भारतस्योपरि ट्रम्पस्य अधिकशुल्कः अद्य प्रबलं भविष्यति।
वाषिङ्टणः> रष्यायाः तैलेन्धनं क्रीणाति इति कारणात् यू एस् राष्ट्रपतिना डोणाल्ड ट्रम्पेन निश्चितः २५% अधिकः दण्डशुल्कः अद्य प्रबलं भविष्यति। वर्तमानीनेन २५% शुल्केन सह अस्य दण्डशुल्कस्य योगेन भारतात् अमेरिकाम् आयातवस्तूनां शुल्कः ५०% भविष्यति।
यू एस् प्रशासनेन सोमवासरे एतदधिकृत्य संगृहीतविज्ञप्तिः प्रकाशिता। एतदनुसृत्य बुधवासरे यू एस् समयानुसारं अर्धरात्रे १२.०१ वादनात्परं [भारतीयसमयः अहनि नववादनम्] अमेरिकीयविपणीं प्राप्तवतां तथा सम्भारशालेभ्यः विपणीं प्रस्थितानां भारतसामानानां च दण्डशुल्कः बाधकः भवेत्। पूर्वनिश्चितः आयातकरः आगस्ट् सप्तमदिनाङ्के प्रवृत्तिपथमागतः आसीत्।