OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, April 30, 2025

 श्रीशङ्करजन्मदिनोत्सवः 

कालट्यां महापरिक्रमः मेय् द्वितीयदिनाङ्के।


कालटी> जगद्गुरु श्रीशङ्कराचार्यस्य जन्मदिनोत्सवः जन्मग्रामे कालट्याम् आरब्धः। आदिशङ्कर जन्मदेश विकसनसमित्याः नेतृत्वे विविधाः कार्यक्रमाः एप्रिल् ३०, मेय् १, २ दिनाङ्केषु  आयोज्यन्ते। प्रभाषणानि, युवजनसंगमः, भजनसन्ध्या, सन्यासिसंगमः, महापरिक्रमः, नदीपूजा, सांस्कृतिक सम्मेलनम् इत्येते कार्यक्रमाः सन्ति। 

  जगद्गुरोः कुलदेवतामन्दिरे कनकधारायज्ञः सम्पन्नः। शङ्करजयन्तिदिने सम्पत्स्यमाने मातृवन्दनमिति कार्यक्रमे ६० वयातीताः ३२ मातरः समादरिष्यन्ते।