OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, October 28, 2019

ऐ एस् नेता बाग्दादी व्यापादितः।

  वाषिङ्टण् >  आगोलभीकरसंघटनस्य इस्लामिक् स्टेट् [ऐ एस्] नामकस्य मुख्यनेता अबूबक्कर् अल् बाग्दादी निहतः। अमेरिक्कन् राष्ट्रपतिना डोणाल्ड् ट्रम्पेनैव वार्तेयं प्रख्यापिता। उत्तरपश्चिमसिरियायाः इद्लिब् प्रविश्यायां बारिषग्रामे यू एस् राष्ट्रस्य सविशेष'कमान्डो'सैन्येन कृते आक्रमणे रक्षां प्राप्तुमशक्तः बाग्दादी स्वशरीरस्थापितैः स्फोटकैः विस्फोटितः आसीत् इति ट्रम्पेन निगदितम्।
  विश्वविभीषकस्य विश्वोत्तरभीकरस्य अन्त्यः अतिदयनीयः आसीत्। सैन्यस्य आक्रमणे विनष्टरक्षामार्गः सः कश्चित् शुनक इव रुदन् उच्चैरुत्क्रोशन्  अन्तर्भौमगूढमार्गेण सः अधावत्। विस्फोटने विशीर्णं मृतशरीरं डि एन् ए परीक्षणेनैव मृतः बाग्दादीति  प्रत्यभिज्ञातमिति ट्रम्पेनोक्तम्। तेन सह तस्य पत्नीद्वयं त्रयः पुत्राश्च हताः।
कालिफोर्णियराज्ये वनाग्निः व्याप्यते  १८०,००० जनाः निष्कास्यन्तेl 
   पारडैस्> कालिफोर्णियराज्ये वनाग्निः व्याप्यते।  शक्तेन वातेन अग्निः अनियन्त्रितरूपेण व्याप्तः। जनवास-मण्डलेषु अग्नेः व्यापनं भविष्ति इत्याशङ्कायां ततः १८०,००० सङ्ख्यान् जनान् सुरक्षितं स्थानं प्रति प्रेषयितुं त्वरितप्रक्रमाः  सर्वकारेण समारब्धाः। अग्निबाधा भविष्यमाणप्रदेशेषु पूर्वसूचना प्रदत्ता अस्ति। ३०,००० एकर् मितेषु प्रदेशेषु अग्निः व्याप्ता इत्यस्ति आवेदनम्। अन्तरिक्षे धूमः व्याप्तः अस्ति। १३०० अग्निशमन-सेना-दलानि अग्निव्यापन-नियन्त्रणाय प्रयत्नं कुर्वन्तः सन्ति। व्रणिताः सन्तीति आवेदनं नास्ति।
ऐ एस् नेता बाग्दादी व्यापादितः। 

वाषिङ्टण् >  आगोलभीकरसंघटनस्य इस्लामिक् स्टेट् [ऐ एस्] नामकस्य मुख्यनेता अबूबक्कर् अल् बाग्दादी निहतः। अमेरिक्कन् राष्ट्रपतिना डोणाल्ड् ट्रम्पेनैव वार्तेयं प्रख्यापिता। उत्तरपश्चिमसिरियायाः इद्लिब् प्रविश्यायां बारिषग्रामे यू एस् राष्ट्रस्य सविशेष'कमान्डो'सैन्येन कृते आक्रमणे रक्षां प्राप्तुमशक्तः बाग्दादी स्वशरीरस्थापितैः स्फोटकैः विस्फोटितः आसीत् इति ट्रम्पेन निगदितम्।
  विश्वविभीषकस्य विश्वोत्तरभीकरस्य अन्त्यः अतिदयनीयः आसीत्। सैन्यस्य आक्रमणे विनष्टरक्षामार्गः सः कश्चित् शुनक इव रुदन् उच्चैरुत्क्रोशन्  अन्तर्भौमगूढमार्गेण सः अधावत्। विस्फोटने विशीर्णं मृतशरीरं डि एन् ए परीक्षणेनैव मृतः बाग्दादीति  प्रत्यभिज्ञातमिति ट्रम्पेनोक्तम्। तेन सह तस्य पत्नीद्वयं त्रयः पुत्राश्च हताः।
योगाध्यापिका पद्‌मश्री वि.नानाम्माल् दिवङ्गता। 

   कोयम्पत्तूर् > राष्ट्रस्य सर्वाधिकवयस्का योगमातामही इति प्रसिद्धा योगाध्यापिका पद्‌मश्री वि.नानाम्माल् (९९) दिवङ्गता। कोयम्पत्तूर् मध्ये स्वभवने आसीत् मृत्युः। एकमासात्मककालेन सा चिकित्सायाम् आसीत्। ४५ वर्षाभ्यन्तरे १० लक्षाधिकाः जनाः तया योगासनानि परिशीलिताः वर्तन्ते। एक मासात्‍पूर्वमपि सा प्रतिदिनं शताधिकान्‌ जनान् योगासनानि अध्यापयन्ती आसीत्। २०१८ तमे वर्षे राष्ट्रस्य पद्मश्री पुरस्कारेण नानाम्माल् महोदया समादृता भवति।
दीपावलिदिनं धर्मस्वातन्त्र्यस्य स्मारणं भवति - ट्रम्प्।

  वाषिङ्टण्> दीपावलिसमारोहः मानवान् धर्मस्वातन्त्र्यं स्मारयति इति अमेरेक्कस्याध्यक्षः डोणाल्ड् ट्रम्प्। भारतीयानां कृते दत्ते दीपावलिदिनसन्देशे एव ट्रम्पः एवम् अभिप्राययत्। ट्विट्टर्द्वारा दत्तः सन्देशः समारोहदृश्यसहितः भवति। समारोहोऽयम् अन्धकारस्योपरि प्रकाशस्य  अधर्मस्योपरि धर्मस्य अज्ञानस्योपरि ज्ञानस्य च विजयं प्रकाशयति इति सः सन्देशे असूचयत्।

Sunday, October 27, 2019

श्रीशङ्कर नृत्तसङ्गीतोत्सवः - विचारसमीक्षा सम्पन्ना। 
कालटी > अन्ताराष्ट्रिय श्रीशङ्कर नृत्तसङ्गीतोत्सवस्य प्रारम्भरूपेण मासत्रयं  यावत् अनुवर्तमाना मार्गदर्शनसमीक्षा (counseling) सम्पूर्णतामाप्ता। षट्शतं नाट्यनिपुणैः भागभागित्वं क्रियमाणः महोत्सवः विंशत्यधिकद्विशते ईसवीये एप्रिल् मासे सम्पत्स्यते। कथक्, ओडीसी, सत्रिया, कुच्चिप्पुटी, भरतनाट्यं, मोहिनियाट्टं, विदेशनृत्तरूपाणि इत्यादिषु विश्वप्रसिद्धाः कलाकोविदाः भागं वहन्ति। 
  विचारसमीक्षायाः अन्तिमे सत्रे श्रीशङ्करा नृत्तविद्यालयस्य मुख्यकर्ता प्रोफ. पि वी पीताम्बरः, मुख्यसंयोजिका सुधापीताम्बरः, अध्यापकक्षाकर्तृभारवाहिणः इत्यादयः नेतृत्वमवहन्। लोकसभासदस्यः बन्नीबहनानः, विधानसभासामाजिकः रोजी एम् जोण् इत्येतयोः रक्षणाधिकारे विपुला कार्यकर्तृसमितिरपि रूपीकृता।
'भारत् की लक्ष्मी' इति स्त्रीशाक्तीकरणपरियोजनां प्रशंस्य मेरी कोम्।
  नवदिल्ली> स्त्रीशाक्तीकरणाय मोदिसर्वकारेण कल्पितां  ' भारत् की लक्ष्मी ' इति परियोजनां प्रशंस्य विख्याता मुष्टिप्रहरक्रीडका मेरी कोम्। एतादृश्यः परियोजनाः स्त्रीभ्यः लब्धाः अङ्गीकाराः एव, भारताय कठिनपरिश्रमं कर्तुं  प्रचोदनं च ददति, सा अभिप्राययत्। परियोजनाम् इमां प्रशंस्य बाड्मिण्डन् क्रीडके पि.वि.सिन्धू, सैना नेहवाल् च ट्वीट् कृतवत्ये आस्ताम्। परियोजनायाः अस्याः प्रतिनिधित्वेन पि.वि.सिन्धू, अभिनेत्री दीपिका पदुकोण् च गतदिने चिते भवतः। स्त्रीणां मातृकापरान् अङ्गीकारान् सेवनानि च राष्ट्रान्तरेषु ज्ञापनमेव अस्याः परियोजनायाः मुख्यं लक्ष्यम्।
दीपावलीदन शुभाशयाः
दीपावल्याः शुभपर्वणि शुभकामनाः व्याहृत्य भारतस्य राष्ट्रपतिः रामनाथ कोविन्दः उपराष्ट्रपतिः वेङ्कय्यनायिडुः च।

महाराष्ट्रे प्रशासनविरचनप्रयासे 
-पुरुषोत्तमशर्मा
      मुम्बै> महाराष्‍ट्रे नूतनप्रशासनविरचनमुद्दिश्य सर्वाणि प्रमुखराजनीतिकदलानि परस्परं विचार-विमर्शं कुर्वन्ति। शिवसेनाप्रमुखोद्धवठाकरे गतदिने मुम्‍बय्यां दलस्य नवनिर्वाचितविधायकै: साकमुपवेशनमकरोत्। शिवसेनाया: संसत्सदस्य सञ्जयराउतो वार्ताभिकरणान् प्रावोचत् यत् विधायकै: सर्वसम्‍मत्या दलाध्‍यक्षोद्धवठाकरे इत्यस्मै विधायकदलस्य नेतु: चयनाधिकार: प्रदत्त:। शिवसेनाया: विधायक: प्रतापसरनाइक: वार्ताहरान् व्यज्ञापयत् यदुपवेशने ठाकरेवर्येण  भाजपासंयुत्यै प्रशासने समानाधिकारस्य आश्‍वासनमध्यर्थितम्। 
 अत्रान्तरे महाराष्‍ट्रे भाजपादलस्य प्रमुखेण चन्‍द्रकान्तपाटिलेनोक्तं यत् भाजपेति दलस्य राज्‍येकांशेन  नवनिर्वाचितविधायकानामुपवेशनं बुधवासरे समाहूतमस्ति, यस्मिन् सदनस्य नेतु: चयनं करिष्यते। अपरत्र महाराष्‍ट्रे कांग्रेसदलाध्यक्षेण बालासाहबथोराटेन राष्‍ट्रवादिकांग्रेसपार्टीति दलाध्‍यक्षेण शरदपवारेण सह  से बारामत्यां मेलनमाचरितम्।
हरियाणायामद्य नूतनप्रशासनस्य शपथग्रहणसमारोहः
-पुरुषोत्तमशर्मा

   नवदेहली> हरियाणाराज्यस्य मुख्‍यमन्त्री मनोहरलालखट्टर अद्य द्वितीयवारं राज्‍यस्य नूतनमुख्‍यमन्त्रित्वेन पदगोपनीयताया: शपथवचनं स्वीकरिष्यति। राज्‍यपाल: सत्‍यदेवनारायणार्य: चण्डीगढनगरे समायोज्यमाने समारोहे खट्टराय प्रतिज्ञावचांसि प्रतिज्ञापयिष्यति। मनोहरलालखट्टरो भाजपा-जननायक-जनतापार्टीति दलयो: संयुतिप्रशासनस्य प्रमुखो भविष्यति। षण्णां निर्दलीय-विधायकानामपि समर्थनं भाजपेति दलेनावाप्तम्। 

  गतदिने भाजपेतिदलस्य केन्द्रीयपर्यवेक्षकाणां हरियाणायां भाजपाप्रभारिण: अनिलजैनस्य चोपस्थितौ मवोहरलालखट्टरो विधायकदलस्य नेता चित:। दलोपवेशनानन्तरं केन्द्रीयमन्त्रिणा रविशङ्करप्रसादेन स्पष्टीकृतं यत् तद्दलं काण्डा गोपालस्य समर्थनं नैव स्वीकरोति। अपरत्र जननायकपार्टीतिदलस्य विधायकै: दुष्यन्तचौटाला विधायकदलस्य नेता प्रचित:। अत: स्पष्टमस्ति यत् दुष्यन्तचौटाला हरियाणाया: उपमुख्यमन्त्री भविष्यतीति। अत्रान्तरे कांग्रेसदलेन प्रश्नाङ्कनं विधायोक्तं  यदियं संयुति: नोपयुक्ता।