OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, February 24, 2016


संवादः अस्तु; स्तंभनं मास्तु - राष्ट्रपतिः।

नव दिल्ली >जनकीयविषयेपु आरोग्यपूर्णः संवादः समीचीनमस्ति; कुतर्कः सभास्तंभनमित्यादिकम् अनभिलषणीयमिति राष्ट्रपतिः प्रणब् मुखर्जी उद्बोधयत्। भारतीयसंसदः सभाद्वयम् अभिसंबोधयन्नासीत् मुखर्जीवर्यः। आयव्ययपत्रम् अस्मिन् सम्मेलने अवतारयिष्यते। रेल्यानपत्रं २५ दिनाङ्के सार्वजनीनपत्रं २९ तम दिनाङ्के च अवतरिष्यते।

तमिळ् नाटुराज्ये १० विपक्षसामाजिकाः जयललितया सही

चेन्नै > राज्ये दश विपक्षसामाजिकाः त्यागपत्रं समर्प्य जयललितायाः ए ऐ ए डि एम् के दलेन सह युक्तवन्तः। विजयकान्तस्य डिएंडिके दलात् ८ सामाजिकानां त्यागपत्रसमर्पणात् तस्य विपक्षनेतृस्थानं विनष्टम्। तान् विना पुतिय तमिष़कं पिएंके दलाभ्याम् एकैकः अपि शासनपक्षे युक्तः।
कस्यापि दलस्य विपक्षनेतृस्थानाय अर्हता नास्ति इदानीम्।

द्वितीयलोकमहायुद्धदृश्यानि देशीयचलच्चित्रशेखरे। 

मुंबई >द्वितीये विश्वमहायुद्धे भारतीयसैन्यस्य अपूर्वाणि युद्धदृश्यानि देशीय फिलिम् आर्कैव्स् आफ् इन्डिया  संस्थायै दत्तानि। भारतसैन्यस्य सकाशात् ३० घण्डापरिमितदैर्घ्ययुक्तानि  दृश्यानि एव पूनास्थितायै एन् एफ् ए ऐ संस्थायै दत्तानि। महात्मा गान्धी सर्दार् पट्टेलः मुहम्मदालि जिन्ना इत्यदीनां नेतृजनानाम् अपूर्वदृश्यानि च अत्र अन्तर्भवन्ति।

एकस्मै रेल्यानाय नवषष्टि वर्षस्य  प्रतीक्षा।

नवदिल्ली > भारतं स्वतन्त्रतां प्राप्य नवषष्टि वर्षाणि अतीतानि। किन्तु आसां राज्ये विद्यमान बंग्लादेश् राष्ट्रस्य सीमाप्रान्तेषु वासमानेभ्यः जनेभ्यः ऎदंप्राथम्येन ह्यः नूतनमेकं रेल्यानम् प्राप्नोत्। सिल्च्चर् - नवदेहली-पूर्वोत्तर-सम्पर्ककान्ति एक्स्प्रेस इति नाम्ना प्रथितं रेल्यानम् रेल्यानविभागस्य मन्त्रीणा श्री सुरेष्प्रभुणा स्वस्य  इच्छया,प्रयत्नेन च सफलीकृतः। रेल्यानमिदं रेल्यानमन्त्रालयस्य चरित्रे सुवर्णाक्षरैः रेखयति एव।
कचार् इति कथ्यमान भारतस्य सीमामण्डलात् राष्ट्रस्य राजधानीं नवदेहलीं प्राप्तुं एतावता रेल्यानस्य सेवनं नासीत्। प्रदेशोfयं प्रसिद्धः प्रधानश्चास्ति इति आश्चर्य सत्य विषयः त्रिपुरा,मणिप्पूर्,मिसोरां,एतेषां त्रयाणां राज्यानां प्रवेशनमार्गः भवति एषः प्रदेशः। स्वतन्त्रतान्तोलने एतस्मात् प्रदेशात् बहूनां भागभागित्वमासीदिति श्रद्धेयः विषयः। तथापि कस्मात् एतावत्कालं रेल्यानस्य अभाव‌ इति प्रश्ने सति सर्वे मौनं भजन्ति।
ह्यः सिल्च्चल् रेल्याननिस्थानकात् केन्द्रमन्त्रिणा सुरेष्प्रभुणा यानस्यास्य प्रथमयात्रायै हरितपताकां प्रदर्श्य अनुमतिं अयच्छत।
२०२० तमे वर्षे भारतस्य पूर्वोत्तर राज्येभ्यः नवदेहल्यै रेल्यानानां यात्रा आरभ्यते इति प्रभुणा स्पष्टं  सूचितम्। २०१७-१९ वर्षेभ्यः आसां, मणिप्पूर्, अरुणाचल्प्रदेश्,त्रिपुरा राज्येभ्यः बोड्गेज् रेल् सर्क्यूट् भविष्यति  इत्यपि तेन प्रख्यापितम्।
भारते रेल्यानविभागस्य विकसनस्य प्रत्यक्षोदाहरणमेव एतत्। एते निर्णयाः भारतीय रेल्यानविभागस्य मकुटे सुवर्णाक्षरत्वेन रेखयति।


यु.एस्.राष्ट्रोपरि रष्यायाः डयनम्। 

वाषिड़्टण् > अत्याधुनीक डिजिट्टल् छायाग्रहण्या सह रष्यायाः विमानं यु.एस् राष्ट्रस्य उपरि उड्डयितुम् अनुज्ञां प्राप्तुं श्रमं करिष्यति। चतुस्त्रिंशत् (३४)राष्ट्रेण  संयुक्ततया  हस्ताक्षरं कृतं भवति  "सार्वजनिक -आकाशसन्धिं " रष्या- यु एस् राष्ट्रयोः भागभागित्वेन भवतः।  किन्तु निरीक्षणविमानडयनाय रष्याराष्ट्रं प्रति अनुमतिं ददाति चेत् यु.एस् राष्ट्रस्य रहस्यनि ज्ञातुम् उपकारकं भवेत् इति यु.एस् राष्ट्रस्य रहस्यान्वेषणवृन्तेन शासनाधिकारिण: निर्देशं दत्तः। ये राष्ट्राः सन्धौ  हस्ताक्षरं कृतवन्तः तेषां राष्ट्स्योपरि , आयुधं विना डयनाय, उपकारकाणि विज्ञापनानि दानाय च अनुमति: अनया आकाशसन्धिना लब्धः। किन्तु रष्याराष्ट्रः नूतनसाड़्केतिकविद्यया तेषां स्वार्थे प्रयोगं करिष्यति इत्यनेन  विरुद्धफलप्राप्तिः एव भविष्यतीति यु.एस् रहस्यविभागस्य शड़्का ।
ईजिप्ते चतुर्वयस्काय जीवनपर्यन्तं दण्डः।
कैरो> ईजिप्ते कैरो न्यायालये सङ्कलिते दण्डनीयानां पट्टिकायां चतुर्वयस्कः बालकः च । तस्मिन् आरोपितः दोषः तु हत्या' सम्पदः नाशः, समाधानान्तरीक्षस्य नाशः च । अस्वाभाविक दोषारोपः एते दोषाः अनेन प्रथमे वयसि कृतः। कैरो सैन्यस्य न्यायालयेन निर्मिता इयं पट्टिका ।

अहम्मद् मसूर् कोरानि नामकस्य बालकस्य दुरवस्थेयम्। एकस्मिन् दिने आरक्षकाः कोरानिम् अन्विष्य गृहमागताः। तैः अन्विष्यमाणः दोषी चतुर्थवयस्कः बालकः इति तस्य पिता अवदत्। किन्तु अस्मान् अवहेळयति वा इत्युक्वा बालकस्य पितरं चतुर्मासपर्यन्तं आरक्षकालये कारायां बबन्ध। ततः सः निरपराधी ज्ञात्वा अमुञ्चत। पुनः तेन पिता नियमज्ञस्य साहायेन जन्मतिथेः प्रमाणपत्रं न्यायालये अददात्। तथापि न्यायाधिपः तत् नागणयत् ।

इदानीं विषयः जनकीयविद्युत् माध्यमेषु प्रचलितः आसीत् । सैनिकन्यायालयस्य पट्टिकाकरण-प्रक्रियायां जातः त्रुटिः एव इति कैरोसैनिकाधिकारिणा उक्तम्। २०१४ तमे वर्षो ११६ दोषिणां पट्टिका एव न्यायालयेन पञ्चीकृता। रेखानुसारं  अहम्मद्अन् सूरस्य एकवयस्कः एव।




Tuesday, February 23, 2016

पौराणिक -वैज्ञानिक अध्ययनाय ऐ. ऐ. टि मध्ये संस्कृतविभागः ।


नवदिल्ली > पौराणिक-विज्ञान-अध्ययनाय  केन्द्रसर्वकारस्य शैक्षिकसंस्थासु प्रत्येकविभागः आरभते। शैक्षिक मन्त्रालयेन नियुक्तः एन्‌ . गोपालस्वामी ऐ.ए.एस् वर्यस्य अध्यक्षत्वेन आसीनः समित्या एव निर्दिष्टः।

भुवपूर्व प्रधानमन्त्रिणा ए.बी वाज् पेयी महोदयेन आरब्धा पद्धतिरासीदियम् ।
संस्कृत भाषायाः संवर्धनमुद्दिश्य दशवर्षाणां कृते इदानीम् आयोजितः अस्ति ।
विश्वविद्यालयेषु ऐच्छिकरूपेण पठतुं तथा छात्रवृत्तिः दातुं चं समित्या निर्दिष्टः अस्ति।

यू.जि.सि तलेषु संस्कृतं ऐच्छिक रूपेण स्वीकर्तुं अन्यैः विषयैः सह समन्वयितुं च 'कम्मीषनेन' निर्दिष्टम्। संस्कृत-साहित्यस्य वैज्ञानिकाध्ययनं सुगमया रीत्या निर्वोढुं, विविधान् आधुनिकान् विषयान् इव संस्कृत साहित्ये विद्यमानानाम् अनुसन्धानाय एव ' सेल्ल' ।

योगाभ्यासे विश्वासम् अर्पयित्वा वियट्नाम्।

हिनोयि >  युद्धेन विनष्टं जनानाम् आरोग्यं योगाभ्यासेन संप्राप्तुं शक्यते इति वियट्नाम् । जनाः सर्वे योगाध्ययने संप्रीताः विशिष्य महिलाः अपि। यु.एन् संस्थायाः निर्देशमनुसृत्य वियट्नां राष्ट्रे कृतस्य योगदिनाचरणस्य अनन्तरफलमेव एतत्।

गतवर्षे जूण् मासस्य 21 तमे दिनाड़्के योगदिनत्वेन आचरितेस्मिन् समये राष्ट्रस्य दश प्रविश्यायां परिशीलनं आयोजितवन्तः। रोगनिवारणाय योगः पर्याप्तः भवतीति ज्ञानमेव योगपरिशीलनायोजनस्य कारणम्। युद्धेन विनष्टम् शारीरिक -मानसिकारोग्यस्य दृढीकरणाय उत्तमौषधं भवति योगाध्ययनमिति परिशीलकैः अभिप्रयन्ति।

यद्यपि पूर्वकालादारभ्य विविधेषु राष्ट्रेषु योगशिक्षणमासन् तथापि गतवर्षस्य योगदिनाचरणेनैेव नूतनान्दोलनं जातम् । आरोग्यकार्ये तथा आकारसौष्टवे च श्रद्धालवः भवन्ति वियट्नां जनाः। अनेके भारतीय-योगाचार्याः इदानीम् आचार्यरूपेण वियट्नां देशं प्राप्ताः।

काश्मीरे त्रयः भीकराः हताः।

श्रीनगरं - त्रयदिनात्मकस्य संघट्टनस्य अन्ते जम्मु कश्मीर पांपोर् प्रदेशे भवने निलीयमानाः त्रयोपि भीकराः सैन्येन हताः। तेषां मृतशरीराणि ह्यः दृष्टानि। सैनिककार्यक्रमाः समाप्ताः।
लष्कर् इ तोय्बा प्रवर्तकाः भवन्ति भीकरा इति सि आर् पि एफ् निर्देशकः प्रकाश् मिश्रा अवदत्।

Monday, February 22, 2016

राष्ट्रियसङ्‌गोष्ठी 25, 26 दिनाङ्कयोः बालुश्शेरिदेशे

बालुशेरि (केरळम्) > राष्ट्रिय संस्कृतसंस्थानस्य ( डीम्ड् यूनिवेर्सिट्टी न्यूदिल्ली ) साहाय्येन सह,  बालुशशेरी देशे कालिकट्  आदर्शसंस्कृतविद्यापीठे 25,26 दिनाड़्कयोः साहित्य वेदान्त योगादिषु द्विदिन संगोष्ठी सज्जीकरिष्यति इति  आयोजकैः उक्तम् । राष्ट्रपतेः संस्कृतपण्डित जेत्रा, संस्कृत विद्यापीठं प्रबन्धकसमित्याः कार्यकर्त्रा  वराहं चन्द्रशेखरन् नायर् महोदयेन मेलनस्य उद्धाटनं करिष्यति । विविधेषु विषयेषु चेनै कृष्णमाचार्य, योगामन्तिरस्य डयरक्टर् डा. एम् जयरामन् ,पय्यनूर् सर्वकारीय विश्वविद्यालयात् विरमितः प्रोफ. पि मनोहरन्,  कालटी श्री शड़्कराचार्य संस्कृत विश्वविद्यलयात् निवृत्तः प्रोफ. के.पि श्रीदेवी,  शृंगेरी राजीव् गान्धी कांबस् उपदेशक विभागाध्यक्षः प्रोफ.महाबलेश्वर् पि.भट् , कालटी श्री शड़्काराचार्य संस्कृत विश्वविद्यालयस्य प्रोफ.वि वसन्तकुमारी इत्यादः  प्रबन्धावतरणं करिष्यन्ति । बिरुदानन्दर छात्राः, गवेषकछात्राः च प्रबन्धावतरणं करिष्यन्ति।

नेप्पाल् राष्ट्रस्य पुनर्नवीकरणाय भारतस्य धनसाहाय्यम्।

भूकम्पेन क्षयित नेप्पाल् राष्ट्रस्य पुनर्नवीकरणाय पञ्चविंशति यू.एस्.डोलर् सहायकत्वेन भारतं दास्यति। नेप्पाल्  प्रधानमन्त्रिणः भारतसन्दर्शने एव धनसहायः प्रख्यापितः।
नूतन नेप्पाल् भारत रेल्मार्गः,ऊर्जस्य तथा मार्गस्य च विकासाय परस्पर साहायश्च भविष्यति।

Sunday, February 21, 2016

जाट्ट् प्रक्षोभाग्निः - हरियानायां ५ हताः।
नवदिल्ली - आरक्षणविषये जाट्समुदायगतैः क्रियमाणः प्रक्षोभः अनियन्त्रितरीत्या अक्रमासक्तः अभवत्। सुरक्षाकार्यकर्तृभिः ५ प्रक्षोभकाः हताः। प्रक्षोभरूक्षितेषु ९ जनपदेषु स्थितिनियन्त्रणाय सैन्यस्य साहाय्यम् अपेक्षितम्। रोथक्, भिवानि जनपदयोः सैनिकाः पथसञ्चलनं कृतवन्तः। प्रक्षोभकैः सर्वकारस्थापनानि अग्निसात्कृतानि। रेल्यानसहितं सर्वाणि गतागतानि स्थगितानि। जनजीवनं दुस्सह अभवत्। जट्समुदायगतान् सर्वान् ओ बि सि विभागे अन्तर्भावयितुमेव प्रक्षोभः कल्पितः।

संगणकीय-भाषाविज्ञान-क्षेत्रे संस्कृतम्।
  1. नवदिल्ली >"दिल्ली-विश्वविद्यालयस्य दक्षिण-परिसरस्थस्य श्रीमोतीलाल-नेहरू-महाविद्यालयस्य संस्कृत-विभागेन आयोजिते एकस्मिन् संस्कृत-कार्यक्रमे बहुविधाः प्रकल्पाः समुपकल्पिताः|कार्यक्रमारम्भे जवाहरलाल-नेहरुविश्वविद्यालयस्य संस्कृताध्ययन-विशिष्ट-केन्द्रस्य अध्यक्षेण प्राचार्येण गिरीशनाथ-झा-वर्येण पी-पी-टी-माध्यमेन संगणकीय-भाषाविज्ञान-क्षेत्रे संस्कृतमाधृत्य विधीयमानानि कार्याणि विशदीकृतानि | अवसरेsस्मिन् तेन एतदपि प्रदर्शितं यत् न केवलं भारतीय-भाषाणाम् , अपि च, कासाञ्चन योरोपीय-भाषाणामपि पोषिकास्ति पाणिनीया संस्कृत-भाषा | आधुनिकं संगणकीय-भाषाविज्ञानं साम्प्रतं सन्दर्भेsस्मिन् अनेकाः शोध-परियोजनाः अङ्गीकृत्य सुबहूनि कार्याणि विदधाति | एतदनु स्पर्धा-द्वयं [श्लोकोच्चारणं प्रश्नमन्चेति] सम्पन्नम्, ययोः विभिन्न-महाविद्यालयीयच्छात्रैः छात्रीभिश्च सोत्साहं सहभागित्वं निर्व्यूढम् | निर्णायक-त्रयेण [बलदेवानन्द-सागर-पंकजमिश्र-विकासेति] स्पर्धाद्वयस्य निर्णायक-भूमिका अनुष्ठिता | समग्रमपि कार्यक्रम-संयोजनं डो.कौशल्या-महाभागया सुष्ठुतया सम्पादितम् |"

Saturday, February 20, 2016

कौतुकवार्ताः
भगवतः हनुमतः उपस्थितिरावश्यकः - न्यायालयः।

बीहारुराज्यस्य रोह्तास् मण्डलस्य न्यायाधिपेन गतसप्ताहे अतिविशिष्टामेकाम् आज्ञां प्रख्यापिता। भगवतः हनुमतः साक्षादुपस्थितिः न्यायालये भवेदिति न्यायाधिपेन उद्घोषिता। मार्गविस्ताराय   हनुमान्मन्दिरस्य पतनं कारणीयम् इति राज्यमार्गसंरक्षणविभागेन दत्ते दूषणे एव इयमाज्ञा प्रख्यापिता।मार्गस्य उपघातेनैव पञ्चमुख शिलायाः उपस्थितिः इत्यस्मात् शिलायाः पतनेनैव मार्गस्य विस्तारः साध्यः इति  मार्गसंरक्षणविभागेन न्यायालये व्यवह्रतम्।
समाना एका आज्ञा बहु सरास् मण्डलस्य न्यायालयेनापि पूर्वं प्रख्यापिता आसीत्।
वंगदेशे सख्यं नास्ति; समञ्जनमस्तु। 

नवदिल्ली > वंगदेशे नियमसभानिर्वाचने सिपिएम् दलस्य कोण्ग्रस् दलेन सह सख्यस्य  अनुमतिः न लब्धा। किन्तु प्रादेशिकतले समञ्जनरूपेण निर्वाचनतन्त्रं प्रयोक्तुम् अङ्गीकारः लब्धः। द्विदिनात्मिकया केन्द्रसमित्या अयं निर्णयः कृतः।
एतदर्थं वंगदेशे तृणमूलसर्वकारं बहिष्कर्तुं भाजपादलं पृथक्कर्तुं च जनकीयदलं प्रख्यापितम्

अरुणाचलप्रदेशे नूतनसर्वकाराय मार्गः व्यक्तः। 

नवदिल्ली > राष्ट्रपतिशासनं वर्तमाने अरुणाचल्प्रदेशे नूतनसर्वकाररूपवत्करणकार्यविधिं विरुद्ध्य स्वीकृताम् अभिवृत्तिं सर्वोच्चन्यायालयः  निराकुरुत। एतेन तत्र नूतनसर्वकाराय मार्गः प्रकाशितः।
अरुणाचलप्रदेशे राष्ट्रपतिशासनं निराकर्तुं राष्ट्रपतिं न्यवेदयितुं केन्द्रमन्त्रिसभया निश्चितमासीत्। कोण्ग्रस्दलविमतस्य कलिखो पुलस्य नेतृत्वे सर्वकाररूपवत्करणाय प्रयत्न एव अरुणाचले वर्तते।

अन्तर्जाल-राष्ट्रिय- कार्षिकविपणिः एप्रिल् १४ दिनाङ्के।

सेहोर् (मध्यप्रदेशम्) > राज्येषु सर्वत्र उत्तमगुणयुक्तानि कार्षिकोत्पन्नानि विक्रयणाय केन्द्रसर्वकारेण आयोजिता अन्त्रर्जालविपणिः एप्रिल् मासस्य १४ दिनाङ्के आरप्स्यते इति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रख्यापितः। विविधकार्षिकक्षेम पद्धति द्वारा २०२२ वर्षात् पूर्वं कृषकाणां आयः द्विगुणितम् भविष्यति। विविधानां राज्यानां ५८५ कार्षिक वितरणकेन्द्रान् अन्तर्जालेन बद्ध्वा जंगमदूरवाणी द्वारा अधिक मूल्यम् यत्र लभते तत्र विक्रयणस्य संविधानं भवति एतत् I वर्षद्वयाभ्यन्तरे एतस्य प्रथमघट्टस्य पूर्तिः भविष्यति ।

पट्याल न्यायालयं प्रति अभिभाषकानां पथसञ्चलनम्। 

  नव दिल्ली >उच्चोत्तर न्यायालयस्य निदेशान् विगणयन् पाट्याल  न्यायालयं प्रति अभिभाषकाः प्रतिषेध-पथसञ्चलनम् कृत बन्तः I गतदिने न्यायालय चत्वरे जायमाने घटनायाः कारणभूतस्य अभिभाषकस्य नेतृत्वे एव प्रकटनम् अभवत् । तस्मिन् समये न्यायालय: एस् ए आर् गीलानेः जाम्यावेदनं परिगणयन् आसीत्। प१चात् आवेदनं निरस्तम्। भारतविरुद्धमुद्रावाक्यघोषणमेव गीलाने: उपरि आरोपितः दोष: ।
भारत विरुद्ध संघानां प्रवर्तना नि निरोधनी यानि, जे एन् यु पिध !, जे एन् यु कृते दीय मानं साहाय्यादि कं निरोधनीयम, जे एन् यु मध्ये राष्ट्रद्रोहप्रवर्तनानि एव सन्ति इत्यादीनि प्रधानमुद्रावाक्यानि आसन् । मुद्रावाक्यानि उद्‌घोषयन् अभिभाषकाः न्यायालयस्य पुरतः प्रतिषेधं अकुर्वन् । समुचितरीत्या नीतिनिर्वहणाय अभिभाषकाः एतादृशप्रर्वतनेभ्यः प्रतिनिवर्तनीया: भवेयुः इति गतदिने न्यायालयेन अभिप्रेतम्  आसीत्। अभिभाषका: प्रकोपनपरान् अभिप्रायान् मा कुर्यु: इत्यपि न्यायालयेन सूचितमासीत् । किन्तु एतत्सर्वं निराकृत्य एव अभिभाषकैः प्रतिषेध: कृतः ।

अरुणाचले नवीनमन्त्रिसभायाः अधिकारप्राप्तिः। 

इट्टानगरं >अरुणाचल्प्रदेश् राज्ये कोण्ग्रस् दलस्य विमतपक्षनेता कलिखो पुल् नूतनमुख्यमन्त्रिरूपेण अधिकारं प्राप्तवान् । केन्द्रमन्त्रिसभायाः आदेशानुसारं ह्यः राष्ट्रपतिशासनं निराकृतमासीत्  ।
 ६०अङ्गयुक्तसभायां कोण्.विमतैः भाजपासामाजिकैः सहितं ३१ सामाजिकानां समर्थनं कलिखोवर्याय अस्ति।

शोभनपचनवातकपद्धतेः अद्य शुभारम्भः । 

कोच्ची > नालिकया गृहाणि प्रति पचनवातकं प्राप्यमाणा शोभनपचनवातकपद्धतिः (स्मार्ट् ग्यास्) नामिका सिटि ग्यास् पद्धतिः दक्षिणभारते इदंप्रथमतया अद्य प्रारभते। कलमश्शेरी सर्वकारीयारोग्य कलालये केरलमुख्यमन्त्रिणा उम्मन् चाण्टिवर्येण उद्घाटनं क्रियते।
इन्ड्यन् ओयिल् कोर्परेषन् तथा अदानि ग्यास् च मिलित्वा संरम्भः ऐ ओ ए जि कम्पनी अस्ति अस्य प्रायोजकाः।
  दंडगोलपचनवातकमपेक्ष्य सुरक्षितमस्ति नालिकावातकम्। तथा न्यूनमूल्यं च भवति।

Friday, February 19, 2016

वन्दे संस्कृतमातरम् ।

मुल्लकर रत्नाकरः संस्कृताध्यापक समितेः समापनसभा प्रौढ-गंभीरभाषाणेन उद्घाटति।



विवाद द्वीपे चैनाया: मिसैल् विन्यासः ।


बैजिङ् >दक्षिणचैनासमुद्रस्य वुडिनामके विवाद द्वीपे चैना दीर्घदूर विमानवेधमिसैल् अस्थापयत् ।
अष्टमिसैल् शस्त्राणि रडार् सौकर्यं च अस्थापयत् इति उपग्रहचित्रेभ्यः व्यक्तमिति पाश्चात्यमाध्यमैः सूचितम्। मेखलायाः सीमाविषयिकतर्कस्य परिहाराय कियाविधि: स्वीकरणीया इति अमेरिकायाः राष्ट्रपतिना बराक् ओबामया पूर्वम् अभिप्रेतम् आसीत्I ततः अग्रिमदिने एव चैना २०० कि .मि पर्यन्तं आक्रमणयोग्यानि मिसेल्शस्त्राणि अस्थापयत् । किन्तु चैनया आरोपणमिदं निरस्तम्।

दक्षिणकोरियाराष्ट्रम् आक्रमितुं सज्जा भवेत्- किं जोड़्ड़्

सोल > दक्षिण कोरियाराष्ट्रस्य आक्रमणाय सज्जा करोतु इति उत्तरकोरियाराष्ट्रस्य एकाधिपतिः
किं जोड़्ड़् उन् नेन व्यक्तः इति दक्षिणकोरियाराष्ट्रस्य गोप्यसंघस्य विज्ञापनः । अण्वायुध परीक्षणात्परम् उत्तरकोरियराष्ट्रस्य गूढचर्चायां उपस्थितः सेनूरिसंस्थानेतेन व्यक्तः इयं वार्ता।
किं जोड़स्य आज्ञानुसृत्य तस्य गोप्यसंस्थाः, दक्षिणकोरियाराष्ट्रं प्रति      सैबर् आक्रमणं कर्तुं सुसज्जा भवेत् इति  विज्ञापनः।
उत्तरकोरिया इतपरं  दक्षिणकोरियां प्रति आक्रमणं कृतः । किन्तु उत्तरकोरियाराष्ट्रस्य पद्वतिः किमिति वक्तुं न शक्यते। पद्धतिमधिकृत्य किमपि  स्पष्टीकृतः सेनूरि वक्तेन । कोरियाद्वयाणां स्वस्थजीवनाय प्रेरणा कृतः। नो चेत् युद्धाय सज्जा भवेत् इति उत्तरकोरिया एकाधिपतिना अवदत्। उत्तरकोरियायाः हैट्रजन् बोंब् प्रयोगस्य निरोधनप्रचरणात्परम् च दक्षिणकोरियेन बहवः कोलाहलः अस्ति चेत् युद्धमेव फलमिति उत्तरकोरियायाः भीषणिः ।

 राष्ट्रप्रेममभिवर्धयितुं केन्द्रसर्वकारः ;विश्वविद्यालयेषु देशीयपताका उन्नेतव्या।

नवदिल्ली  युवकेषु राष्ट्रप्रेमम् अभिवर्धयितुं विश्वविद्यालयेषु राष्ट्रपताका निश्चयेन उन्नेतव्या इति केन्द्रसर्वकारस्य निर्देशः।४६ विद्यालयानां उपकुलपतिभिः साकं मानवशेषिविभवमन्त्रिणी स्मृति इरान्या कृतायां चर्चायामयं निर्णयः। २०७ पादपरिमितं ध्वजं संस्थाप्य तस्मिन् पताका उन्नेतव्या।
जेएन् यू विश्वविद्यालये भारतविरुद्धमुद्रावाक्यघोषणानन्तरं सञ्जातेषु विषयेषु रजधानीनगरे प्रक्षुब्धे एव केन्द्रसर्वकारस्य अयं निश्चयः।

Thursday, February 18, 2016

केरलसंस्कृताध्यापकसमित्याः राज्यस्तरीयसम्मेलनम् आरब्धम्।

कविना गिरीष्पुलियूर् महोदयेन  कृतम् मुख्यभाषणम् । 'संस्कृताभिमानिनः भाषणम्‌'
कोच्ची > केरलेषु संस्कृत-शिक्षामण्डले सारभूतैः योगदानैः संस्कृतप्रचारणे तथा संस्कृताध्यापकानां योगक्षेमे च अनुस्यूतं प्रवर्तमानायाः केरल संस्कृताध्यापक-फेडरेषन् नामिकायाः संस्थायाः ३८तमं राज्यस्तरीयसम्मेलनं जन्मभूमौ कोल्लं नगरे फिब्र. १८,१९ २० दिनाङ्केषु प्रचलिष्यति। उद्घाटनसम्मेलनेन सह प्रतिनिधि-सांस्कृतिक- विद्याभ्यास- संस्कृत-सेवननिवृत्तादरण- सार्वजनीनसम्मेलनानि एषु दिनेषु आयोजितानि।
जिल्लापञ्चायदध्यक्षा के जगदम्मा उद्घाटनं करोति।

१८ प्रभाते नववादने राज्याध्यक्षः वेणु चोव्वल्लूर् वर्यः पताकोन्नयनम् अकरोत्। ततः प्रवृत्तमानं सम्मेलनं जिल्लापञ्चायदध्यक्षा के जगदम्मा उद्घाटनम् अकरोत्। दशवादने प्रतिनिधिसम्मेलनं भूतपूर्वः राज्यस्तरीयकार्यदर्शिप्मुखः कटय्कोट् सुरेन्द्रः उद्घाटयिष्यति। अनन्तरं नूतनशासनसमित्याः निर्वाचनकार्यक्रमाणि अभवन्।
६वादने सांस्कृतिकसम्मेलनं कोल्लं नगरसभायाः उपाध्यक्षया विजया फ्रान्सिस् वर्यया उद्घाटनं करिष्यते।तस्मिन्नवसरे प्रशस्तः कविः गिरीष् पुलियूर् मुख्यभाषणं करिष्यति। तत्र विविधमण्डलेषु लब्धपुरस्काराः अध्यापकप्रतिभाः समादरिष्यन्ते।
१९ दिनाङ्के १० वादने विद्याभ्यास-संस्कृतसम्मेलने भारतसंसदङ्गः एन् के प्रेमचन्द्रः उद्घाटकः भविष्यति। देवस्वं बोर्ड् समित्यध्यक्षः प्रयार् गोपालकृष्णः मुख्यभाषणं करिष्यति। ११.३० वादने सेवननिवृत्तानाम् अध्यापकानां कृते आदरः।द्विवादने आरभ्यमानं सार्वजनीनसम्मेलनं  केरलस्य गतागतमन्त्री तिरुवञ्चूर् राधाकृष्णः उद्घाटनं करिष्यति। नियमसभासामाजिकः मुल्लक्कर रत्नाकरः मुख्यभाषणं करिष्यति।
  २०प्रभाते दशवादने राज्यसमित्याः उपवेशनं भविष्यति।

काश्मीरदेशस्य स्वतन्त्रतायै जावद्पूर् विश्वविद्यालये भित्तिपत्रिकाः

कोलक्कता >   अफ्सल् गुरुम् अनकूल्य मुद्रावाक्यानन्तरं जावद् विश्वविद्यालये  काश्मीरस्य मणिपूरस्य नागालान्डस्य च स्वतन्त्रतायै  भित्तिपत्रिकाः। "काश्मीरस्य स्वतन्त्रता, मणिपूरस्य स्वतन्त्रता, नागालान्टस्य स्वतन्त्रता वयं इच्छामः" इत्यस्ति पत्रिकायाम्। भित्तिपत्रिकाः सर्वे ' राडिक्कल्' इति नाम्ना भवति।
किन्तु अस्यां घटनायां भागभागित्वं न भवेत् इति विविधैः विद्यार्थि दलैः उक्तम्। विश्वविद्यालये  अनिष्टघटनामधिकृत्य छात्रसंघानां नेतृभिः सह  उप कुलपतिः चर्चां कृतवान्। ह्यः कलालये अफ्सल्गुरुम् अनुकूल्य छात्रैः मुद्रवाक्यानि उक्तानि। विषयेऽस्मिन्  रक्षीपुरुषाणां साहाय्यं विना  परिहारः करिष्यते इति  उप कुलपतिना उक्तम्।

रष्यायाः मिसैल् आक्रमणेन मृतानां संख्या ५०

अमान् > आभ्यन्तर युद्धेन दूयमानायां सिरियायां रष्यायायाः मिसैल्आक्रमणेन पञ्चाशत् जनाः मृताः। मृतेषु सामान्यजनाः आतुरालयस्य उद्योगिनः च सान्ति। अलेप्पो,असास् नगरयोः द्वौ विद्यालयौ, पञ्च आतुरालयाः च भग्ना: .। ऐक्यराष्ट्रसभया इदं कृत्यम् अपलपितम्। राज्यान्तर-नियमस्य लङ्घनमेवेदम् इति अभिप्रेति च। अस्माभिः भीकराः लक्षीकृताः न सामान्यजनाः इति रष्यया उच्यते।