भारतस्य नाणकेषु प्रथमवारं भारताम्बायाः मुद्रा।
नवदिल्ली> आर् एस् एस्-शताब्दी-उत्सवानाम् अवसरात् प्रधानमन्त्रिणा नरेन्द्रमोदिना भारताम्बाया: चित्रयुक्तं शतं रूप्यकाणां विशेषनाणकं विशेषं पत्रालयचित्रमुद्रा च विमोचितम्। एतादृशं भारताम्बाया: चित्रं प्रथमवारं भारतीय नाणकेषु अंकितम्। प्रधानमन्त्रिणः वचनेन – “अयं क्षणः गौरवस्य इतिहासस्य च स्मरणीयः मुहूर्तः” इति। भारताम्बायै तथा राष्ट्रिय-स्वयं सेवक-सङ्घस्य शतवर्षीयसेवायै च दीयमानः गौरवपूर्णः सम्मानः इति मोदिना उक्तम्।
उत्सवेऽस्मिन् केन्द्रसांस्कृतिकमन्त्री गजेन्द्रसिंहः शेखावत्, दिल्लीमुख्यमन्त्री रेखागुप्ता, राष्ट्रिय-स्वयं सेवक-सङ्घस्य महासचिवः दत्तात्रेयः होसबाले, विनयः सहस्रबुद्धे च उपस्थिताः आसन्।