जनानां धर्मविभागीयचिन्ता राष्ट्रस्वतन्त्रतायाः भीषा भवेत् - तुषार गान्धी।
शिवगिरिः> भारते अद्य वर्तमाना धर्मपरा विभागीयचिन्ता राष्ट्रस्य स्वतन्त्रतामपि सन्दिग्धावस्थां नीयमानस्य कारणं भवेदिति महात्मागान्धिनः प्रपौत्रः तुषार गान्धी अवदत्। शिवगिर्यां महात्मागान्धिनः श्रीनारायणगुरोः च समागमस्य शतवार्षिकोत्सवम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। धर्मपरा विभागीयता राजनैतिकचूषणस्य विधेया भवति। भाषापरं विघटनमपि राष्ट्रे दृश्यते - तुषार गान्धी प्रोवाच।
गान्धिमहोदयस्य प्रपौत्रेण निर्दिष्टं यत् जाति-धर्म-आचार-प्रादेशिकतातीतम् ऐक्यमद्य आवश्यकम्। तदर्थं श्रीनारायणगुरोः महात्मागान्धिनश्च मानविकतासन्देशाः ऐक्यमार्गाधिगमाय सहायकाः भविष्यन्ति।
श्रीनारायणधर्मसंघस्य अध्यक्षः सच्चिदानन्दस्वामिनः सम्मेलने अध्यक्षोSभवन्। कोण्ग्रसदलस्य वरिष्ठनेता वि एम् सुधीरः, विधानसभासदस्यः चाण्टि उम्मन्, श्रीनारायणधर्मसंघस्य कार्यदर्शिप्रमुखः शुभाङ्गानन्दस्वामिनः इत्यादयः कार्यक्रमे भागं स्वीचक्रुः।
.jpeg)