गर्भस्थशिशोः मस्तिष्कपर्यन्तं सूक्ष्मप्लास्टिकद्रव्याणि नवीनम् अनुसन्धान फलम् ।
गर्भिण्याः शरीरात् गर्भस्थशिशुं प्रति सूक्ष्मप्लास्टिकद्रव्याणि सञ्चरन्ति, तानि तस्य मस्तिष्कं, हृदयम्, श्वासकोशम् इत्यादीनि महत्त्वपूर्णाङ्गान् अपि बाधन्ते इति अध्ययनस्य निष्कर्षः।
न्यू-जर्सी-प्रदेशे रट्गर्स्-नाम्नी अमेरिकायाः विश्वविद्यालये सम्पन्ने अनुसन्धाने एव एषा विस्मयजनका
भीतिप्रदा च सूचना लब्धा। माइक्रोप्लास्टिक् इति सूक्ष्मप्लास्टिकशेषद्रव्याणि मातुः गर्भाशयं, प्लासेण्टम् च अतिक्रम्य, गर्भस्थशिशोः मस्तिष्कं, हृदयम्, यकृत्, वृक्का, श्वासकशः इत्यादिषु भागेषु व्याप्नुवन्ति इति प्रतिपादितम्।
विशेषतया पोलिमाइड्-१२ (PA-12) इति सूक्ष्मप्लास्टिकद्रव्येण परेक्षणे संपर्कं दत्तः गर्भिण्यः मूषिकायाः गर्भस्थशिशोः समस्ताङ्गेषु उक्तद्रव्यस्य उपस्थितिः दृष्टा।
एते माइक्रोप्लास्टिकद्रव्याणि पंचमिलिमिटरतः अपि लघूनि सन्ति। वायौ, जले, आहारद्रव्येषु च तेषां उपस्थितिः सम्भविता अस्ति। श्वसनमार्गेण, पाचनमार्गेण च शरीरं प्रविशन्ति। ततः कोशझिल्लिकाः अतिक्रम्य रक्तधारया सह गत्वा अत्यावश्यकानि आन्तराङ्गानि बाधयन्ति।
विशेषतः बालानां शरीरविकासकालदशायां एते द्रव्याणि कोशविकासं, अंगक्रियाम्, सम्यग्वृद्धिं च प्रतिकूलतया प्रभावितुम् अर्हन्ति।
निष्कर्षः — प्लास्टिकस्य अतीव सूक्ष्मद्रव्याणां शरीरे प्रवेशः बालशरीरविकासाय घातकः अस्ति। अतः लोकः स्वस्य पर्यावरणे सूक्ष्मप्लास्टिकद्रव्यवर्जनाय सजगः स्यात्।
यदि त्वम् इच्छसि, तर्हि अयं लेखः लघुपत्रिकायाम् (bulletin), वाचिकप्रस्तावनायाम् वा उपयोगाय अनुकूलतया परिवर्तयitum शक्यते।