अलं वेदनया, हस्तौ खण्डनं कर्तुम् आवश्यमुन्नीय 'वृक्षमनुष्यः' 
  
         धाक्क> हस्तौ वृक्षशिखरमिव वर्धमानेन अपूर्वरोगेण पीडितः भवति बंग्लादेशस्थः अबुल् बजन्तरः। तस्य हस्तयोः २५ वारं शल्यक्रियाम् अकरोत्। वेदनाम् असहमानः एषः स्वस्य हस्तं कर्तयितुं भिषग्वरान् प्रार्थयति इदानीम्। २०१६ तः पञ्चविंशति शाल्यक्रियाः तस्य हस्तयोः पादयोः च कृता। किन्तु देहाश्मरिः वर्धिता। वेदनायाः आधिक्येन सः पुनरपि आतुरालयं प्राविशत्। तस्य माता अपि वदति तस्य आवश्यम् अङ्गीकुर्वति।  अनेन प्रकारेण  हस्तस्य वेदना निवारयितुं शक्त्यते चेत् तदेव किल वरम् इति तस्य माता अपि पृच्छति।
        विदेशेषु गमिष्यति चेत् उत्तमचिकित्सां लभेत इति तस्याः विश्वासः। किन्तु अर्थिकक्लेशः एव समस्या। आर्जितावेदनानुसारं विश्वे षट् संख्यापरिमिताः जनाः एव अनेन रोगेण पीडिताः इति अस्माकम्  लब्धं ज्ञानम्। शारीरे जायमानस्य 'चर्मकील'स्य (Warts) त्वरितवर्धनमेव वृक्षमनुष्य रोगः (Treenan dindrom) इति कथ्यते । पादौ हस्तौच चर्मकीलेन वृक्षशिखराणि इव रूपान्तरं भविष्यति इत्यस्ति रोगस्य प्रत्यक्षरूपः। 



 
    
