OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, June 26, 2025

 शुभांशवे शुभयात्रा। 

शुभांशुः सहयात्रिकाश्च बहिराकाशनिलयं प्राप्तवन्तः।

 ४१ वर्षेभ्यः परं बहिराकाशं प्राप्यमाणः भारतीयः।

फ्लोरिडा> षट्वारं परिवर्तितम् आक्सियं ४ दौत्यं विजयपथम् अवाप। भारतीयः शुभांशु शुक्लस्य चालकत्वेन वर्तमानं   स्पेय्स् एक्स् संस्थायाः ड्रागणपेटकं वहन्ती फाल्कण् - १० इति विक्षेपिणी इतरैः त्रिभिः यात्रिकैः सह बुधवासरे १२ वादने (भारतसमयः) यू एसे फ्लोरिडा केन्नडि बहिराकाशकेन्द्रात् उदगच्छत्। अद्य अपराह्ने  चतुर्वादने नासायाः अन्ताराष्ट्र बहिराकाशनिलयं प्राप्य पेटकं निलयेन सह बद्धम्।

 हिमाचलप्रदेशे मेघविस्फोटनं  - २० जनाः अप्रत्यक्षाः।द्वौ मृतौ। 

षिंला> हिमाचलप्रदेशे मेघविस्फोटनं दुरापन्नम्। तस्य   दुष्प्रभावेण जातायाम्  अतिवृष्ट्यां विंशति जनाः अप्रत्यक्षाः जाताः। तेषु द्वयोः मृतदेहौ अधिगतौ। द्वित्रिभिः दिनैः अनुस्यूतायाम् अतिवृष्ट्यां महान्नाशः। पञ्च जनपदेषु रक्तजाग्रत्ता उद्घोषिता।

 श्रीनारायणगुरुदेवदर्शनं समस्तमानवराशेः  सम्पत्तिः - प्रधानमन्त्री। 

महात्मा गान्धि - नारायणगुरुमेलनस्य शताब्दिः आमानितः। 

नवदिल्ली> अद्वैतवेदान्तस्य प्रायोगिकप्रतिष्ठापकस्य केरलस्य आध्यात्मिक-नवोत्थानाचार्यस्य च श्रीनारायणगुरोः दर्शनमशेषं समस्तमानवकुलस्य प्रगत्यर्थम् अमूल्यसम्पदिति प्रधानमन्त्री नरेन्द्रमोदी प्रस्तुतवान्। सर्वविधपृथक्करणमुक्तं समाज एव नारायणगुरुणा विभावितः, तादृशं सम्पूर्णताभावं स्वीकृत्य पृथक्करणस्य सर्वाः सम्भावनाः निर्मार्जयितुमेव प्रशासनस्यास्य उद्यम इति प्रधानमन्त्री अवोचत्। 

  महात्मागान्धिनः श्रीनारायणगुरोः च मिथः शिवगिरौ  सम्पन्नस्य ऐतिहासिकमेलनस्य शताब्द्युत्सवं दिल्ल्यां विज्ञानभवने उद्घाटनं कुर्वन् भाषमाणः आसीत् नरेन्द्रमोदिवर्यः। श्रीनारायणधर्मसंघं ट्रस्ट् इत्यस्य नेतृत्वे समायोजिते कार्यक्रमे शिवगिरिमठस्य अधिपतयः  सच्चिदानन्दस्वामिनः अध्यक्षपदमलङ्कुर्वन्। 

  राष्ट्रस्य चूषित-पीडित-पार्श्ववत्कृतसमाजेभ्यः यः महत्वपूर्णः निर्णयः यदा यदा स्वीक्रियते तदा तदा श्रीनारायणगुरुः स्मृतिपथमागच्छतीति उद्घाटनभाषणे प्रधानमन्त्री उक्तवान्। प्रशासनस्य "सब का साथ, सब का विकास" [सर्वैः सह, सर्वेषाम् अभिवृद्धिः] इत्याशयस्य प्रचोदना गुरुदेवदर्शनमिति तेनोक्तम्। गुरुदेवस्य 'आत्मोपदेशशतकम्' 'निवृत्तिपञ्चकम्' इत्यादयः कृतयः तेन परामृष्टाः। 

  कैरल्या सदः अभिसम्बुध्य हिन्दीभाषया प्रभाषणमारब्धवान् प्रधानमन्त्री गुरोः बहूनि आप्तवाक्यानि कैरल्यामेव उक्तवान् इत्येतत् कौतुकस्य विषयोSभवत्।

 इङ्गलाण्ट - भारतनिकषस्पर्धा 

इङ्गलाण्टः विजयीभूतः। 

लीड्स्> प्रतिद्वन्दिनः क्रीडाङ्कणे क्रीडायाः चरणद्वयेन पञ्च शतकानि ८३५ धावनाङ्कान् च सम्प्राप्तान्यपि भारताय विजयद्वारं नोद्घाटितम्। आद्यन्तम् उद्वेगभरितायां प्रथमनिकषस्पर्धायाम् इङ्गलाण्टस्य पञ्च ताडकानां विजयः। 

  ३७१ धावनाङ्कानां विजयलक्ष्येण कन्दुकताडनमारब्धवते इङ्गलाण्टाय साक् क्रोली [६४] बन् डकट् [१४९] इत्येतौ भद्रमाधारं कृतवन्तौ।  ततः चतुरान् क्रीडकान् बहिर्नीत्वा क्रीडानियन्त्रणं भारतेन स्वीकृतमपि जो रूट् [५३*], जामि स्मितः [४४*] इत्येतौ इङ्गलाण्टं विजयतीरं नीतवन्तौ।

Wednesday, June 25, 2025

 ट्रम्पस्य व्यवधानम्! 

युद्धस्थगनम्। 

वाषिङ्टणः> इरान-इस्रयेलयोर्मध्ये  साप्ताहिकद्वयं दीर्घितं युद्धं कुजवासरे स्थगितमिति डोनाल्ड ट्रम्पेन निगदितम्। किन्तु तदनन्तरं टेहरानस्य उत्तरपश्चिमदिशि स्फोटनशब्दः श्रुत इति इरानीयवार्तामाध्यमैः आवेदितम्। 

  इरानः इस्रयेलश्च परस्पराक्रमणं समापयितुं सम्मतिं प्राकटयतामिति मङ्गलवासरे प्रत्युषसि १. ३० वादने [भारतीयसमयः] ट्रम्पः  'ट्रूत् सोष्यल्'द्वारा निगदितवान्। शान्तिसंस्थापनाय राष्ट्रद्वयमपि आत्मानम् अभ्यर्थयत इति च ट्रम्पेन सूचितम्। मङ्गलवासरे प्रभाते १०. ३० वादने आक्रमणस्थगनं प्रवृत्तिपथमागमिष्यतीति च तेन प्रस्तुतमासीत्। 

  किन्तु सायं पञ्चवादने एव युद्धस्थगनं सार्थकमभवदिति ट्रम्पेन उद्घोषितम्। एतदाभ्यन्तरे इरानः इस्रयेलश्च ट्रम्पस्य अधिक्षेपस्य अर्हौ जातौ।

 इतिहासप्रसूतिः। 

१३० कि मी डयित्वा प्रथमं विद्युत् यात्राविमानम्!

अलिया सि एक्स् ३०० इति विद्युत् विमानम्। 

वाषिङ्टणः> यात्रिकान् वहत् विश्वस्मिन् प्रथमं विद्युता प्रवर्तमानं यात्राविमानं विजयपूर्णं डयितम्। यू एस् राष्ट्रस्य 'ईस्ट् हाम्टण्' विमाननिलयात् 'जोण् एफ् केन्नडि' विमाननिलयं प्रति चतुरान् यात्रिकान् ऊढ्वा आसीत् विमानस्य डयनम्। 

  ३० मिनिट् मितसमयेन १३० कि मी मितदूरडयनाय इन्धनव्ययः केवलं अष्ट डोलर् [६९४ रूप्यकाणि] आसीत्। एतद्दूरं उदग्रयाने अटितुं १६० डोलर् [१३८८५ रूप्यकाणि] आवश्यकानि। 

  'बीटा टेक्नोलजीस्' संस्थया निर्मितम् 'अलिया सि एक्स् ३००' इति विमानमेव व्योमयात्राचरित्रे नूतनमध्यायं विरचितवत्। राष्ट्रे लघु यात्रेभ्यः एतदुपकारकमिति निर्माणसंस्थया निगदितम्। आगामिवर्षे सेवां समारब्धुं शक्यते इति तैरभिमानितम्।

 चीनस्य विदेशकार्यमन्त्रिणा सह अजित डोवलस्य मेलनम्। 

बीजिंग्> चीनराष्ट्रस्य  विदेशकार्यमन्त्री वाङ् युयि इत्यनेन सह भारतस्य सुरक्षोपदेष्टा अजित डोवलः मेलनं कृतवान्। एस् सि ओ इत्यस्य सुरक्षासमित्याः कार्यदर्शिनां विंशे सम्मेलने भागं कर्तुं चीनं प्राप्तवानासीत् डोवलः। 

 भारत-चीनयोः सौहार्दशक्तीकरणं, भीकरतां निर्मार्ज्य शान्तिसंस्थापनम् इत्यादिविषयाः उभयोः चर्चायाम् उन्नीताः इति सूच्यते।

Tuesday, June 24, 2025

 वि एस् अच्युतानन्दः आतुरालयं प्रवेशितः।


अनन्तपुरी> शारीरिकास्वास्थ्यात् केरलस्य भूतपूर्वः मुख्यमन्त्री तथा वरिष्ठः साम्यवादीदलस्य नेता च वि एस् अच्युतानन्दः आतुरालयं प्रवेशितः। हृदयसम्बन्धेन अस्वास्थ्येन अनन्तपुर्यां एस् यु टि आतुरालयस्य अत्याहितविभागे परिचर्यायामस्ति सः। तस्य स्वास्थ्यस्थितिः तृप्तिकरः इति आतुरालयाधिकृतैः सूचितम्।

 भारत-इङ्गलान्ट् क्रिकट् निकषस्पर्धा उज्वलपराकाष्ठायाम्। 

ऋषभ पन्तस्य अनुस्यूतं द्वितीयशतकम् [११८]

के एल् राहुलस्यापि शतकम्। [१३७]

इङ्गलान्टं विरुध्य शतकं प्राप्तवान् के एल् राहुलः। 

लीड्स्> इङ्गलान्टस्थे लीड्स् क्रीडाङ्कण् सम्पद्यमाना भारत-इङ्गलान्ट्दलयोः प्रथमनिकषस्पर्धा अन्तिमे दिने उज्वलपराकाष्ठायां सम्प्राप्ता। प्रथमचरणे (innings) षट् धावनाङ्कानाम् आधिपत्येन भारतम् इङ्गलण्टाय ३७९ धावनाङ्कानां विजयलक्ष्यम् अदात्। 

  द्वितीयचरणे भारतस्य ऋषभ पन्तः को एल् राहुलश्च शतकं प्राप्तवन्तौ। तदा परिणामः भारतायानुकूलः भविष्यतीति भासते स्म। किन्तु अन्तिमेषु कन्दुकताडकेषु  अनुस्यूततया बहिर्गतेषु भारतस्य धावनाङ्कसम्प्राप्तिः ३६४ इत्यस्मिन् समाप्ता। अनेन इङ्गलण्टस्य विजयलक्ष्यं ३७१ अभवत्। ह्यः क्रीडासमाप्तौ इङ्गलण्टः २१/० इत्यस्ति। 

अङ्कप्राप्तिसूचिका - भारतं  ४७१, ३६४। इङ्गलण्टः ४६५,२१/०।

 ओपरेषन् सिन्धुः।

इस्रयेलात् प्रथमसंघः भारतं सम्प्राप्तः।

नवदिल्ली> ओपरेषन् सिन्धुरिति भारतीयानाम् अपनयनाभियोजनायाः अंशतया इस्रयेलदेशात्  प्रथमसंघं वहत् विमानं गतरात्रौ दिल्लीं सम्प्राप्तम्। इस्रयेलात् स्थलमार्गेण जोर्दानं प्राप्तवन्तः १६१ भारतीयाः सविशेषविमाने एव स्वदेशं प्राप्तवन्तः। 

  इरानतः अपि एकं विमानं दिल्लीं सम्प्राप्तम्। इतःपर्यन्तं १७१३ भारतीयाः इरानात् अपनीताः। बिहारं, जम्मु-काश्मीरं, दिल्ली, उत्तरप्रदेशः, राजस्थानं, गुजरात्, महाराष्ट्रम् इत्येतानि राज्यस्थाः भवन्ति प्रत्यागतवत्सु अधिके।

Monday, June 23, 2025

 संघर्षः लघूकरणीय इति नरेन्द्रमोदी इरानं प्रति। 

इरानराष्ट्रपति-भारतप्रधानमन्त्रिसम्भाषणं सम्पन्नम्। 

नवदिल्ली> इरान-इस्रयेलयुद्धे भारतस्य प्रधानमन्त्री नरेन्द्रमोदी आशङ्कां प्राकटयत्। चर्चाभिः नयतन्त्रसम्भाषणैः इस्रयेलं प्रति संघर्ष लघूकरणीयः इति नरेन्द्रमोदी इरानस्य राष्ट्रपतिं मसूद पेसष्कियानं निरदिशत्। इराने अमेरिकायायाः बम्बाक्रमणस्य अनन्तरमासीत् मोदिनः मसूदेन सह दुरवाणीद्वारा सम्भाषणम्।

 युद्धे अमेरिका अपि। 

इरानस्य त्रिषु आणवनिलयेषु  बोम्बवर्षणं कृतम्। 

इस्रयेलं प्रति इरानस्य प्रत्याक्रमणम्। 


टेह्रान्> इरानस्य आणवाभियोजनानाम् उन्मूलनं कर्तुम् इति उद्घुष्य इस्रयेलेन आरब्धे इरान-इस्रयेलयुद्धे  अमेरिका अपि भागभाक् अभवत्। रविवासरे प्रत्युषसि इरानस्य त्रिषु आणवनिलयेषु अमेरिक्कायाः 'बि-२' नामकानि बोम्बवर्षणविमानानि बोम्बवर्षणमकुर्वन्। 

 नतान्स्, इस्फहान्, फोर्दो इत्येतानि आणवनिलयानि लक्ष्यीकृत्य 'बङ्कर् बस्टर्' नामकानि तीव्रप्रहरशक्तियुतानि बोम्बस्फोटकानि वर्षितानीति डोनाल्ड ट्रम्पेन सामाजिकमाध्यमेन निगदितम्। आणवनिलयत्रयस्य उन्मूलनाशमकरोदिति अमेरिकया अभिमानितम्। आक्रमणवार्ता इरानेन दृढीकृता;  किन्तु तेषां गौरवाः दोषाः न सम्पन्नाः इति इरानेनापि अभिमानितम्।

  होराणामाभ्यन्तरे इरानः इस्रयेलस्य बहुषु प्रदेशेषु अग्निशस्त्राण्युपयुज्य आक्रमणमकरोत्।

Sunday, June 22, 2025

  कृत्रिमबुद्धिमत्ता मस्तिष्के निष्क्रियत्वम् करोति वा ?  

विषयेऽस्मिन् अनुसन्धानं प्रचलति। यूनाम् अध्ययने वैज्ञानिकप्रवर्तनेषु च चाट् जी टी पी सदृशानम् अनुप्रयोगाणां दुष्प्रभावः आशङ्का जनकः इति वैज्ञानिकाः अभिप्रियन्ति।

  मसाच्युसेट्स् इन्स्टिट्यूट् ओफ् टेक्नोलजी ( MIT ) इत्यस्य परीक्षणशालायां विद्यमानाः वैज्ञानिकाः एव एवम् अभिप्रेन्ति। १८ - ३९ वयस्कान् ५४ यूनः संगृह्य आसीत् गवेषणम्। चाट् जी टी पि, गूगिळ् सेर्च् इत्यादीनि  कृत्रिमबुद्धिमत्ता-संविधानान् उपयुज्य उपन्यासरचनायै यूनां एकः गणः  निर्दिष्टः अन्ये गणः एतासां सुविधानाम् उपयोगं विना लेखनाय निर्दिष्टः। 

निरीक्षणस्य फलम् एवम् आसीत् -

    अन्तर्जाल-अनुप्रयोगादि सुविधायाः उपयोगं विना ये अध्ययनं कृतवन्तः ते, अधिकतया बौधिकप्रगतिं प्राप्तवन्तः। अनन्तरं तेभ्यः अपि अन्तर्जालसुविधायाः उपयोगाय अनुज्ञा दत्ता। तदनन्तरं तेषां बुद्धिमाने अत्यधिका प्रगतिः दृष्टा। अतः प्रथमं स्वतन्त्रचिन्तायै  अवसरं दत्वा तदनन्तरम् आधुनिक अनुप्रयोगसुविधायाः उपयोगः क्रियते चेत् अध्येतॄणां बौद्धिकमण्डलस्य  अतिविशिष्टं वर्धनं भविष्यति इति भवति अनुसन्धानस्य निष्कर्षः।

 योगदिनं समाचरितम्। 

योगः शान्तेः दिशं दिशति - नरेन्द्रमोदी । 


नवदिल्ली> आविश्वे संघर्षेषु वर्धमानेषु योगः शान्तेः दिशं दिशतीति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवोचत्। संघर्षात् सहयोगं प्रति, सम्मर्दात् परिहारं प्रति योगः लोकं नयतीति सः उक्तवान्। आन्ध्रप्रदेशे विशाखपट्टणे अन्ताराष्ट्रीययोगदिने भागं कुर्वन् भाषमाणः आसीत् नरेन्द्रमोदी। 

  त्रिलक्षं जनैः भागं कृतेSस्मिन्  योगदिनाचरणकार्यक्रमे प्रधानमन्त्री नेतृत्वमावहत्। योगानुष्ठानं जीवनशीलं कारयेदिति मोदी अन्ताराष्ट्रसमाजं प्रति अभ्यर्थयत।

Saturday, June 21, 2025

 ओपरेषन् सिन्धुः। 

चतुर्षु विमानेषु सप्तशताधिके भारतीयाः स्वराष्ट्रं प्रापुः। 

नवदिल्ली> इरान-इस्रयेलयोः युद्धेन इराने लग्नाः ७७३ भारतीयछात्राः इतःपर्यन्तं भारतं प्रत्यागतवन्तः। इरानस्थात् मषाद् इत्यस्मादासीत् चतुर्थं विमानं प्रस्थितम्। भारतस्य अर्थनामनुसृत्य इरानस्य व्योममार्गः उद्घाटितः। 

 अग्निबाधिता 'वान् हाय्' महानौकां श्रीलङ्कानौकाश्रयम् अपनेतुम् उद्यमः। 

कोच्ची> कोष़िक्कोट् समीपे आरबसमुद्रे सप्ताहद्वयात्पूर्वम् अग्निबाधिता 'वान् हाय् ५०३' इति पण्यमहानौकां अग्निनिर्मूक्तां कृत्वा श्रीलङ्कस्थां हम्पन् टोट्टा महानौकाश्रयं प्रति नेतुं सौविध्यता विचार्यते। इदानीं केरलतटात् ७२ नोटिकल् मैल् मितं दूरे महानौका वर्तते। ततः समीपस्थः महानौकाश्रयः भवति हम्पन् टोट्टा। ४८० नोटिकल् मैल् मितं दूरमस्ति। 

  चिरकालीनः व्यापारबन्धः अनेन महानौकाश्रयेन सह महानौकासंस्थायाः अस्ति। तदर्थं महानौकाश्रयाधिकृतैः सह चर्चा  प्रारब्धा।

 मेसी भारतं आगमिष्यतीति सूच्यते। 


नवदिल्ली> अर्जन्टीनायाः वरिष्ठः पादकन्दुकक्रीडकः लयणल् मेसी डिसम्बरमासे भारतमागच्छतीति सूच्यते। कोल्कोत्ता, मुम्बई, दिल्ली नगरेषु विविधेषु पादकन्दुककार्यक्रमेषु भागं करिष्यतीति राष्ट्रियवार्तामाध्यमैः आवेद्यते।

Friday, June 20, 2025

 राष्ट्रे कोविड् रोगिणः आकुञ्चन्ति। 


नवदिल्ली> राष्ट्रे कोविड् रोगिणां संख्या आकुञ्चति। वर्तमानीनरोगिणां संख्या ऊनषट्सहस्रमिति केन्द्रप्रशासनेन निगदितम्। 

  अधिकतमं प्रकरणानि केरले सन्ति - १३०९। गुजराते १०४६, वंगे ७४७ इत्येवं भवति इतरराज्येषु कोविड् रोगिणां संख्या।