OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, October 2, 2025

 तीव्रमतदानावलिपरिष्करणम् 

बिहारे ४७ लक्षं मतदानिनः आकुञ्चिताः। 

नवदिल्ली> बिहारराज्ये मतदानिनाम् आवल्यां तीव्रपरिष्करणे [SIR] पूर्तीकृते अन्तिमावल्यां ७. ४२ कोटि संख्याकाः मतदानिनः अन्तर्भवन्ति। तीव्रपरिष्करणात् पूर्वं विद्यमानात् ४७ लक्षं मतदानिनां न्यूनता वर्तते। 

  ओगस्ट् प्रथमदिनाङ्के प्रसिद्धीकृतायां संक्षिप्तमतदान्यावल्यां ७. २४ कोटि मतदानिनः आसन्। जूणमासे वर्तितायाः आवल्याः ६५ लक्षं मतदानिनः निष्कासिताः इति आक्षेपः जातः।