आधारपत्रं विना वित्तकोशे वित्तलेखं समारब्धुं न शक्यते ।
      नवदिल्ली> वित्तकोशेषु वित्तलेखेस्य समारम्भाय आधारपत्रसंख्यां निर्बन्धितं  कृत्वा  रिज़र्व् बाङ्क्  द्वारा एप्रिल् मासस्य विंशति दिनाङ्के ( 20) बहिरागते निर्देशोषु एव आधारपत्रं निर्बन्धितम् इति लिखितम् अस्ति। पान् पत्रम् अपि वित्तलेखाय आवश्यकं भवति। पान् पत्रं नास्ति चेत् फोर्म् ६० दातव्यम्।
के वै सि निर्देशपालनाय भवति अयम्।
     विविधसेवनानां कृते आधारपत्रम् अधिकृत्य आदेशः इतःपर्यन्तं सर्वोच्चन्यायालयेन न आदिष्टम्। तथापि अलीकधनसम्पादन- निवारणय आधारपत्रम् आवश्यकम् इति रिज़र्व् बाङ्क् संस्थायाः चाक्रिकादेशे उच्यते।