OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, September 1, 2025

 नरेन्द्रमोदिने वन्दे मातरगीतेन चीने स्वागतम्।

चीने नरेन्द्रमोदिने लब्धं स्वीकरणम्। 

टियान् जिन्> एस् सि ओ शिखरसम्मेलनाय टियान् जिनं प्राप्तं भारतप्रधानमन्त्रिणं नरेन्द्रमोदिनं तत्रस्थः भारतीयजनततिः हृद्यतया स्वीचकार। शनिवासरे बिन्हाय् विमाननिलयं प्राप्तं मोदिनं भारतस्य चीनस्य च अधिकारिणः रक्तास्तरणं प्रसार्य स्वीचक्रुः। अनन्तरं वासस्थानं प्राप्तवति तत्र प्रतीक्षमाणाः भारतीयाः "भारत माता की जय्" आह्वानेन तथा 'वन्दे मातर'गीतालपनेन च स्वीचक्रुः। कथक् ओडीसी इत्यादीनि भारतीय कलारूपाणि, सितार्, सिन्दूर्, तबला इत्यादीनि वाद्योपकरणानि च स्वीकरणवेलायाम् उपयुक्तानि च।