OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, July 17, 2025

 परम्परागतविज्ञानेन सह एन् सि ई आर् टि संस्थायाः नूतनः अष्टमीकक्ष्यापाठ्यग्रन्थः। 

नवदिल्ली> एन् सि ई आर् टि संस्थया आविष्कृते अष्टमीकक्ष्यायाः नूतनं शास्त्रपुस्तकं भारतस्य परम्परागतशास्त्रविज्ञानेन संयुक्तं भवति। क्रिस्तोः पूर्वं जीवितवान् इति मन्यमानस्य कणादमहर्षेः परमाणुसङ्कल्पः, आयुर्वेदीयचिकित्सासम्प्रदायश्च पुस्तके परामृष्टः अस्ति। भास्करस्य द्वितीयस्य ज्योतिशास्त्रतत्त्वमपि पाठपुस्तके प्रतिपादितमस्ति।