OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, September 1, 2025

 एष्या चषक होक्की

भारतस्य 'सूपर् ४' स्थानं प्रतिष्ठितम्।

राजगिरिः> अनुस्यूततया द्वितीयविजयेन एष्या चषक यष्टिक्रीडास्पर्धायाः 'सूपर् ४' इत्यस्मिन् चरणे भारतस्य स्थानं लब्धम्। 'पूल् बि' प्रतिद्वन्द्वे जापानं ३-२ इति लक्ष्यकन्दुकक्रमेण पराजयत। 

  भारताय नायकः हर्मन् प्रीत सिंहः लक्ष्ययुगलं प्राप्तवान्। मन दीप सिंहः एकमपि सम्प्राप्तवान्। परं कसाकिस्थानं विरुध्य प्रतिद्वन्द्वः भारताय अवशिष्यते।