OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, October 2, 2025

 भारतस्य नाणकेषु प्रथमवारं भारताम्बायाः मुद्रा

    नवदिल्ली> आर् एस् एस्-शताब्दी-उत्सवानाम् अवसरात् प्रधानमन्त्रिणा नरेन्द्रमोदिना भारताम्बाया: चित्रयुक्तं शतं रूप्यकाणां विशेषनाणकं विशेषं पत्रालयचित्रमुद्रा च विमोचितम्। एतादृशं भारताम्बाया: चित्रं प्रथमवारं भारतीय नाणकेषु अंकितम्। प्रधानमन्त्रिणः वचनेन – “अयं क्षणः गौरवस्य इतिहासस्य च  स्मरणीयः मुहूर्तः” इति। भारताम्बायै तथा राष्ट्रिय-स्वयं सेवक-सङ्घस्य  शतवर्षीयसेवायै च दीयमानः गौरवपूर्णः सम्मानः इति मोदिना उक्तम्।

  उत्सवेऽस्मिन् केन्द्रसांस्कृतिकमन्त्री गजेन्द्रसिंहः शेखावत्, दिल्लीमुख्यमन्त्री रेखागुप्ता, राष्ट्रिय-स्वयं सेवक-सङ्घस्य  महासचिवः दत्तात्रेयः होसबाले, विनयः सहस्रबुद्धे च उपस्थिताः आसन्।