OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, June 29, 2025

 उत्तरखण्डे आकस्मिकप्रलयः - नव कर्मकराः अप्रत्यक्षाः। 

कुलु> उत्तरखण्डस्थे उत्तरकाशिप्रदेशे रविवासरस्य प्रत्युषसि दुरापन्ने आकस्मिकप्रलये भवनसमुच्चयनिर्माणे व्यापृताः नव श्रमिकाः अप्रत्यक्षाः जाताः। कतिपयदिनानि यावत् तत्र अतिवृष्टिः अनुवर्तिता भवति। अद्य रक्तजाग्रताता उद्घोषिता।

 शुभाशु - प्रधानमन्त्रिणोः संवादः सम्पन्नः। 

"वसुधैव कुटुम्बकम् ; आत्यन्तिके मानवाः अद्वितीयाः इव" - शुभांशुः। 


नवदिल्ली>  इदं प्रथमतया  अन्ताराष्ट्रबहिराकाशनिलयं प्राप्तवान् भारतीयः शुभांशु शुक्लः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह सम्भाषितवान्। शुभांशवे सुहृद्भ्यश्च शुभकामनाः आशंसितवान् मोदिवर्यः। 

मोदिनः कुशलप्रश्नाय 'अहमत्र सुरक्षितः, परीक्षणादिकर्मसु व्यापृतः वर्ते' इति प्रत्युत्तरम् उक्तवान्। 

  बहिरन्तरिक्षात् भवता किं प्रथमं दृष्टमिति प्रधानमन्त्रिणः प्रश्नस्य शुभांशोः प्रतिवचनमित्थमासीत् - " राष्ट्रसीमारहितां केवला पृथ्विरेका  एव दृश्यते। आत्यन्तिकतया मानवानाम् एकत्वमेव प्रतीयते। भूमिः एक एव परिवारः इति भाति" 

  अष्टादश मिनिट् मितकालाधिकं तयोः संवादः अवर्तत। निलये तस्य व्यवहारनिष्ठाः, भोजनव्यवस्थाः, अनुभवाः इत्यादयः  सम्भाषणविषयाः अभवन्।

 पाकिस्थाने आत्मघात्याक्रमणं - १६ सैनिकाः हताः।

पेषवार्> अफ्गानिस्थानोपान्ते खैबर् पक्तूण ख्व इति पाकिस्थानीयप्रदेशे शनिवासरे जाते आत्मघात्याक्रमणे १६ सैनिकाः हताः। २९ जनाः क्षताः जाताः। आहतेषु  सामान्यजनाः प्रादेशिकप्रशासनाधिकारिणश्च अन्तर्भवन्ति। 

  आक्रमणस्य उत्तरदायित्वं 'पाकिस्थान तालिबान्' इति कथ्यमानस्य 'तेह्रिके तालिबान् पाकिस्थानं' [टि टि पि]  संघटनस्य हाफिस् गुल् बहादूर् इति शाखासंघटनेन स्वीकृतम्। 

  सैन्यस्य वाहनव्यूहेन सह  स्फोटकवस्त्वुपेतं वाहनं आत्मघातिना संघट्टितमासीत्। स्फोटने समीपस्थं भवनद्वयं विशीर्य षट् बालकाः आहताः।

Saturday, June 28, 2025

 अहम्मदाबाद विमानदुर्घटना 

'ब्लाक् बोक्स्' स्वीकृतांशानां पुनर्ग्रहणं सम्पूर्णम्। 

तत्वांशविशकलनं पुरोगम्यते। 

नवदिल्ली> अहम्मदाबादे दुर्घटनाधीनस्य एयर् इन्डिया विमानस्य 'ब्लाक् बोक्स्' इति उपकरणद्वयम् अधिगम्य तयोरन्तभूतान् दत्तांशान् [datas] पुनर्गृहीतुं प्रयत्नः सम्पूर्ण इति व्योमयानमन्त्रालयेन निगदितम्। ताभ्यां दत्तांशानां विशकलनमारब्धमिति च मन्त्रालयेन सूचितम्।


'

 अमरनाथ तीर्थाटनं जुलाई तृतीयदिनाङ्के आरप्स्यते। 


जम्मु> अमरनाथ तीर्थाटनं आगामिसप्ताहे आरप्स्यमाणे प्रयाणक्षेत्रेषु सुरक्षा प्रबलीकृता। सीमायां संघर्षे वर्तमाने जम्मु काश्मीरस्य आरक्षकदलं विना अर्धसेनाविभागस्य १८० कम्पनिमितं सैनिकाः पर्यटकाणां सुरक्षायै नियुक्ताः इति सर्वकारेण निगदितम्।

   तीर्थाटकानां प्रथमसंघः जुलाई तृतीयदिनाङ्के प्रयाणमारप्स्यते। अमरनाथप्रयाणाय द्वौ मार्गौ विद्येते। अनन्तनागजनपदस्थे पहल्गाम मार्गेण ४८ कि मी दूरमस्ति। गन्धर्बाल् जनपदस्थेन बाल्तल् मार्गेण १४ कि मी दूरस्य ऊनमस्ति चेदपि यात्रा कठिना भविष्यति।

 केरले अतिवृष्टिः। 

आकेरलं महानाशः, निम्नप्रदेशेषु जलोपप्लवः, पञ्च मरणानि।

कोच्ची> केरले कतिपयदिनैः अनुवर्तमानया अतिवृष्ट्या बहुत्र महानाशः अभवत्। विविधस्थानेषु वृष्टिदुष्प्रभावेण ५ जनाः मृत्युमुपगताः। द्वौ जलप्रवाहे पतित्वा, त्रयः वंगराज्यीयाः  वासगृहं विशीर्य च मृत्युं प्राप्ताः। 

  केरले सर्वाः जलसम्भरण्यः सम्पूर्णाः विद्यन्ते। तासु बाणासुरसागर (वयनाट्), मलम्पुष़ा (पालक्काट्) इति जलसम्भरणीद्वयस्य जलबहिर्निर्गमनद्वाराणि उद्घाट्य अधिकजलं बहिः प्रवाहयितुमारब्धम्।

Friday, June 27, 2025

 एकोनविंशतितमं विश्व-संस्कृत-सम्मेलनं  काठमाण्डूनगरे समारब्धम्

एकोनविंशतितमं विश्व-संस्कृत-सम्मेलनं गुरुवासरे (2025 जुन् 27) काठमाण्डूनगरे समारब्धम्।  नेपाल-संस्कृत-विश्वविद्यालयेन नेपाल-अकाडमी-सभागारे आयोजिते सस्मिन् पञ्चदिनात्मके सम्मेलने विद्वांसः, संशोधकाः, संस्कृतानुरागिणः च विविधदेशेभ्यः, विशेषतः भारतात्, यूरोपात्, अमेरिका-देशात् च, भागं स्वीकुर्वन्तः सन्ति।


सम्मेलनस्य उद्घाटनसत्रे नेपालस्य राष्ट्रपतिः रामचन्द्रः पौडेलः भाषणं कृतवान्। सः अवदत् 

  "'नेपाल' इति शब्दः वेदेषु अपि दृश्यते। लिच्छवि-मल्लकालादपि संस्कृतस्य प्रचुरं प्रयोगः अस्तीति शिलालेखैः (द्विशताधिकैः) प्रमाणीकृतम्।" राष्ट्रपतिना संस्कृतस्य ह्रासकारणमपि निरूपितम् 

 "स्त्रीणां, नीचवर्णीयानां च जनानां प्रति अध्ययनं विहितं नासीत्, अतः प्रचलने न्यूनता जातम्। परं वर्तमानतः राज्येन तस्य प्रचारः संरक्षणं च क्रियते।"

नेपाल-संस्कृत-विश्वविद्यालयस्य बौद्ध-अध्ययन-विभागाध्यक्षः प्रो. काशीनाथ-नेउपाने उक्तवान् –

"सर्वेषां देशेषु संस्थानात् अत्र आगतान् भागिनः प्रति वयं सादरं स्वागतं कुर्मः।

 "भारतीयः धर्माचार्यः चिन्ण-जीयर्-स्वामिः अपि भाषणं कृत्वा उक्तवान् –

"संस्कृतं देवभाषा। वेदेषु ईश्वरः यथारूपेण प्रकाश्यते। संस्कृतं लोकान् एकत्र आनयति।"

सायं समये भारतीय- सांस्कृतिक-नृत्यानि (कथक्, भरतनाट्यम् इत्यादीनि) समर्प्य सांस्कृतिक-कार्यक्रमः अपि आयोज्यते स्म।

एतत् सम्मेलनं जवाळाखेलप्रदेशे स्थिते DAV सुशील् केडिया विश्व-भारती-विद्यालये जुन् 30 तमे दिनाङ्कं यावत्  भविष्यति।

 शुभप्रवेशः।

बहिराकाशयात्रिकाः सुरक्षिताः अन्ताराष्ट्रनिलयं प्रविष्टवन्तः।

चत्वारः यात्रिकाः बहिराकाशनिलयस्य अन्तः। 

अन्ताराष्ट्रनिलयं प्राप्तवान् प्रथमो भारतीयः शुभांशु शुक्लः। 

फ्लोरिडा> १४० कोटि जनानामभिमानं गतदिने बहिराकाशं प्राप्य वज्रकान्तिं प्राप। शुभांशु शुक्लः नाम उत्तरप्रदेशीयः इदंप्रथमतया अन्ताराष्ट्रबहिराकाशनिलयं प्रविष्टवान् भारतीयः अभवत्। तदा उत्तर अत्लान्टिक् समुद्रस्य उपरि ४२४ कि मी उच्चस्थाने आसीत् ऐ एस् एस् नामकम् अन्ताराष्ट्रबहिराकाशनिलयम्। 

बुधवासरे विक्षिप्तं ड्रागण् इति बहिराकाशपेटकं शुभांशुमभिव्याप्य चतुरः यात्रिकान् ऊढ्वा २८ होराणां प्रयाणानन्तरं गुरुवासरे सायं  सार्धचुर्वादने बहिराकाशनिलयेन सह सम्बद्धम्। 'डोकिंग्' इति एतत्प्रक्रियानन्तरं पेटकनिलययोः अन्तर्मर्दसमीकरणादीन् क्रियाविधीन् समाप्य उपषट्वादने [भारतसमयः] ड्रागणपेटकात् एकैकशः बहिराकाशनिलयं 'प्रवाहावतरणं' कृतवन्तः। 

  प्रथमं दौत्यस्य नेता पेग्गी विट्सण् , द्वितीयः भारतस्य शुभांशु शुक्लः, ततः स्लावोस् उस्लन्स्कि विस्नीस्कि [पोलण्ट्], अनन्तरं टि बोर् कापुः [हंगरी] च निलयं प्रति तत्र वर्तमानीयैः यात्रिकैः प्रेमालिंगनेन  स्वीकृताः।

 इरान-इस्रयेलयोः युद्धे इरानस्य विजय इति अयत्तोल्ला खमीनि। 

अयत्तोल्ला खमीनिः। 
 

टेहरानः> परस्पराक्रमणस्थगनानन्तरं प्रथमप्रतिकरणेन इरानस्य परमोन्नतनेता अयत्तोल्ला अलि खमीनिः। इस्रयेलं विरुध्य युद्धे इरानः विजयीभूतः, अमेरिकाप्रशासनस्य उपरि  मुखप्रहरं कर्तुम् अवसरः लब्धः इति खमीनिना अभिमानितम्। इरानस्य राष्ट्रियदूरदर्शनद्वारा आसीत् खमीनेः प्रस्तावः। 

  इस्रयेलस्य पराजयमासन्नं भवेदिति चिन्तायामासीत् अमेरिकायाः व्यवधानम्। किन्तु अमेरिकायाः खत्तरस्थं सैनिकनिलयमाक्रम्य अमेरिकां प्रति महाप्रहरं विधातुमशक्नोत् इति च खमीनिः उक्तवान्। इरानस्य आणवनिलयं प्रति अमेरिकायाः आक्रमणं व्यर्थं जातमिति अमेरिकया अवबोधितमिति च तेन प्रस्तुतम्।

 हिमाचले आकस्मिकप्रलयः - चत्वारि मरणानि। 

षिंला> हिमाचले कतिपयदिनैः दुरापन्नानां मेघविस्फोटनानाम् अंशतया जाते आकस्मिकजलोपप्लवे मृतानां संख्या चत्वारि अभवत्। कांग्र, कुलु जनपदेषु वसन्तः एव मृताः। गतदिने विंशति जनाः जलप्रपाते अप्रत्यक्षाः इति वृत्तान्तः आगत आसीत्। इतरेभ्यः अन्वेषणमनुवर्तते।

Thursday, June 26, 2025

 ऊस् चतुरङ्गस्पर्थायां प्रज्ञानानन्दः विजयकिरीटं प्राप्तवान् ।

   भारतस्य कुशलाः कुमाराः यथाकालं विजयं प्राप्नुवन्ति। उस्बक्किस्थाने आयोजितायां चतुरङ्गक्रीडायां भारतस्य प्रज्ञानानन्दः प्रथमस्थानं प्राप्तन्। अष्टमश्रेण्याः स्पर्धा पर्यन्तं प्रथमस्थाने विराजितं नोडिर् बेक् अब्दुसत्तो रोव् इत्याख्यं पराजित्य आसीत् अस्य विजयः ।

 शुभांशवे शुभयात्रा। 

शुभांशुः सहयात्रिकाश्च बहिराकाशनिलयं प्राप्तवन्तः।

 ४१ वर्षेभ्यः परं बहिराकाशं प्राप्यमाणः भारतीयः।

फ्लोरिडा> षट्वारं परिवर्तितम् आक्सियं ४ दौत्यं विजयपथम् अवाप। भारतीयः शुभांशु शुक्लस्य चालकत्वेन वर्तमानं   स्पेय्स् एक्स् संस्थायाः ड्रागणपेटकं वहन्ती फाल्कण् - १० इति विक्षेपिणी इतरैः त्रिभिः यात्रिकैः सह बुधवासरे १२ वादने (भारतसमयः) यू एसे फ्लोरिडा केन्नडि बहिराकाशकेन्द्रात् उदगच्छत्। अद्य अपराह्ने  चतुर्वादने नासायाः अन्ताराष्ट्र बहिराकाशनिलयं प्राप्य पेटकं निलयेन सह बद्धम्।

 हिमाचलप्रदेशे मेघविस्फोटनं  - २० जनाः अप्रत्यक्षाः।द्वौ मृतौ। 

षिंला> हिमाचलप्रदेशे मेघविस्फोटनं दुरापन्नम्। तस्य   दुष्प्रभावेण जातायाम्  अतिवृष्ट्यां विंशति जनाः अप्रत्यक्षाः जाताः। तेषु द्वयोः मृतदेहौ अधिगतौ। द्वित्रिभिः दिनैः अनुस्यूतायाम् अतिवृष्ट्यां महान्नाशः। पञ्च जनपदेषु रक्तजाग्रत्ता उद्घोषिता।

 श्रीनारायणगुरुदेवदर्शनं समस्तमानवराशेः  सम्पत्तिः - प्रधानमन्त्री। 

महात्मा गान्धि - नारायणगुरुमेलनस्य शताब्दिः आमानितः। 

नवदिल्ली> अद्वैतवेदान्तस्य प्रायोगिकप्रतिष्ठापकस्य केरलस्य आध्यात्मिक-नवोत्थानाचार्यस्य च श्रीनारायणगुरोः दर्शनमशेषं समस्तमानवकुलस्य प्रगत्यर्थम् अमूल्यसम्पदिति प्रधानमन्त्री नरेन्द्रमोदी प्रस्तुतवान्। सर्वविधपृथक्करणमुक्तं समाज एव नारायणगुरुणा विभावितः, तादृशं सम्पूर्णताभावं स्वीकृत्य पृथक्करणस्य सर्वाः सम्भावनाः निर्मार्जयितुमेव प्रशासनस्यास्य उद्यम इति प्रधानमन्त्री अवोचत्। 

  महात्मागान्धिनः श्रीनारायणगुरोः च मिथः शिवगिरौ  सम्पन्नस्य ऐतिहासिकमेलनस्य शताब्द्युत्सवं दिल्ल्यां विज्ञानभवने उद्घाटनं कुर्वन् भाषमाणः आसीत् नरेन्द्रमोदिवर्यः। श्रीनारायणधर्मसंघं ट्रस्ट् इत्यस्य नेतृत्वे समायोजिते कार्यक्रमे शिवगिरिमठस्य अधिपतयः  सच्चिदानन्दस्वामिनः अध्यक्षपदमलङ्कुर्वन्। 

  राष्ट्रस्य चूषित-पीडित-पार्श्ववत्कृतसमाजेभ्यः यः महत्वपूर्णः निर्णयः यदा यदा स्वीक्रियते तदा तदा श्रीनारायणगुरुः स्मृतिपथमागच्छतीति उद्घाटनभाषणे प्रधानमन्त्री उक्तवान्। प्रशासनस्य "सब का साथ, सब का विकास" [सर्वैः सह, सर्वेषाम् अभिवृद्धिः] इत्याशयस्य प्रचोदना गुरुदेवदर्शनमिति तेनोक्तम्। गुरुदेवस्य 'आत्मोपदेशशतकम्' 'निवृत्तिपञ्चकम्' इत्यादयः कृतयः तेन परामृष्टाः। 

  कैरल्या सदः अभिसम्बुध्य हिन्दीभाषया प्रभाषणमारब्धवान् प्रधानमन्त्री गुरोः बहूनि आप्तवाक्यानि कैरल्यामेव उक्तवान् इत्येतत् कौतुकस्य विषयोSभवत्।

 इङ्गलाण्ट - भारतनिकषस्पर्धा 

इङ्गलाण्टः विजयीभूतः। 

लीड्स्> प्रतिद्वन्दिनः क्रीडाङ्कणे क्रीडायाः चरणद्वयेन पञ्च शतकानि ८३५ धावनाङ्कान् च सम्प्राप्तान्यपि भारताय विजयद्वारं नोद्घाटितम्। आद्यन्तम् उद्वेगभरितायां प्रथमनिकषस्पर्धायाम् इङ्गलाण्टस्य पञ्च ताडकानां विजयः। 

  ३७१ धावनाङ्कानां विजयलक्ष्येण कन्दुकताडनमारब्धवते इङ्गलाण्टाय साक् क्रोली [६४] बन् डकट् [१४९] इत्येतौ भद्रमाधारं कृतवन्तौ।  ततः चतुरान् क्रीडकान् बहिर्नीत्वा क्रीडानियन्त्रणं भारतेन स्वीकृतमपि जो रूट् [५३*], जामि स्मितः [४४*] इत्येतौ इङ्गलाण्टं विजयतीरं नीतवन्तौ।

Wednesday, June 25, 2025

 ट्रम्पस्य व्यवधानम्! 

युद्धस्थगनम्। 

वाषिङ्टणः> इरान-इस्रयेलयोर्मध्ये  साप्ताहिकद्वयं दीर्घितं युद्धं कुजवासरे स्थगितमिति डोनाल्ड ट्रम्पेन निगदितम्। किन्तु तदनन्तरं टेहरानस्य उत्तरपश्चिमदिशि स्फोटनशब्दः श्रुत इति इरानीयवार्तामाध्यमैः आवेदितम्। 

  इरानः इस्रयेलश्च परस्पराक्रमणं समापयितुं सम्मतिं प्राकटयतामिति मङ्गलवासरे प्रत्युषसि १. ३० वादने [भारतीयसमयः] ट्रम्पः  'ट्रूत् सोष्यल्'द्वारा निगदितवान्। शान्तिसंस्थापनाय राष्ट्रद्वयमपि आत्मानम् अभ्यर्थयत इति च ट्रम्पेन सूचितम्। मङ्गलवासरे प्रभाते १०. ३० वादने आक्रमणस्थगनं प्रवृत्तिपथमागमिष्यतीति च तेन प्रस्तुतमासीत्। 

  किन्तु सायं पञ्चवादने एव युद्धस्थगनं सार्थकमभवदिति ट्रम्पेन उद्घोषितम्। एतदाभ्यन्तरे इरानः इस्रयेलश्च ट्रम्पस्य अधिक्षेपस्य अर्हौ जातौ।

 इतिहासप्रसूतिः। 

१३० कि मी डयित्वा प्रथमं विद्युत् यात्राविमानम्!

अलिया सि एक्स् ३०० इति विद्युत् विमानम्। 

वाषिङ्टणः> यात्रिकान् वहत् विश्वस्मिन् प्रथमं विद्युता प्रवर्तमानं यात्राविमानं विजयपूर्णं डयितम्। यू एस् राष्ट्रस्य 'ईस्ट् हाम्टण्' विमाननिलयात् 'जोण् एफ् केन्नडि' विमाननिलयं प्रति चतुरान् यात्रिकान् ऊढ्वा आसीत् विमानस्य डयनम्। 

  ३० मिनिट् मितसमयेन १३० कि मी मितदूरडयनाय इन्धनव्ययः केवलं अष्ट डोलर् [६९४ रूप्यकाणि] आसीत्। एतद्दूरं उदग्रयाने अटितुं १६० डोलर् [१३८८५ रूप्यकाणि] आवश्यकानि। 

  'बीटा टेक्नोलजीस्' संस्थया निर्मितम् 'अलिया सि एक्स् ३००' इति विमानमेव व्योमयात्राचरित्रे नूतनमध्यायं विरचितवत्। राष्ट्रे लघु यात्रेभ्यः एतदुपकारकमिति निर्माणसंस्थया निगदितम्। आगामिवर्षे सेवां समारब्धुं शक्यते इति तैरभिमानितम्।

 चीनस्य विदेशकार्यमन्त्रिणा सह अजित डोवलस्य मेलनम्। 

बीजिंग्> चीनराष्ट्रस्य  विदेशकार्यमन्त्री वाङ् युयि इत्यनेन सह भारतस्य सुरक्षोपदेष्टा अजित डोवलः मेलनं कृतवान्। एस् सि ओ इत्यस्य सुरक्षासमित्याः कार्यदर्शिनां विंशे सम्मेलने भागं कर्तुं चीनं प्राप्तवानासीत् डोवलः। 

 भारत-चीनयोः सौहार्दशक्तीकरणं, भीकरतां निर्मार्ज्य शान्तिसंस्थापनम् इत्यादिविषयाः उभयोः चर्चायाम् उन्नीताः इति सूच्यते।