OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, December 19, 2017

यु एन् रक्षासमित्यां  जरूसलें विषये सम्मतिविचारपत्रम् अमेरिक्का राष्ट्रेण निवारितः।
      न्यूयोर्क् > जरुसलें नाम नगरीं इस्रायेलस्य राजधानित्वेन अमेरिका राष्ट्रपतिना ट्रम्पेण कृताङ्गीकारं विरुध्य सम्पन्नः यु एन् सम्मतिविचारपत्रं ट्रम्पेण  अप्रतिरोध्येन वीट्टो नाम रोधनाधिकारेण निवारितः वर्तते। चतुर्दश (१४) राष्ष्ट्राणाम्  अनुज्ञया अवतारितः आसीत् सम्मतिविचारपत्रम्। निर्णयः प्रतिनिवर्तनीयः इति परुषया भाषया सहमतिसम्मर्द्दः भवतु इत्यासीत् इत्यासीत् पलस्तीनस्य मतम्। किन्तु अन्येषां राष्ट्राणां साह्यमुद्दिश्य मृदुल भाषया आसीत् प्रमेयः। तस्मिन् यु एस् राष्ट्रं वा. ट्रम्पः वा अभिधाम् उक्त्वा न परामृष्टौ। कार्यलाभाय यु एन् संस्थायाः सार्वजनिक सभायाः पुरतः न्यवेदनं दातुमेव  पलस्तीनस्य नूतनः  प्रयत्नः॥