पाकिस्थाने रामायणं नाटकरूपेण प्रस्तुतम्।
![]() |
पाकिस्थाने प्रस्तुतस्य रामायणनाटकस्य दृश्यानि। |
कराच्ची> पाकिस्थाने रामायणं नाटकरूपेण प्रस्तूय प्रेक्षकाणां अभिनन्दनानि स्वीकृतानि। कराची आर्ट्स् कौण्सिल् इत्यत्र 'मौज्' नामकेन नाटकसंघेनैव नाटकं प्रस्तुतम्। कृतकबुद्धेः साह्यमपि उपयुज्य प्रस्तुतं नाटकं कला-चलच्चित्रनिरूपकैः अभिनन्दितम्।
नाटकस्य नाम्नि अतृप्तिः भीषा वा नाजायत इति नाटकस्य निदेशकः योहेश्वर करेरा इत्येषः अवोचत्। राणा कास्मी इत्येषा अस्ति नाटकस्य निर्मात्री। नाटके सीतावेषः तया एव कृतः।