आट्टूर् रविवर्मा दिवंगतः। 
तृश्शिवपेरूर् >  प्रमुखः केरलीयकविः अनुवादकश्च आट्टूर् रविवर्मा [८९] तृश्शिवपेरूर् मध्ये निजीयातुरालये निर्यातः। 'न्युमोणिया' रोगबाधया तत्र चिकित्साविधेयः आसीत्। 
    द्राविडसंस्कृतेः पारम्पर्यं परिपालयन् कैरलीकविताशाखायै अन्तश्शक्तिप्रदाने नूतनं पन्थानं समुद्घाटयति स्म रविवर्मा वर्यः। केन्द्र - केरलसाहित्य अक्काडमीपुरस्कारौ, एष़ुत्तच्छन् पुरस्कारः, इत्यादिभिः प्रमुखैः पुरस्कारैः समादृतः। मेलसङ्गीतादिकलासु अगाधपण्डित आसीत्।
