राष्ट्रपतिना धनं दत्तम्, चतुर्दशवयस्केन चत्वारः कराबद्धाः बहिरानीयन्ते|
भोपाल् > अध्ययने कुशलः इत्यनेन भारतस्य राष्ट्रपतेः हस्तात् लब्धानि दशसहस्रं रुण्यकाणि उपयुज्य आयुष् किशोरः नामकः चतुर्दशवयस्कः चत्वारान् काराबन्धितान् बहिरानयति। लघुदोषेण द्वि सहस्रं रुप्पकाणि वा दण्डनं लब्ध्वा तनि प्रत्यर्पणाय नास्ति इत्यनेन कारायां बन्धितानां चतुर्णमेव एवं बहिरागन्तुं भाग्यः सिद्ध्यते। श्वस्तन-गणतन्त्रदिने चत्वारः कारागृहात् मोचिताः भविष्यन्ति।
            विशेष-श्रेष्ठतायै २०१६ तमे लब्धस्य राष्ट्रियपुरस्कारस्य राशिः एव किशोरः एवं व्ययीकरोति। गणित विषये विद्यमान कौशलस्य सम्मानन रूपपेण आसीत्  राष्ट्रपतिना  दशसहस्रं रुप्यकाणि दत्तानि। 
 राष्ट्रिय, राष्ट्रान्तर गणितस्पर्धासु बहुवारं विजयीभूतः एषः ' लिंका पुस्ति'कायां राष्ट्रियख्यातिः सम्पादितवान्। यु के वेल्ड् रेक्कोर्ड् विश्वविद्यालयात् सुवर्णपतगः तथा ओणररि डाक्टरैट् च चतुर्दशवयस्केन आयुष् किशोरेण सम्प्राप्तः  अस्ति। 



 
    