OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, July 15, 2025

 शुभाशुः ससंघम् अद्य प्रत्यागमिष्यति। 

शुभांशुः सहयात्रिकाश्च ग्रेय्स् इत्यस्मिन् पेटके प्रतिनिवर्तनवेलायाम्। 

  नवदिल्ली> नासायाः बहिराकाशनिलये १८ दिनानि यावत् परीक्षणनिरीक्षणानि समाप्य भारतस्य बहिराकाशसञ्चारी शुभांशु शुक्लः त्रिभिः संघाङ्गैः सह सोमवासरे पृथ्विं प्रतिनिवर्तनयात्रां समारभत। आक्सियं - ४ इति दौत्यस्य 'ग्रेय्स्' इति पेटकं ह्यः सायं ४. ४५ वादने [भारतीयसमयः] बहिराकाशनिलयेन सह बन्धं विच्छिद्य भूमिं प्रति यात्रा आरभत। 

  अद्य अपराह्ने त्रिवादने कालिफोर्णियायां शान्तसमुद्रे पेटकम् अवतरिष्यतीति प्रतीक्षते। अवतरणानन्तरं  भूमेः गुरुत्वाकर्षणेन सह समीकर्तुं सप्ताहं यावत् तेभ्यः एकान्तवासः विहितः।