OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, September 6, 2025

 '6G चिप्' साक्षात्कृत्य गवेषका‌ः। 

5G अपेक्ष्य दशगुणितस्य शीघ्रता।

AI उपयुज्य विरचितं ६जि चिपस्य प्रतीकात्मकचित्रम्।

कैलिफोर्निया> १०० क्षणमात्रे १०० गिगा बिट्स् [100 Gbs] मिताधिकम् अन्तर्जालीयशीघ्रतां सम्प्राप्तुं शक्तियुक्तं 'प्रोटो टैप् [prototype] '6G चिप्' गवेषकैः पुष्टीकृतम्। पेकिङ्ग् विश्वविद्यालयः, City University of Hongkong, University of California, Santa Barbara इत्येतेषु विश्वविद्यालयेषु गवेषणं कुर्वन्तः तन्त्रज्ञाः एव शास्त्रमण्डले एतादृशप्रगतेः कारणभूताः जाताः। 

  वर्तमानीनस्य ५ जि युक्तस्य   अधिकतमवेगात् दशगुणिता शीघ्रता ६ जि युक्तस्य अन्तर्जालस्य अस्ति। प्रायेण सर्वेषाम् उपभोक्तॄणां  सामान्यतया लभ्यमानात् वेगात् ५०० गुणितवेगः अनेन लभते इति 'नेचर् जेर्णल्' मध्ये प्रकाशिते लेखने सूचितमस्ति।  'मिल्लीमीटर्'मात्रमानयुक्तमिदं  चिप् उपकरणं ०.५ GHzतः  आरभ्य ११५ GHz पर्यन्तं विद्यमानस्य बृहत् frequency band मध्ये प्रवर्तयितुं शक्यम् इति लेखने विशदीक्रियते।

Latest News