OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, July 15, 2025

 विम्बिल्डण्

   पुरुषकिरीटं यानिक् सिन्नराय। 


लण्टनं> पुरुषाणां विम्बिल्डण् लानक्रीडाचषकं   इटलीदेशीयः यानिक् सिन्नर् इत्येषः प्राप्तवान्। अन्तिमप्रतिद्वन्द्वे कार्लोस् अल्करास् इत्यमुमेव सिन्नरः पराजयत। पञ्चसप्ताहात् पूर्वं फ्रञ्च् ओपण् अन्तिमप्रतिद्वन्द्वे स्वीकृतस्य पराजयस्य प्रतीकारो भवति सिन्नरस्य अयं विजयः। 

  अन्तिमक्रीडायाः प्रथमकुलकं [Set] नष्टीभूय उज्वलप्रभावेण आसीत् यानिक् सिन्नरस्य अनन्तरक्रीडाः - (४-६, ६-४, ६-४, ६-४)