OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, June 27, 2025

 एकोनविंशतितमं विश्व-संस्कृत-सम्मेलनं  काठमाण्डूनगरे समारब्धम्

एकोनविंशतितमं विश्व-संस्कृत-सम्मेलनं गुरुवासरे (2025 जुन् 27) काठमाण्डूनगरे समारब्धम्।  नेपाल-संस्कृत-विश्वविद्यालयेन नेपाल-अकाडमी-सभागारे आयोजिते सस्मिन् पञ्चदिनात्मके सम्मेलने विद्वांसः, संशोधकाः, संस्कृतानुरागिणः च विविधदेशेभ्यः, विशेषतः भारतात्, यूरोपात्, अमेरिका-देशात् च, भागं स्वीकुर्वन्तः सन्ति।


सम्मेलनस्य उद्घाटनसत्रे नेपालस्य राष्ट्रपतिः रामचन्द्रः पौडेलः भाषणं कृतवान्। सः अवदत् 

  "'नेपाल' इति शब्दः वेदेषु अपि दृश्यते। लिच्छवि-मल्लकालादपि संस्कृतस्य प्रचुरं प्रयोगः अस्तीति शिलालेखैः (द्विशताधिकैः) प्रमाणीकृतम्।" राष्ट्रपतिना संस्कृतस्य ह्रासकारणमपि निरूपितम् 

 "स्त्रीणां, नीचवर्णीयानां च जनानां प्रति अध्ययनं विहितं नासीत्, अतः प्रचलने न्यूनता जातम्। परं वर्तमानतः राज्येन तस्य प्रचारः संरक्षणं च क्रियते।"

नेपाल-संस्कृत-विश्वविद्यालयस्य बौद्ध-अध्ययन-विभागाध्यक्षः प्रो. काशीनाथ-नेउपाने उक्तवान् –

"सर्वेषां देशेषु संस्थानात् अत्र आगतान् भागिनः प्रति वयं सादरं स्वागतं कुर्मः।

 "भारतीयः धर्माचार्यः चिन्ण-जीयर्-स्वामिः अपि भाषणं कृत्वा उक्तवान् –

"संस्कृतं देवभाषा। वेदेषु ईश्वरः यथारूपेण प्रकाश्यते। संस्कृतं लोकान् एकत्र आनयति।"

सायं समये भारतीय- सांस्कृतिक-नृत्यानि (कथक्, भरतनाट्यम् इत्यादीनि) समर्प्य सांस्कृतिक-कार्यक्रमः अपि आयोज्यते स्म।

एतत् सम्मेलनं जवाळाखेलप्रदेशे स्थिते DAV सुशील् केडिया विश्व-भारती-विद्यालये जुन् 30 तमे दिनाङ्कं यावत्  भविष्यति।