श्रीशङ्करजन्मदिनोत्सवः
कालट्यां महापरिक्रमः मेय् द्वितीयदिनाङ्के।
कालटी> जगद्गुरु श्रीशङ्कराचार्यस्य जन्मदिनोत्सवः जन्मग्रामे कालट्याम् आरब्धः। आदिशङ्कर जन्मदेश विकसनसमित्याः नेतृत्वे विविधाः कार्यक्रमाः एप्रिल् ३०, मेय् १, २ दिनाङ्केषु आयोज्यन्ते। प्रभाषणानि, युवजनसंगमः, भजनसन्ध्या, सन्यासिसंगमः, महापरिक्रमः, नदीपूजा, सांस्कृतिक सम्मेलनम् इत्येते कार्यक्रमाः सन्ति।
जगद्गुरोः कुलदेवतामन्दिरे कनकधारायज्ञः सम्पन्नः। शङ्करजयन्तिदिने सम्पत्स्यमाने मातृवन्दनमिति कार्यक्रमे ६० वयातीताः ३२ मातरः समादरिष्यन्ते।