OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, July 6, 2025

 दलैलामावर्यस्य नवतिः समाचरिता।


धर्मशाला> टिबट् राष्ट्रस्य आत्मीयाचार्यस्य दलैलामावर्यस्य नवतितमं जन्मदिनं रविवासरे हिमाचलप्रदेशस्थे धर्मशाला इत्यत्र समाचरितम्।

   शनिवासरे दलैलामावर्यस्य दीर्घायुषे  समायोजिते प्रार्थनासमारोहे सान्निध्यं कृत्वा परं त्रिंशत्-चत्वारिंशत् वर्षाणि यावत् आत्मनः आयुः प्रतीक्षते इति तेन प्रोक्तम्। अतः गुरुपरम्परायाः अनन्तरगामिनम् अधिकृत्य चर्चायाः विरामः अभवत्।

 तरुणानाम् एकदिनक्रिकट् परम्परा भारतेन स्वायत्तीकृता। 

वैभव सूर्यवंशी। 

लण्टनं> इङ्गलाण्टं विरुध्य ऊनैकोनविंशतिवयस्कानां [Under 19] एकदिनक्रिकट् परम्परायाः पञ्चसु प्रतिद्वन्द्वेषु संख्यात्रयं विजित्य भारतेन परम्परा स्वायत्तीकृता। गतदिने सम्पन्नः चतुर्थः प्रतिद्वन्द्वः भारतेन विजितः।  इङ्गलाण्टं पञ्चपञ्चाशत् धावनाङ्कैः भारतं पराजयत। 

  वैभव सूर्यवंशेः उज्वलशतकं [७८ कन्दुकैः १४३ धावनाङ्काः], विहान मल्होत्रस्य शतकं च [१२१ कन्दुकैः १२९ धावनाङ्काः] भारतविजयस्य आधारशिलाद्वयमभवत्। प्रथमं कन्दुकताडनं कृतवता भारतेन नव ताडकानां विनष्टे  ३६३ धावनाङ्काः प्राप्ताः। इङ्गलाण्टे तु ३०८ धावनाङ्केषु सम्पादितेषु सर्वे बहिर्नीताः।

Saturday, July 5, 2025

अमेरिकादेशस्य टेक्सास्-राज्ये आकस्मिक-जलप्रलयः

 चतुर्विंशतिः जनाः मृताः, त्रयोविंशतिः बालिकाः अप्रत्यक्षाः।

अमेरिकादेशस्य टेक्सास्-राज्ये दुरापन्नेन तीव्रेण वर्षेण सह आकस्मिकजलप्रलयः अभवत्। चतुर्विंशतिः जनाः मृत्युमुपगताः। त्रयोविंशतिः बालिकाः अप्रत्यक्षाः च।

   ओल्- गेल्स् क्रिस्ट्यन् समर्- क्याम्प्" नाम्नि आयोज्यमानायाः एकस्याः बालिकामण्डल्याः त्रयोविंशतिः सदस्याः अप्रत्यक्षाः अभवन्। एतासां घटनानां कारणात् टेक्सास्-राज्ये आयोज्यमानाः स्वतंत्रतादिनस्य महोत्सवाः स्थगिताः। केर्-कौण्टी इत्यस्मिन्नेव प्रान्ते शुक्रवासरे सायं अति वृष्टिः आसीत्। तेनैव कारणेन ग्वाडलूप्-नद्याः तीरे आकस्मिकः जलप्रलयः अभवत्। विद्युत्स्फु लिङ्गेन सह जलप्रवाहः जातः, तथा च तस्याः नद्याः कूलप्रदेशे एव आयोजितः आसीत् ओल्- गेल्स् क्रिस्ट्यन् समर्- क्याम्प्" इति ज्ञायते।

   टेक्सास्-राज्यस्य राज्यपालः ग्रेग् अबोट् इत्यनेन प्रतिपादितं यत् रक्षा-कार्यम् अत्यन्तं तीव्रगत्या प्रचलति। दुर्घटनायाः सन्दर्भे सर्वकारेण धनसाहायः घोषितः। राष्ट्रपति डोनाल्ड् ट्रम्पः घटनेऽयं भयकरी इति उक्तवान् सः टेक्सास्-राज्यस्य राज्यपालेन सह सततम् सम्पर्कं कुर्वन् अस्ति इति च उक्तवान्।

 इङ्गलण्ट-भारतनिकषस्पर्धा 

क्रीडासूत्रं भारतस्य हस्ते। प्रथमचरणे भारतस्य १८० धावनाङ्कानामाधिपत्यम्। 

शतकयुगलं प्राप्तवान् शुभमान गिलः। 

बर्बिङामः> भारतेङ्गलण्टयोः द्वितीयायाः क्रिकट् निकषस्पर्धायाः प्रथमचरणे  भारतस्य आधिपत्यम्। इङ्गलण्टस्य कन्दुकताडनं ४०७ धावनाङ्कप्राप्तौ समाप्तम्। पूर्वं भारतेन शुभमान् गिलस्य शतकयुगलस्य [२६९] प्रभावेण  ५८७ धावनाङ्कानि सम्प्राप्तानि। अतः १८०  धावनाङ्कानामाधिपत्यं भारतेन प्राप्तम्। 

  द्वितीयचरणे कन्दुकताडनम् आरब्धवता भारतदलेन, तृतीयदिनक्रीडायां समाप्तायां ताडकैकस्य विनष्टे ६४ धावनाङ्कानि प्राप्तानि। इदानीं भारतस्य २४४ धावनाङ्कानाम् आधिपत्यमस्ति।

 वान्हाय् पण्यमहानौकायां पुनरपि अग्निकाण्डः। 


कोच्ची> आरबसमुद्रे अग्निबाधया विशीर्णप्राया वान्हाय् पण्यमहानौका पुनरपि अग्निग्रस्ता जाता। तत्र अग्निनिर्व्यापनाय महान्तमुद्यमम् अनुवर्तमानमानमासीत्। अग्निं पूर्णतया निर्व्याप्य महानौकां  श्रीलङ्कायां हम्पन् टोटा नौकाश्रयं नेतुं परिश्रमः सन्दिग्धतां प्राप। 

  इतः पर्यन्तं १२,००० लिटर् मितं रासमिश्रितं अग्निनिर्व्यापनाय उपयुक्तम्। ३००० लिटर् मितं रासमिश्रितं अवशिष्यते च।

 नरेन्द्रमोदी 'ट्रिनिडाड् आन्ड् टोबैगो' राष्ट्रे।

पोर्ट् आफ् स्पेयिन्>  विदेशराष्ट्रपर्यटनस्य अंशतया भारतप्रधानमन्त्री नरेन्द्रमोदी गतदिने 'ट्रिनिडाड् आन्ड् टोबैगो' नामके करीबियाद्वीपराष्ट्रं सम्प्राप्तवान्। ट्रिनिडाडस्य प्रधानमन्त्री कमला पेर्साद् इत्यस्याः नेतृत्वे उज्वलं स्वीकरणं मोदिने दत्तम्। 

  ततःपरं पोर्ट् आफ् स्पेयिन् इति राजधानीनगरे नरेन्द्रमोदी भारतीयजनसमाजम् अभिसम्बुध्यते स्म। तद्राष्टस्य  प्रधानमन्त्रिणः कमला पेर्सादस्य पूर्विकाः  भारते बिहारस्थाः आसन् इत्यतः बिहारस्य राजनैतिक-सांस्कृतिकविषयेषु औन्नत्यं मोदिना प्रशंसितम्।

Friday, July 4, 2025

गर्भस्थशिशोः मस्तिष्कपर्यन्तं सूक्ष्मप्लास्टिकद्रव्याणि  नवीनम् अनुसन्धान फलम् ।


    गर्भिण्याः शरीरात् गर्भस्थशिशुं प्रति सूक्ष्मप्लास्टिकद्रव्याणि सञ्चरन्ति, तानि तस्य मस्तिष्कं, हृदयम्,  श्वासकोशम् इत्यादीनि महत्त्वपूर्णाङ्गान् अपि बाधन्ते इति अध्ययनस्य निष्कर्षः।

   न्यू-जर्सी-प्रदेशे रट्गर्स्-नाम्नी अमेरिकायाः विश्वविद्यालये सम्पन्ने अनुसन्धाने एव एषा विस्मयजनका 

 भीतिप्रदा च सूचना लब्धा। माइक्रोप्लास्टिक् इति सूक्ष्मप्लास्टिकशेषद्रव्याणि मातुः गर्भाशयं,   प्लासेण्टम् च अतिक्रम्य, गर्भस्थशिशोः मस्तिष्कं, हृदयम्, यकृत्, वृक्का, श्वासकशः इत्यादिषु भागेषु व्याप्नुवन्ति इति प्रतिपादितम्।

विशेषतया पोलिमाइड्-१२ (PA-12) इति सूक्ष्मप्लास्टिकद्रव्येण परेक्षणे संपर्कं  दत्तः  गर्भिण्यः मूषिकायाः गर्भस्थशिशोः समस्ताङ्गेषु उक्तद्रव्यस्य उपस्थितिः दृष्टा।

एते माइक्रोप्लास्टिकद्रव्याणि पंचमिलिमिटरतः अपि लघूनि सन्ति। वायौ, जले, आहारद्रव्येषु च तेषां उपस्थितिः सम्भविता अस्ति। श्वसनमार्गेण, पाचनमार्गेण च शरीरं प्रविशन्ति। ततः कोशझिल्लिकाः अतिक्रम्य रक्तधारया सह गत्वा अत्यावश्यकानि आन्तराङ्गानि बाधयन्ति।

विशेषतः बालानां शरीरविकासकालदशायां एते द्रव्याणि कोशविकासं, अंगक्रियाम्, सम्यग्वृद्धिं च प्रतिकूलतया प्रभावितुम् अर्हन्ति।


निष्कर्षः — प्लास्टिकस्य अतीव सूक्ष्मद्रव्याणां शरीरे प्रवेशः बालशरीरविकासाय घातकः अस्ति। अतः लोकः स्वस्य पर्यावरणे सूक्ष्मप्लास्टिकद्रव्यवर्जनाय सजगः स्यात्।

यदि त्वम् इच्छसि, तर्हि अयं लेखः लघुपत्रिकायाम् (bulletin), वाचिकप्रस्तावनायाम् वा उपयोगाय अनुकूलतया परिवर्तयitum शक्यते।

 केरले वैद्यककलालयस्य भवनं भग्नं - एका महिला मृता।

दुर्घटनायां मृतीभूता बिन्दू, दुर्घटनाधीनं भवनं च। 

कोट्टयं> केरले कोट्टयं नगरे विद्यमानस्य वैद्यककलालयस्य [Medical College] ६८ वर्षाणां पुरातनत्वं कल्प्यमानस्य भवनसमुच्चयस्य कञ्चन अंशं भग्नीभूय एका महिला मृता। वैद्यककलालये चिकित्सार्थं प्रविष्टमानायाः युवत्याः माता तलयोलप्परम्प निवासिनी बिन्दू [५४] अस्ति एषा  दुर्योगाधीना। 

  ह्यः प्रभाते १०. ५० वादने आसीदियं दुर्घटना। प्रस्तुतभवनम् उपयोगरहितमासीत् इति कथ्यतेSपि अत्रत्याः  शौचालयाः रोगिभिः तेषां  परिचारकैश्च उपयुज्यमानाः आसन्। भवने भग्ने बिन्दू तत्रत्ये  शौचालये लग्ना अभवत्।  समीपस्थाः द्वित्राः अल्पव्रणिताः सन्तः रक्षिताः। 

  दुर्घटनावृत्तान्तं ज्ञात्वा स्वास्थ्यमन्त्री वीणा जोर्जः, सांस्कृतिकमन्त्री वि एन् वासवश्च दुर्घटनास्थानं प्राप्तवन्तौ। किन्तु उपयोगरहितं भवनमित्यतः  जनापायः न घटितः इति आतुरालयाधिकारिणां सूचनामवलम्ब्य मन्त्रिभ्यां प्रस्तुतं च। किन्तु स्वस्य माता  तत्र शौचार्थं गतवतीति आतुरालयं प्रविष्टायाः नवमीत्यस्याः युवत्याः परिदेवने श्रुते रक्षाप्रवर्तनं समारब्धम्। तावता होराद्वयस्य विलम्बः जातः आसीत्। नवम्याः मातुः मृतदेह एव समधिगतः।

 नरेन्द्रमोदिने घानाराष्ट्रस्य परमोच्चबहुमतिः। 

घानाराष्ट्रस्य परमोन्नतपुरस्कारः मोदिवर्याय दीयते। 

अक्र> पश्चिमाफ्रिक्कीयराष्ट्रस्य घानस्य परमोच्चबहुमतिः 'The Officer of the Order of the Star of Ghana' नामिका भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने सम्मानिता। बुधवासरे सम्पन्ने कार्यक्रमे घानस्य राष्ट्रपतिः जोण् द्रमाणि महामः पुरस्कारं समदात्। 

  आगोलस्तरे नरेन्द्रमोदिनः प्रभावं, विशिष्टां राष्ट्रतन्त्रज्ञतां च पुरस्कृत्य एवायं पुरस्कार इति राष्ट्रपतिना उक्तम्। भारतस्य १४० कोटिमितेभ्यः जनेभ्यः पुरस्कारः स्वीक्रियते इति मोदिवर्यः अवोचत्।

Thursday, July 3, 2025

 प्रधानमन्त्री घानाराष्ट्रं सम्प्राप्तवान्।

ब्रिक्स् उच्चशिखरे भागं करिष्यति। 


अक्र> दिनद्वयात्मकसन्दर्शनाय भारत प्रधानमन्त्री नरेन्द्रमोदी घाना इति आफ्रिकाराष्ट्रं सम्प्राप्तवान्। घानाराष्ट्रपतेः जोण् द्रमनि महाम इत्यस्य आमन्त्रणं स्वीकृत्य आसीत् मोदिवर्यस्य घानासन्दर्शनम्। 

  उभयोरपि राष्ट्रयोः सौहार्दं सम्पुष्टीकर्तुं चर्चाः भविष्यन्ति। जूलाय् ६, ७ दिनीङ्कयोः ब्रसीलस्थे रियो डि जनैरो इत्यत्र सम्पद्यमाने ब्रिक्स् राष्ट्राणाम् उच्चशिखरसम्मेलने प्रधानमन्त्री भागं वक्ष्यति।

 आत्मनः अनन्तरगामी भविष्यतीति दलैलामः। 

धर्मशाला (हिमाचलप्रदेशः) >   विश्वासिनां दीर्घकालीयाशङ्कां परिहृत्य, आत्मनः अनन्तरगामी भविष्यतीति टिबटस्य आत्मीयाचार्येण दलैलामवर्येण उद्घोषितम्। दलैलामा गुरुपरम्परा  अनुवर्तिष्यते, २०११ तमे वर्षे धर्मशालायां रूपीकृतः  'गाडन् फ्रोद्राङ्' नामकः प्रवासि सर्वकारः एव दलैलामानिर्वाचनस्य अधिकारीति गतदिने दलैलामावर्येण निगदितम्। दलैलामानिर्वाचने व्यवधातुं चीनप्रशासनस्य उद्यमस्य प्रत्युत्तररूपेणैव तेन एतत् सबलं स्पष्टीकृतम्। 

  १४ तम दलैलामस्य ९०तमं जन्मदिनं आगामि रविवासरे अस्ति। तद्दिने नूतनः दलैलामः उद्घोषयिष्यते इति प्रतीक्षा वर्तते।

 शुभांशुः मित्रैः सह 'मैक्रो आल्गे' परीक्षणेषु व्यापृतः वर्तते। 

बङ्गलुरु> अन्ताराष्ट्र बहिराकाशनिलये शुभांशु शुक्लः सहप्रवर्तकाश्च अतिमुख्यानि परीक्षणानि आरभन्त। इस्रो संस्थया नियुक्तानि परीक्षणानि च शुभांशोः कार्यभारे अन्तर्भवन्ति। 

  मैक्रो आल्गे नामकान् सूक्ष्मजीविनाम् अधिकृत्य परीक्षणानि शुभांशुना आरब्धानि। दीर्घकालं यावत् बहिराकाशदौत्यार्थं गच्छद्भ्यः सुस्थिरं पोषकसमृद्धं च भोज्यं परिकल्पयितुमस्ति मैक्रो आल्गे परीक्षणानि। 

  जलभल्लूकः [Water beer] नामकः जलसूक्षजीवी मैक्रो ग्राविटी इत्यवस्थायां कथं प्रतिस्पन्दते, सयनोबाक्टीरिया इति प्रकाशसंश्लेषणशेषीयुक्तस्य जलजीविनः प्रवर्तनं, षट्वर्गीयाणां बीजानां वृद्धिः, तेषां पत्राणां विकासः, बीजानाम् अङ्कुरणम् इत्यादयः इस्रो संस्थायैः शुभांशोः परीक्षणानि सन्ति।

Wednesday, July 2, 2025

 हिमाचले जलप्रलयः - २३ मरणानि। 

षिम्ला> दिनत्रयं यावत् अनुवर्तमानया अतिवृष्ट्या हिमाचलप्रदेशे जलप्रलयः। सोमवासरे मेघविस्फोटनं दुरापन्नमिति सूच्यते। प्रलयदुष्प्रभावेन २३ जनाः मृत्युमुपगताः इति सर्वकारेण निगदितम्।

  भवनानि विशीर्णानि। माण्डिप्रदेशे भवति अधिकाधिकं विनाशः।

 तेलङ्काने औषधनिर्माणशालायां स्फोटनम्

३६ मरणानि। 

औषधनिर्माण शालायां दुरापन्ने स्फोटने विधत्तं रक्षाप्रवर्तनम्। 

हैदराबादः> तेलङ्कानराज्ये पषामैलारम् इत्यत्र औषधनिर्माणशालायां सोमवासरे  दुरापन्ने स्फोटने मृतानां संख्या ३६ अभवत्। मरणसंख्या वर्धिष्यते इति सूच्यते। 

  ' सिगाच्ची फार्मा कम्पनी' संस्थायाः  रियाक्टर् मध्ये आसीत् स्फोटनम्। मृतेषु अधिके ओडीषा- पश्चिमवंग- बिहारराज्यीयाः भवन्ति। मृतानां प्रत्यभिज्ञानं दुष्करमित्यतः डि एन् ए [D N A] परिशोधनेन प्रत्यभिज्ञातुं प्रक्रमाः आरब्धाः। अद्यावधि नव मृतशरीराणि प्रत्यभिज्ञातानि।

 दक्षिणभारतस्फोटनानि 

द्वौ निष्ठुरभीकरवादिनौ निगृहीतौ। 

चेन्नई> केरलं, तमिलनाड् इत्यादिषु दक्षिणभारतराज्येषु विधत्तानां स्फोटनानां सूत्रधारौ, विंशतिवर्षाधिकं यावत् निलीय वर्तमानौ, द्वौ निष्ठुरौ भीकरौ तमिलनाड् आरक्षकसेनायाः भीकरविरुद्धसेनया 'क्यू ब्राञ्च्' इत्यनया आन्ध्रप्रदेशतः निगृहीतौ।

  तमिलनाडस्थे नागूर् प्रदेशीयः अबूबकर् सिद्दिखः, तिरुनेलवेली प्रदेशीयः मुहम्मद अलिः इत्येतौ केरलं, तमिलनाड् राज्ययोः आरक्षकस्थानानि, भूतपूर्वः उपप्रधानमन्त्री एल् के अड्वाणिवर्येण विधत्ता रथयात्रा, चेन्नैयां हिन्दुसभाकार्यालयम् इत्यादीनि लक्ष्यीकृत्य जातानां स्फोटनानां सूत्रधारौ आस्तामेतौ।

Tuesday, July 1, 2025

 रवाडा चन्द्रशेखरः केरलस्य आरक्षकसेनायाः सर्वाधिकारी। 


अनन्तपुरी> डि जि पि पदीयः रवाडा आसाद्  चन्द्रशेखरः केरलराज्यस्य आरक्षकसेनायाः सर्वाधिकारिरूपेण नियुक्तः। केन्द्रप्रशासने सेवामनुष्ठीयमानः सः ततः विमोचितः सन् अद्य केरले कार्यभारं स्वीकरिष्यति। 

  आन्ध्रप्रदेशीयः रवाडा इदानीं सि ऐ बी संस्थायां सविशेष निदेशकरूपेण  [Special Director] सेवां कुर्वन्नस्ति। वर्तमानीनः डि जि पि पदीयः डो षेय्ख् दर्वेश साहिबः सेवानिवृत्तः इत्यनेनैव रवाडा चन्द्रशेखरस्य स्थानलब्धिः।

 वर्धापितं रेल् यानयात्रावेतनम् अद्य आरभ्य। 

चेन्नई> रेल् यानयात्रायाः वर्धापितं वेतनमानम् अद्य प्रवृत्तिपथमायाति इति रेल् मन्त्रालयेन निगदितम्। पञ्चवर्षेभ्यः परमेव यात्रामूल्यं वर्धते। मेयिल्, एक्स्प्रेस् वातानुकूलरहितचीटिकानां एककिलोमीटर् दूराय पैसैकस्य वर्धनमस्ति। वातानुकूलितचीटिकाभ्यः पैसाद्वयं किलोमीटर्दूराय वर्धते। सामान्यस्तररेल् यानेषु प्रथम ५०० कि मी दूराय वर्धनं नास्ति। ततःपरं किलोमीटर्दूराय पैसार्धस्य वर्धनमस्ति।

 भारत-इङ्गलाण्ट क्रिकट् 

द्वितीया निकषस्पर्धा श्वः आरभ्य।

भारतदलम्।

बिर्मिङामः> भारत-इङ्गलाण्टयोर्मध्ये द्वितीया क्रिकट् निकषस्पर्धा बुधवासरे 'एड्ज् बास्टण्' क्रीडाङ्कणे आरप्स्यते। प्रथमस्पर्धायां भारतं पराजितमासीत्। 

  यदि 'एड्ज् बास्टण्' क्रीडाङ्कणे भारतं विजयते तर्हि तत् चरित्रपरमिति मन्यते। यतः तस्मिन् क्रीडाङ्कणे भारतम् इतःपर्यन्तं न विजयीभूतम्। तत्र क्रीडितेषु अष्ट क्रीडासु सप्तसु पराजयमन्वभवत्। एकस्मिन् प्रतिद्वन्द्वे समस्थितिरासीत्। अतः एतां स्पर्धां भारतीयाः क्रिकट्प्रेमिणः आकाङ्क्षापूर्वं प्रतीक्षन्ते।