OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, July 12, 2025

 ब्रिटनस्य भूतपूर्वः प्रधानमन्त्री स्ववृत्तिं पुनःप्रविष्टः। 

ऋषि सुनकः। 

लण्टनं> ब्रिटनस्य भूतपूर्वः प्रधानमन्त्री ऋषि सुनकः पूर्वं भूतां वित्तकोशवृत्तिं पुनःप्रविष्टवान्। यू एस् राष्ट्रम्  आस्थानत्वेन वर्तमाने 'गोल्ड् मान् साक्स्' इति वित्तकोशालये [Bank] वरिष्ठोपदेशकरूपेण वृत्तिं पुनःप्राविशत्।

  राजनैतिकसेवाम् आरब्धात् पूर्वम् ऋषि सुनकः यू एस् आस्थानत्वेन वर्तमाने 'गोल्ड् मान् साक्स्' इत्यत्र 'अनलिस्ट्' पदीयः सन् वृत्तिं कृतवानासीत्। निर्वाचने पराभूय वर्षैकानन्तरमेव सः वृत्तिं प्रत्यागच्छति। 

  ब्रिटनस्य नियमानुसारं प्रशासनकाराः स्थानत्यागानन्तरं वर्षद्वयाभ्यन्तरे वृत्तिप्रवेशमिच्छन्तः तर्हि तेभ्यः  'बिसिनस् अपोयिन्ट्मेन्ट्स्' [Business appointments] उपदेशकसमित्याः अनुज्ञा आवश्यकी। बह्व्यः व्यवस्थाः परिपाल्य एव सुनकाय अनुज्ञा दत्ता।

 भारत-इङ्गलण्ट निकषस्पर्धा। 

इङ्गलण्टः ३८७, भारतं १४५/३

लोर्ड्स्> भारत-इङ्गलण्टयोः तृतीयनिकषस्पर्धायाः द्वितीयदिने क्रीडासमाप्तौ इङ्गलण्टस्य ३८७ इति धावनाङ्कानां प्रत्युत्तररूपेण भारतेन ताडकत्रयस्य विनष्टे १४५ धावनाङ्कानि प्राप्तानि। 

  प्रथमं कन्दुकताडनं कृतवान् इङ्गलण्टदलः जो रूट् इत्यस्य शतकेन [१०४]जामि स्मित् [५१], ब्रैडन् कार्स् [५६], बेन् स्टोक्स् [४४] इत्येतेषां साह्येवैव ३८७ धावनाङ्कान् सम्प्राप। भारतस्य जस्प्रीत बुम्रः पञ्च ताडकान् बहिर्नीतवान्। मुहम्मद सिराजः, नितीष् कुमार रड्डी इत्येतौ द्वौ द्वौ द्वारकौ सम्प्राप्तवन्तौ। 

  भारतस्य कन्दुकताडने यशस्वी जयस्वालः [१३], करुण नायर् [४०], नायकः शुभमान गिलः [१६] च बहिर्नीताः। के एल् राहुलः [५३*], ऋषभ पन्तः [१९*] च ताडकक्षेत्रमधितिष्ठतः।

Friday, July 11, 2025

 वर्षाकालदुष्प्रभावः

राज्येभ्यः १०६६. ८ कोटि रूप्यकाणि अनुमोदितानि।

नवदिल्ली> प्रलयः भूस्खलनम् इत्यादिवर्षाकालदुष्प्रभावैः क्लेशमनुभूयमानानां राज्याणां कृते १०६६. ८ कोटि रूप्यकाणि केन्द्रप्रशासनेन  अनुमोदितानि। असमः, मणिपुरं, मेघालयः, मिसोरामः, उत्तराखण्डः, केरलम् इत्येतेभ्यः राज्येभ्यः एव  इदमार्थिकसाहाय्यम्।

  असमाय ३७५. ६ कोटि, उत्तराखण्डाय ४५५. ६कोटि रूप्यकाणि अनुमोदितानि। इतरेभ्यः राज्येभ्यः एवंप्रकारेण -  मणिपुरं २९. २कोटि, मेघालयः ३०. ४ कोटि, केरलं १५३. २ कोटि, मिसोरामः २२. ८कोटि रूप्यकाणि।

 क्रिकटे भारतीयमहिलानाम् अपूर्वोपलब्धिः।

टि - २० परम्परां प्राप्तवतः भारतीयमहिलादलस्य आह्लादः। 
 

इङ्लण्टं विरुध्य टि - २० परम्पराप्राप्तिः।

माञ्चेस्टर्> इङ्लण्टं विरुध्य टि - २० क्रिकट्परम्परायाः चतुर्थः प्रतिद्वन्द्वः यदा भारतेन विजितः तदा हर्मन् प्रीतकौर् इत्यस्याः नायिकात्वे भारतीयदलेन ऐतिहासिकविजयः स्वायत्तीकृतः। ऐदंप्राथम्येन इङ्लण्टं विरुध्य टि - २० परम्पराप्राप्तिः (३-१)। गतदिने सम्पन्ने चतुर्थे प्रतिद्वन्द्वे भारतस्य षट् द्वारकाणां विजयः। 

  पञ्चस्पर्धात्मिकायां परम्परायां तिस्रः स्पर्धाः भारतेन विजिताः,  एका तु इङ्गलण्टेन च। पञ्चमी स्पर्धा रविवासरे सम्पत्स्यते।

Thursday, July 10, 2025

 'स्टार् लिङ्क्' इत्यस्मै अन्तिमानुज्ञा लब्धा।


 

कोच्चि> भारते उपग्रहाधिष्ठिताम् अन्तर्जालसेवामारब्धुम् इलोण मस्कस्य स्वामित्वे विद्यमानाय 'स्टार् लिङ्क्' इत्यस्मै बहिराकाशविभागस्य अधीशत्वे वर्तमानस्य 'इन्हें स्पेस्' संस्थायाः अनुज्ञा लब्धा। अनया सर्वप्रकारैः अनुज्ञाः अपि स्टार् लिङ्केन प्राप्ताः।

 नरेन्द्रमोदिना नमीबिया सन्द्रष्टा। 

तत्रत्येन परमोन्नतनागरिकपुरस्कारेण अनुगृृहीतः।

नमीबियायाः परमोच्चपुरस्कारः मोदिना स्वीक्रियते। 

विन्डूक्> पञ्चराष्ट्रपर्यटनस्य अंशतया भारतप्रधानमन्त्री नरेन्द्रमोदी गतदिने दक्षिणाफ्रिकीयराष्ट्रं, नमीबियानामकं सन्दृष्टवान्। भारतेन बहुगरिमया कल्प्यमानं विश्वस्थं सहयोगराष्ट्रं भवति नमीबिया इति मोदिवर्यः प्रस्तुतवान्। 

  राष्ट्रस्य परमोन्नतः नागरिकपुरस्कारः Order of the most Ancient welwitschia Mirabils' नामकः राष्ट्रपतिना नेतुम्बो नन्डि -एन्डै त्वाहुर् इत्यनेन मोदिने प्रदत्तः। नमीबियां सम्पश्यन् तृतीयः भारतप्रधानमन्त्री भवति नरेन्द्रमोदी।

 उष्णतरङ्गः

यूरोपे दशदिनाभ्यन्तरे २३००  मरणानि। 

कोपन् हेगन्> जूलाय् द्वितीयदिनाङ्कं यावत्सु दशदिनेषु यूरोपभूखण्डे जाते  अत्युष्णतरङ्गे २३०० जनाः मृत्युमुपगताः इति पर्यावरणशास्त्रज्ञाः। लण्टनस्थः 'इम्पीरियल् कलालयः', London school of hygiene and tropical medicine  नामिका संस्था च युगपत् कृते अनुसन्धाने अस्त्ययमधिगमः। 

  १२ नगरेषु एव एतावन्ति  मरणानि दुरापन्नानि। स्पेयिने तापमानं ४० डिग्री सेल्ष्यस् पर्यन्तं वर्धितम्। फ्रान्से अरण्याग्निरभवत्। बार्सिलोना, मड्रिड्, लण्टनं, मिलान् इत्यादिषु नगरेषु उष्णतरङ्गसमये सामान्यकालादधिकतया चतुर्डिग्री सेल्ष्यस् यावत् तापमानमुन्नीतम्। अतः प्रस्तुतेषु दशदिनेषु जातानि मरणानि विशकलनं कृत्वा उष्णतरङ्गमेव कारणमिति प्रत्यभिज्ञातम्।

 वडोदरायां सेतुः विशीर्य ११ मरणानि।

वाहनानि नदीं अपतन्। 

विशीर्णः सेतुः, रक्षाप्रवर्तनं च। 

वडोदरा> गुजरातराज्ये वडोदरायां मुजपुरमित्यत्र ४० वर्षाणां पुरातनत्वं कल्प्यमानः 'गम्भीरा सेतुः' विशीर्य महिसागरनदीं पपात। षट् वाहनानि नदीं पतित्वा वाहनान्तर्भूताः ११ जनाः मृताः। सेतोः मध्यभागस्थः १५ मीटर्मितं दीर्घोपेतः अंशः एव भग्नः। 

  मुजपुरं आनन्दजनपदस्थां 'गम्भीरां' च मिथः सम्बध्यमानस्य सेतोरस्य ९०० मीटर दीर्घः ४० मीटर मितम् उन्नतिश्चास्ति। गम्भीरासेतोः शक्तिक्षयमधिकृत्य पूर्वसूचनाः दत्ताः आसन्। अन्वेषणाय मुख्यमन्त्रिणा भूपेन्द्र पटेलेन षडङ्गोपेता समितिः नियुक्ता।

Wednesday, July 9, 2025

 भारतेङ्गलण्टयोः तृतीयनिकषः श्वः। 

लोर्ड्स्> भारतस्य इङ्गलण्टं विरुध्य तृतीया क्रिकट् निकषस्पर्धा गुरुवासरे लोर्ड्स् क्रीडाङ्कणे समारभ्यते। अत्र क्षिप्यक्षेत्रं [Pitch] 'पेस्' तथा 'बौण्स्' [bounce] इत्याख्ययोः अनुकूलं भवेदिति सूच्यते। 

  लोर्ड्स् क्रीडाङ्कणे आहत्य क्रीडितासु १९ क्रीडासु ३ विजयाः, १२ पराजयाः,४ समस्थितयः - एवमस्ति भारतस्य सूचिका। इदानीं पञ्चसंख्याके प्रतिद्वन्द्वे १ - १इति उभयदलमपि समस्थितिं पालयति।

 भारतेन सह व्यापारसन्धिम् उपगच्छतीति ट्रम्पः। 

न्यूयोर्क्> भारतेन सह प्रचाल्यमानं व्यापार-वाणिज्यकरविषयकसन्धिः विज्ञप्तिप्रायमस्तीति यू एस् राष्ट्रपतिः डोणाल्ड ट्रम्पः अवदत्। गतदिने १४ राष्ट्राणां विभिन्नमानेन आयातकरं विधाय अनन्तरमासीत् ट्रम्पस्य प्रस्तावः। 

  बङ्गलादेशः, बोस्निया, कम्बोडिया, इन्डोनेष्या, जपानं, मलेष्या, दक्षिणाफ्रिका इत्यादिनां १४ राष्ट्राणामुपरि २५% तः ४०% पर्यन्तं प्रतिराष्ट्रं विभिन्नस्तरेषु अस्ति आयातकरविधानम्।

 इस्रयेलेन सह युद्धे १०६० जनाः हताः इति इरानः। 

दुबाय्> इस्रयेलेन सह प्रवृत्ते युद्धे १०६० इरानीयाः हता इति इरानसर्वकारेण निगदितम्। सर्वकारस्य वयोजनकल्याणविभागस्याधिकारी सयीद् ओहादी इत्यनेन इरानस्य राष्ट्रियदूरदर्शनप्रणालिकायै दत्ता अभिमुखे एवमुक्तम्। मृत्युसंख्या ११०० यावत् प्राप्स्येत इति च तेनोक्तम्। 

  जूण् १३ दिनाङ्के आरभ्य १२ दिनानि यावत् दीर्घिते युद्धे इराने जातस्य विनाशः कियदिति सर्वकारेण इतःपर्यन्तं न प्रकाशितमासीत्। सेनाविनाशः कियदिति एतावदपि  न स्पष्टीकृतम्।

Tuesday, July 8, 2025

 अन्ताराष्ट्रिय बहिराकाश-निलयात् नूतनानि चित्राणि प्रकाशितवन्तः। 

  आक्सियम्-चत्वारि (४) अभियानेन गताः शुभांशुशुक्ल प्रभृतयाः अन्तरिक्षयात्रिकाः अन्ताराष्ट्रिय बहिराकाशनिलये (ISS) स्थित्वा नूतनचित्राणि चित्राणि प्रकाशितवन्तः। पृथिव्याः बहिः दृश्येषु विभिन्नकालेषु गृहीतानि रूपाणि ते छायाग्राहकैः ग्रहीतवन्तः। एषः दलः अन्तरिक्षनिलयम् प्राप्य दश दिनानि अतीतानि। तत्रैव विभिन्नपरिक्षणानि, अवलोकनानि च सततं क्रियन्ते।

 हिमाचलप्रदेशे अतिवृष्टिदुष्प्रभावेण ८२ मरणानि। 

षिंला> हिमाचलप्रदेशे अतिवृष्टिरनुवर्तते। राज्ये बहुत्र मेघविस्फोटनानि आकस्मिकप्रलयाश्च दुरापन्नानि। जूणमासस्य विंशदिनाङ्कात् जूलाय् षष्ठदिनपर्यन्तं ८२ जनाः मृत्युमुपगताः इति सर्वकारेण निगदितम्। 

  १९ मेघविस्फोटनानि, २३ आकस्मिकप्रलयाश्च जातानीति सूच्यते। अतिवृष्टिदुष्प्रभावेण २७९ मार्गाः विनाशमुपगताः। जनजीवनं क्लेशपूर्णं दुस्सहं च वर्तते। बुधवासरं यावत् अतिजागरूकता निर्दिष्टा।

 केरलस्य 'निधिः' परं झार्खण्डस्य निधिः! 

केरले त्यक्ता झार्खण्डीयदम्पत्योः शिशुः तद्राज्ये एव वर्धिष्यते।

निध्या सह के वि सिनि वर्यायाः नेतृत्वे शिशुक्षेमसमितिसंघः रेल् निस्थाने।

कोच्ची> षण्मासेभ्यः पूर्वं केरले झार्खण्डीययुवत्या जन्मलब्धः शिशुः पितृभ्यः परित्यक्तः सन्, केरलस्य शिशुसंरक्षणसमित्या [CWC - Child Welfare Committee] परिपालितः, इदानीं झार्खण्डस्य शिशुसंरक्षणसमितेः परिपालनाय समर्पितः अस्ति। यदि झार्खण्डीयदम्पती 'निधिः' इति कृतनामधेयं  शिशुं परिपालयितुं सन्नद्धौ भविष्यतः तर्हि निर्णयः झार्खण्डीयशिशुसंरक्षणसमित्याः अधिकाराधीनः भवति। 

  गते जनुवरिमासे  केरले वृत्यर्थमागतवती झार्खण्डीया युवती एरणाकुलं सर्वकारीयातुरालये बालिकाशिशवे जन्म अदात्। शिशोः स्वास्थ्यस्थितौ तीव्रे जाते परिचरणं निजीयातुराये विहिता। किन्तु दम्पती शिशुं परित्यज्य स्वराज्यं गतवन्तौ।  आरक्षकैः दम्पतीः विरुध्य प्रकरणं पञ्जीकृतम्। शिशोः  संरक्षण परिचर्यादिकं  केरलस्य CWC संस्थया स्वीकृतम्। तं बालिकापोतं निधिरिति नाम कृत्वा निधिवत् समवर्धत च।

  एप्रिल् मासे पितरौ झार्खण्डतः केरलं प्रत्यागत्य  तौ निर्धनौ इत्यतः शिशुं परिपालयितुमशक्यौ , अत एव त्यक्तवन्तौ इति उक्तवन्तौ। अनन्तरं आरक्षकैः CWC अधिकृतैः च विधत्ते अन्वेषणे प्रमाणसमाहरणे च तयोरुक्तिः सत्यमित्यवबुध्य तौ विमोचितौ। 

  ततः गतमासे शिशोः उपसंक्रमणमधिकृत्य झार्खण्डीय CWC संस्थां प्रति चर्चा संवृत्ता। शिशोः अभिवर्धनं तस्याः राज्ये, स्वकीयभाषायां संस्कृत्यां स्वजनानां परिरक्षणे एव भवितव्यमिति निर्णयस्याधारे झार्खण्डीय CWC संस्थायै उपसंक्रमितुं निर्णयोSभवत्। 

  तदनुसृत्य सोमवासरे प्रभाते एरणाकुलं रेल् निस्थानात् जनपदीय शिशुक्षेमसमित्यधिकारिणी के एस् सिनि इत्यस्याः नेतृत्वे कश्चन संघः बालनिध्या सह प्रस्थितः। षण्मासं यावत् परिचर्यायाः अन्ते पूर्णारोग्यवती भवति निधिः। मृत्युवक्त्रात् केरलेन परिरक्षिता निधिः झार्खण्डस्य निधिरूपेण अभिवर्धतामिति प्रत्याशा।

 महाराष्ट्रे गुज्राते च कठिना वृष्टिः। 

मुम्बई> महाराष्ट्र गुजरातयोः समुद्रोपान्तप्रदेशेषु कठिना वृृष्टिः आरब्धा। तटप्रदेशेषु जागरूकता विज्ञापिता। पूर्णा कावेरी नद्यौ जलाप्लाविते प्रवहत्यौ। जनैः  जाग्रत्ता पालनीया इति तत्तत्प्रशसनेन विज्ञापितम्।

  दिल्ल्यामपि दिनद्वयं यावत् महती वृष्टिरस्ति। व्योम-स्थलयातायातसुविधा क्लेशतरा वर्तते।

Monday, July 7, 2025

 माषिचीकाष्ठैः प्रतिकृतिं जीवयन् उत्तराखण्डस्य लालः पवनसुन्दरियाल: 

2021 वर्षत: 2022  वर्षपर्यन्तं निरन्तरं द्विःवारं "इण्डिया बुक ओफ् रेकोर्ड् इत्यतु नामाङ्कनं प्राप्तवान्

 वार्ताहर:- कुलदीपमैन्दोला। उत्तराखण्डं।

   उत्तराखण्डस्य पुण्यभूमौ समये समये अद्भुतानि व्यक्तित्वानि जातानि यैः मानवजातिः विस्मयचकितं भूत्वा करद्वयं मुखे स्थापयति। तादृश: एव कश्चन् प्रतिभावान् पुरुषः अद्य अस्माकं समक्षं परिचयाय उपस्थाप्यते। यः माषिचीकाष्ठैः  निर्मिताभिः प्रतिकृतिभिः सर्वेषां मनांसि मोहयति। एषः प्रतिभावान् पुरुषः पंकजसुन्दरियाल: इति प्रसिद्धः अस्ति।

पंकजसुन्दरियालमहोदयस्य जन्म

 द्वितीये निकषप्रतिद्वन्द्वे भारतस्य ऐतिहासिकविजयः। 

+ 'एड्ज् बास्टणे' भारतस्य प्रथमविजयः।

+शुभ मान गिलस्य नायकत्वे प्रथमविजयः। 

+ आकाशदीपस्य १० द्वारकाणामुपलब्धिः।

बर्मिङ्हामः> 'एड्ज् बास्टण्' क्रीडाङ्कणस्य आकाशम् अस्मिन् वारे भारताय प्रकाशितम्। अत्र आहत्य क्रीडितेषु अष्टसु क्रीडासु एकस्यामपि  विजयमधुरं भारतेन न सम्प्राप्तमासीत्। सप्तसु पराजयः, एकस्मिन् समस्थितिः इत्यपमानात्  स्वगणस्य साहाय्येन    शुभ मान गिलः भारतम् अत्युज्वलविजयेन  अभिमानतीरमानयत्। 

  भारत-इङ्लण्टयोः द्वितीयनिकषस्पर्धायां भारतस्य विजयः ३३६ धावनाङ्कानामसीत्। द्वितीयचरणे ९९ धावनाङ्कान् प्रदाय ६ कन्दुकताडकान् क्रीडाक्षेत्रात् बहिः नीयमानः गेन्दकः [Bowler]  आकाश दीपः एव भारतस्य विजयदीपं प्रज्वालितवान्। प्रथमचरणे सः चत्वारि द्वारकाणि सम्पादितवान्। प्रथमचरणे शतकद्वयं द्वितीयचरणे शतकं च सम्प्राप्तवान् दलनायकः शुभमानगिलः एव श्रेष्ठक्रीडकः। 

  ६०८ धावनाङ्काः विजयलक्ष्यं प्रापणीयः इङ्लण्टदलः २७१ धावनाङ्कान् सम्पाद्य बहिर्गताः। पञ्चसंख्याकनिकषपरम्परायाम् इदानीं भारतं १ - १ इति समस्थितिं पर्यपालयत्। तृतीयनिकषः जूलाय् १० दिनाङ्कतः लोर्ड् क्रीडाङ्कणे सम्पत्स्यते।

 अमेरिकायाम् इलोण मस्कस्य नेतृत्वे तृतीयं राजनैतिकदलम् -

'दि अमेरिका पार्टी'। 

मस्कः ट्रम्पश्च। 

न्यूयोर्क्> अमेरिकायाः जनाधिपत्यव्यवस्थायां द्विपक्षसम्प्रदायस्य  दमनमुद्घोषयन् नूतनं राजनैतिकदलं रूपीकुर्वन् टेस्ला-स्पेय्स् एक्स् इत्यस्य अधिपः, यू एस् राष्ट्रस्य कार्यक्षमताविभागस्य (डोज्)  भूतपूर्वाधिकारी, उद्योगप्रमुखश्च इलोण मस्कः।  'दि अमेरिका पार्टी' इति नाम्ना नूतनदलं रूपीकृतमिति शनिवासरे 'एक्स्' समाजमाध्यमेन सः उद्घोषितवान्। 

  अमेरिकीयजनसमुदायाय तेषां स्वातन्त्र्यं प्रतिदातुमेव नूतनदलस्य रूपीकरणमिति सः एक्स्' मध्ये लिखितवान्। यदि यू एन् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य 'Big beautiful' नामकम् आयव्ययपत्रविधेयकं सभायाम् अनुमोदयिष्येत् तर्हि आत्मना स्वकीयं नूतनं राजनैतिकदलं रूपीकरिष्यते इति मस्केन विज्ञप्तमासीत्। पूर्वम् आत्ममित्रे मस्कः ट्रम्पश्च परं बद्धवैरिणौ जातौ।