OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, August 28, 2025

 भारतस्य प्रलयसूचना 

पाकिस्थानं द्विलक्षं नागरिकान् अपानयत्।

लाहोरः> उत्तरभारते दिनानि यावत् अनुवर्तमानया अतिवृष्ट्या सिन्धू, चेनाब्, सत्लज्, रवि नद्यः आप्लुतोदकाः इत्यतः भारतं पाकिस्थाने जलोपप्लसंभावनामधिकृत्य तद्राष्ट्राय पूर्वसूचनामदात्। अतः पाकिस्थानं लक्षद्वयं जनान् सुरक्षितस्थानानि प्रति  अपानयत्। 

  पाकिस्थानेनैवेदं वृत्तान्तं निगदितम्।नयतन्त्रमार्गेण आसीत्  पाकिस्थानाय भारतस्य जलोपप्लवमधिकृत्य जाग्रत्तानिर्देशः। पहलगामभीकराक्रमणस्य अनन्तरं राष्ट्रद्वयस्य प्रथमः नयतन्त्रव्यवहारः आसीदयम्।

 पौढीगढवालजनपदे  पदोन्नतिसम्बद्धतया  राजकीयशिक्षकसंघस्य प्रतिषेधः।

  वार्ताहर:- कुलदीपमैन्दोला।

  राजकीयशिक्षकसंघः उत्तराखण्डस्य पौढीगढवालजनपदस्य शिक्षा-विभागस्य जिला-मुख्यालये एकदिवसीय-धर्णा-प्रदर्शनं कृतवान्। स्वसेवाकालस्य पदोन्नतेः कृते आसीत् प्रतिषेधः। पञ्चदशशाखाभ्य: सर्वे अध्यक्षाः, मन्त्रिणश्च अन्ये सदस्याश्च भागं स्वीकृतवन्तः। ततः पूर्वमेव सर्वे शिक्षकाः स्वस्वविद्यालयेषु खण्ड-शिक्षाकार्यालये पदोन्नतेः कृते "चौकडाउन" इति धर्णाप्रदर्शनं च अकुर्वन्।

शिक्षकाः अवदन् यत् अन्येषु विभागेषु सर्वेषु पदेषु सर्वकारेण पदोन्नतयः क्रियन्ते, परन्तु शिक्षा-विभागे सहायकाध्यापकपदात् प्रवक्तृपदपर्यन्तं, प्रवक्तृपदात् प्रधानाचार्यपदपर्यन्तं च दीर्घसमयात् पदोन्नतयः न सम्पादिताः। अपि च आयोगेन प्रधानाचार्यपदस्य प्रत्यक्ष-भर्तीः सर्वकारेण प्रकाशिताः। अस्माकं सर्वेषां सेवासक्तशिक्षकाणाम् अपेक्षा अस्ति यत् सर्वकारः पूर्वं प्रचलितनियमावल्याः अनुसारं नूतनभर्त्याः स्थाने विभागीयपदोन्नतयः शीघ्रं कुर्यात्। For Latest News

Wednesday, August 27, 2025

 केरले श्रावणोत्सवाय शुभारम्भः। 

कोच्ची> आविश्वं केरलीयानां देशीयोत्सव‌ः 'ओणोत्सवः' इत्यभिधेयः श्रावणोत्सवः ह्यः तृप्पूणित्तुरा राजनगर्यां हस्तोत्सवेन समारब्धः। आगामिनी दश दिनानि आह्लादस्य समभावनायाः च दिनानि भवन्ति।

 जम्मु-काश्मीरे हिमाचले च आकस्मिकप्रलयः।

जम्मु-काश्मीरे आकस्मिकप्रलयः। 

षट् तीर्थाटकान् अभिव्याप्य १६ जनाः मृताः।

श्रीनगरं> कठोरवृष्टिकारणतः जम्मु-काश्मीरे हिमाचलप्रदेशस्य मणालि प्रदेशे च बहुनाशः। प्रलयदुष्प्रभावे जम्मु-काश्मीरे १३ जनाः मृत्युमुपगताः। दिनत्रयेण अनुवर्तमानया कठोरवृष्ट्या रियासि जनपदे वैष्णोदेवीमन्दिरस्य समीपे जाते मृत्स्खलने षट् तीर्थाटकाः विनष्टप्राणाः अभवन्। १४ जनाः क्षताः च। 

  हिमाचलप्रदेशे कुलु मणालि इत्यादिप्रेदेशेष्वपि महानाशः दुरापन्नः। बियास् नदी आप्लुतोदका वर्तते। चण्डिगढ-मणाली राष्ट्रियमार्गे बहुषु स्थानेषु मार्गाः च्युताः जाताः।

LetestNews

 भारतस्योपरि ट्रम्पस्य अधिकशुल्कः अद्य प्रबलं भविष्यति। 

वाषिङ्टणः> रष्यायाः तैलेन्धनं क्रीणाति इति कारणात् यू एस् राष्ट्रपतिना डोणाल्ड ट्रम्पेन निश्चितः २५% अधिकः दण्डशुल्कः अद्य प्रबलं भविष्यति। वर्तमानीयेन २५% शुल्केन सह अस्य दण्डशुल्कस्य योगेन भारतात् अमेरिकाम् आयातवस्तूनां शुल्कः ५०% भविष्यति।

  यू एस् प्रशासनेन सोमवासरे  एतदधिकृत्य संगृहीतविज्ञप्तिः प्रकाशिता। एतदनुसृत्य बुधवासरे यू एस् समयानुसारं  अर्धरात्रे १२.०१ वादनात्परं [भारतीयसमयः अहनि नववादनम्] अमेरिकीयविपणीं प्राप्तवतां तथा सम्भारशालाभ्यः विपणीं  प्रस्थितानां भारतसामानानां च दण्डशुल्कः बाधकः भवेत्। पूर्वनिश्चितः आयातकरः आगस्ट् सप्तमदिनाङ्के प्रवृत्तिपथमागतः आसीत्।

Tuesday, August 26, 2025

 अमेरिकायाः अधिकशुल्कः।

भारतं निर्बन्धाधीनं न भविष्यति - प्रधानमन्त्री। 

नरेन्द्रमोदी अहम्मदाबादे वीथीप्रदर्शने। 

अहम्मदाबादः>  यावदधिकः निर्बन्धः जायते चेदपि लघुस्तरीयसंरंभकाणां कृषकाणां गोपालकानां च अहिताय किमपि न करिष्यतीति प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान्। अहम्मदाबादे गुजरात् राज्याय ५४०० कोटि रूप्यकाणां परियोजनानां समर्पणं शिलान्यासं च कृत्वा,  सम्मेलने भाष्यमाणे "ते बहुधा प्रेरणां विधास्यन्ति चेदपि भारतस्य तात्पर्यसंरक्षणाय दुर्गः इव स्थास्यामि" - मोदिवर्यः ट्रम्पस्य अमेरिकायाः वा नाम अनुक्त्वा  प्रस्तुतवान्।

 गासायाम् आतुरालये आक्रमणं

वार्ताहरान् अभिव्याप्य २० मरणानि। 

डेयर् अल् बला> दक्षिणगासायां बृहत्तमम् आतुरालयं 'नासर्' इत्यभिधानं लक्ष्यीकृत्य सोमवासरे इस्रयेलः ड्रोण् तथा बोम्बान् उपयुज्य आक्रमणमकरोत्। पञ्च वार्ताहरानभिव्याप्य २० जनाः मृताः। 

  अमेरिकायाः वार्ताकारकः 'ए पि' इत्यस्मै प्रवर्तमाना स्वतन्त्रदृश्यमाध्यमप्रवर्तका [Freelance visual journalist] मरियं डग्गा [३३], 'अल् जसीरा' इत्यस्य छायाग्राहकः मुहम्मद सलामः, रोयिटेर्स् पत्रिकायाः छायाग्राहकः हुस्साम अल् मस्री इत्येते मृतेषु प्रमुखाः वार्ताहराः। युद्धमारब्धात् २०२३  ओक्टोबर् सप्तमदिनाङ्कात् आरभ्य गासाजनानां दुरितान् विश्वसमक्षम् आनीतेषु वार्ताहरेषु मुख्या आसीत् मरियं डग्गा।

Monday, August 25, 2025

 जर्मनीतः ६ अन्तर्वाहिनीः  क्रेतुमुद्यमः। 

७०,००० कोटीनामनुज्ञा।

नवदिल्ली> 'प्रोजेक्ट् इन्डिया - ७५' अभियानस्य अंशतया जर्मनीतः ७०,००० कोटिरूप्यकाणां व्ययेन  नूतनपरम्पराविभागे अन्तर्भूताः षट् अन्तर्वाहिनीः क्रेतुं सन्धिकरणाय केन्द्रप्रशासनस्य अनुज्ञा। रक्षामन्त्रालयस्य 'मसगोण् डोक् षिप् बिल्डेर्स् लिमिटेड' [Mazagone Dock Ship Builders Ltd] इत्यस्य कृते एव अनुज्ञा दत्ता। अष्टमासाभ्यन्तरे चर्चां पूर्तीकर्तुं रक्षामन्त्रालयेन उद्दिश्यते।

 भारतस्य सम्पूर्ण व्योमप्रतिरोधकवचं सफलम्। 

भुवनेश्वरं> व्योमभीषां प्रतिरोद्धुं भारतस्य संयोजितव्योमप्रतिरोधसंविधानपरीक्षणं विजयकरमभवत्। राष्ट्रस्य रक्षागवेषण-विकसन-संघटनेन साक्षात्कृतमस्ति 'समग्र व्योमप्रतिरोधकवचं [Integrated Air Defense Weapon System] । तस्य परीक्षणं ओडीषातटे चान्दिपुरे फलप्राप्त्या सम्पन्नम्। 

  आकाशमार्गेण गम्यमानं मनुष्यरहितविमानद्वयं एकं 'मल्टी कोप्टर् ड्रोण्' इत्येतच्च आकाशे विभिन्नोच्चेषु विभिन्न लक्ष्येषु च बभञ्ज। स्वतन्त्रतादिने प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घोषितस्य संयोजितव्योमप्रतिरोध कवचस्य सुदर्शनचक्राभिधेयस्य साक्षात्कारांशतया आसीदिदं परीक्षणम्।

 न्योमा - भारतस्य उच्चतरः सैनिकव्योमनिलयः। 

समुद्रवितानात् १३,७०० पादमिते वर्तमानः नयोमा सैनिकव्योमनिलयः। 

अभिमाननिलयस्य उद्घाटनम् ओक्टोबरमासे। 

नवदिल्ली> हिमालयसानुनि भारतव्योमसेनायै निर्मितः उत्कृष्टः विमानावतरणनिलयः [Advanced landing ground] उद्घाटनाय सज्जः वर्तते। चीनसीमायाः समीपे न्योमा इत्यत्र निर्मितं निलयम् ओक्टोबरमासे प्रधानमन्त्री नरेन्द्रमोदी उद्घाटयिष्यति। अनेन विश्वस्मिन् उच्चतरः चतुर्थः सेनाविमाननिलयः भविष्यति एषः। 

  समुद्रवितानात् १३,७०० पादमितम् उच्चस्थितः अयं निलयः चीनसीमायाः ३० किलोमीटर्, ले इत्यस्मात् २०० किलोमीटर् च दूरे वर्तते। Border Roads Organization संस्थया २०२३ सेप्टम्बर् मासे अस्य निर्माणमारब्धम्। 'रफाल्' युद्धविमानमभिव्याप्य सर्वाणां युद्धविमानानाम् उड्डयनम् अवतरणं च अत्र साध्यमस्ति। यस्मिन् आकस्मिकसन्दर्भे अपि सैनिकान् आयुधानि च जवेन  प्रापयितुं शक्यते। 

  शीतकाले अत्र तापमानं त्रिंशत् डिग्री न्यूनं [- ३० डिग्री] भवति। २१८ कोटि रूप्यकाणि एवास्य निर्माणव्ययः।