। बियास् पुरतः एकादशसंख्यकाः चन्द्रगिरीतः पञ्चजनाः च स्वाधीनतायाम् आगता : I बस्तर् देशे आयोजिते राली मेलने लब्धः आशयः मनसः परिवर्तनाय कारणभूतः अभवत् इति ते वदन्ति। गत सप्ताहे ७० जनाः सुख्मदेशे स्व - आशयान् त्यक्त्वा आगतवन्तः आसन्।

Wednesday, December 30, 2015

जल-शुद्धीकरणाय नूतनसंयुक्तः - न्युनव्ययेन ।
 
 न्यूयोर्क् > जलमालिन्यानि निमिषाभ्यन्तरेण शुद्धीकर्तुम् शक्त: राससंयुक्तः अमेरिकाराष्ट्रस्य गवेषकैः निर्मिताः। अल्पेन व्ययेन जलं मालिन्यात् मुक्तं कर्तुं शक्याते इति  कूपी जलवाणिज्ये गृहेषुजलशुद्धीकरणाय व्ययः न्यूनीकतुं सहायक एव।
कोर्णल् विश्वविद्यालयस्य गवेषकैः पर्यवेषिता इयं विद्या । सितायाः बृहदाकारा तन्मात्रा(सैक्लोडेक्स्ट्रिन्) भवति अयं संयुक्तेषु एक:I आक्टिवेटड् कारबण् सङ्केत:भवति इदानीं उपयुज्यमाना विद्या। एतस्याः काचन अंशेन सितांश: च निवेश्य निर्मीतः अयं संयुक्तः निमिषान्तरेण जलं शुद्धीकरोति इति गवेषकानां नेता प्रोफ. विल् डिच्चल् महोदय: अवदत् । जलप्रवाहः नालिकायाः प्रवाह: अपि अनेन शुद्धीकर्तुं शक्यते अविकसितेषु राज्येषु पानीयजलसमस्यायाः परिहारवत्  विराजते अयम् । लोकेषु आश्वासदायका इयं वार्ता :।


पाकिस्तानाय चारवृत्तिः
व्योमसेनायाः उद्योगस्थ: गृहीतः। 
नवदेहली - ऐ .एस् . ऐ इति पाक् रहस्यान्वेषण संस्थायै चारवृत्तिः कृता  इति कारणेन व्योमसेना उद्योगस्थः गृहीतः। रञ्जित् इति व्योमसेना उद्योगस्थः देहली आरक्षकदलेन पञ्जाबतः गृहीतः । सोमवासरे गृहीतः अयं देहल्यां पड्याल न्यायालये उपस्थापितः।
पञ्जाबे भट्टिन्डायामेव अयं नियुक्तः आसीत् । भारतीय प्रतिरोध रहस्यानि ई-पत्र द्वारा लघुसन्देशद्वारा च अनेन पाकिस्तानाय दत्तानि। एतदधिकृत्य ज्ञाते सति अयं कार्यात् बहिष्कृतः  आसीत्। सामूहिकमाध्यमद्वारा परिचिता काचित् युवतिरेव एतं चारवृत्तिं प्रति आकर्षितवती।

Tuesday, December 29, 2015

काश्मीरे केन्द्रसर्वकारः सफलतां याति।
  
नवदेहली > केन्द्रसर्वकारस्य विकसन योजना: भीकरान् विरुध्य सुरक्षासेनया कृतानि कार्याणि च कश्मीरे फलप्रदानि भवन्ति इति वृत्तम् । तत्र भीकरप्रवर्तनस्य प्ररिमाणे न्यूनता अस्ति इति सुरक्षा विभागेन सूचितम् । 
कश्मीरे केन्द्रसर्वकारेण कृताः विकसनपद्धतयः अस्मिन् मुख्यं स्थानम् आवहति |

चीनायां सुरक्षादलेभ्यः अधिकारविस्तृतिः ।

बैजिङ्> सुरक्षादलेभ्य: विस्तृतान् अधिकारान् दत्वा भीकरान् विरुद्ध्य नूतन नियमाय चीनायाम् अङ्गीकारः। एतादृश भीकर-विरुद्ध नियमः चीनया ऐदंप्राथम्येन निर्मितः। कम्यूजणिस्ट् दलेन प्रथमम् अङ्गीकृत्य NPC स्टान्टिङ् कम्मट्याः पुरतः समर्पितः अयं नियम: समित्याः १५९ अङ्गानां अनुज्ञया अङ्गीकृतःI अनेन नियमेन राष्ट्रस्य बहिः अपि भीकरान्‌ विरुद्ध्य आक्रमणाय सैन्येभ्यः सायुध -आरक्षकदलेभ्यश्च अधिकारः अस्तिI तिबत् विभागे अपि नियमस्य प्राबल्यम् अस्तिI नूतन नियम: अमेरिकराष्ट्रेण निरसितः I स्वाभिमत प्रकाशनाय बाधा भवति अनेन नियमेन इति अमेरिका राष्ट्रेण निरीक्ष्यते। अनेन नियमेन स्वतन्त्रतायाः ध्वंसनमेव भविष्यति इति अमेरिकायाः मतम्।

दशलक्षाधिकानाम् आयवताम्  आर्थिकसहायं न लभते।

नवदिल्ली > येषां वार्षिकायः दशलक्षरूप्यकाणामधिकं जायते तेषां  अनलकोषार्थसाहाय्यं निरोद्धुं केन्द्रसर्वकारेण निश्चितम्। आगामी जनवरिमासादारभ्य पचनवातकाय अर्थसाहाय्यम् अभिलषन्तः उपभोक्तारः आयः दशलक्षात् न्यूनमिति सत्यवाङ्मूलं समर्पयेयुः।अर्थसाहाय्यम् अर्हतावतां परिमितं कर्तुमेव एतादृशं नियन्त्रणम्।   
    

Sunday, December 27, 2015

तुळू भाषा अङ्गीकृता स्यात्।


कासर्कोट् - अंगीकृतभाषा भवितुं तुळू भाषायाः प्रयत्नः साफल्यं प्राप्नोति।भारत संविधानस्य अष्टमपट्टिकासूचीमध्ये (Schedule) सूचिताङ्गीकृत भाषाणांमध्ये तुळू नाम भाषां च अन्तस्स्थापयितुं निर्णयः स्वीकृत: । दक्षिणभारतस्य पञ्चसु द्राविडभाषासु प्रधानभूता तुळू ३८तम भाषारूपेण पट्टिकायां स्थानं प्राप्तवती। केन्द्रगृहमन्त्रालयस्य अधीने वर्तमानया समित्या एव अन्तिमनिश्चयः स्वीकरणीयः।



सि. पि. एम्य् देशीय  प्लीनम् सम्मेलनम् आरब्धम् I


कोल्कोत्ता - अधिकारभ्रष्टेषु राज्येषु प्रत्यागमनस्य काहलं घोषयित्वा कम्म्यूणिस्ट् पार्टि आफ् इन्डिया(मार्क्सिस्ट्) दलस्य (सि पि एम्) देशीयप्लीनं सम्मेलनं कोल्कोत्तायां ब्रिगेड् मैताने आरब्धम्।३५ संवत्सरेभ्यःपरमेव दलस्य प्लीनं सम्मेलनं प्रचलति। विविधमण्डलेषु अनुवर्तमानाः नयरूपवत्करणचर्चाः अत्र भविष्यन्ति।