OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, December 2, 2020

 चीनस्य चाङ् इ५ पेटकं चन्द्रात् मृत् स्वीकृत्य प्रत्यागमिष्यति।

   बैजिङ्> चीनस्य चाङ् इ५ इति आकाशपेटकं चन्द्रोपरितलं अवतीर्य चन्द्रस्य मृत् स्वीकृत्य प्रत्यागमिष्यति। तृतीय वारमेव भवति चीनस्य विजयदौत्यम्। अमेरिक्कः सोवियट् यूणियन् च इतःपूर्वं चन्द्रमृत्पाषाणखण्डादीन् चन्द्रात् नीतवन्तौ भवतः। चन्द्रात् नीतवत्सु   चीनः अधुना तृतीयः भविष्यति। पूर्वं सेवियट् यूणियस्य लूणा २४ इति पेटके  चन्द्रात् मृदानीतम् आसीत्। इदानीं द्विकिलो मितं मृदंशाः अस्मिन् सन्दर्भे आनेतुं शक्यते इति चीनस्य बाह्याकाश-अनुसन्धान-संस्थया आवेद्यते।