शुभाशु - प्रधानमन्त्रिणोः संवादः सम्पन्नः।
"वसुधैव कुटुम्बकम् ; आत्यन्तिके मानवाः अद्वितीयाः इव" - शुभांशुः।
नवदिल्ली> इदं प्रथमतया अन्ताराष्ट्रबहिराकाशनिलयं प्राप्तवान् भारतीयः शुभांशु शुक्लः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह सम्भाषितवान्। शुभांशवे सुहृद्भ्यश्च शुभकामनाः आशंसितवान् मोदिवर्यः।
मोदिनः कुशलप्रश्नाय 'अहमत्र सुरक्षितः, परीक्षणादिकर्मसु व्यापृतः वर्ते' इति प्रत्युत्तरम् उक्तवान्।
बहिरन्तरिक्षात् भवता किं प्रथमं दृष्टमिति प्रधानमन्त्रिणः प्रश्नस्य शुभांशोः प्रतिवचनमित्थमासीत् - " राष्ट्रसीमारहितां केवला पृथ्विरेका एव दृश्यते। आत्यन्तिकतया मानवानाम् एकत्वमेव प्रतीयते। भूमिः एक एव परिवारः इति भाति"
अष्टादश मिनिट् मितकालाधिकं तयोः संवादः अवर्तत। निलये तस्य व्यवहारनिष्ठाः, भोजनव्यवस्थाः, अनुभवाः इत्यादयः सम्भाषणविषयाः अभवन्।