गासायाम् आतुरालये आक्रमणं
वार्ताहरान् अभिव्याप्य २० मरणानि।
डेयर् अल् बला> दक्षिणगासायां बृहत्तमम् आतुरालयं 'नासर्' इत्यभिधानं लक्ष्यीकृत्य सोमवासरे इस्रयेलः ड्रोण् तथा बोम्बान् उपयुज्य आक्रमणमकरोत्। पञ्च वार्ताहरानभिव्याप्य २० जनाः मृताः।
अमेरिकायाः वार्ताकारकः 'ए पि' इत्यस्मै प्रवर्तमाना स्वतन्त्रदृश्यमाध्यमप्रवर्तका [Freelance visual journalist] मरियं डग्गा [३३], 'अल् जसीरा' इत्यस्य छायाग्राहकः मुहम्मद सलामः, रोयिटेर्स् पत्रिकायाः छायाग्राहकः हुस्साम अल् मस्री इत्येते मृतेषु प्रमुखाः वार्ताहराः। युद्धमारब्धात् २०२३ ओक्टोबर् सप्तमदिनाङ्कात् आरभ्य गासाजनानां दुरितान् विश्वसमक्षम् आनीतेषु वार्ताहरेषु मुख्या आसीत् मरियं डग्गा।