सेप्टम्बर् ७, ८ दिनाङ्कयोः भारते पूर्णं चन्द्रग्रहणम्।
केरले 'रक्तचन्द्र'प्रतिभासः।
कोच्ची> आगामिरविवासरे सोमवासरे च आकाशम् अपूर्वविस्मयदृश्यस्य वेदिका भविष्यति। सेप्टम्बर् सप्तमदिनाङ्के पूर्णिमायां ९ वादनतः अष्टमदिनाङ्कस्य [सोमवासरः] प्रत्युषसि २. २४ पर्यन्तं चन्द्रग्रहणं भारते अनुभववेद्यं भविष्यति। न केवलं भारते अपि तु एष्याभूखण्डमशेषं, आफ्रिकाखण्डस्य पूर्वभागेषु, आस्ट्रेलियायां च एषः दृश्यविस्मयः अनुभविष्यते।
रविवासरे रात्रौ ११ वादने चन्द्रः पूर्णतया आच्छाद्यते। तदा केरले चन्द्रस्य रक्तवर्णप्रतिभासः [Blue Moon] द्रष्टुं शक्यते। रक्त ओरञ्जवर्णे वा चन्द्रमण्डलं प्रतिभास्यते। ८१ मिनिट् समयं यावत् पूर्णचन्द्रग्रहणं भविष्यति।