OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, May 8, 2025

 सिन्दूर शस्त्रप्रक्रमेण पाकिस्थानं  प्रकम्पितम्।

प्रत्याक्रमणेन पाकिस्थानस्य प्रकोपः, वीरवादः। 

एकः भटः वीरमृत्युं प्राप। 

नवदिल्ली> ओपरेषन् सिन्दूर् इति भारतस्य प्रतिप्रहरात् भयचकितं पाकिस्थानं प्रत्युषसि भारतं विरुद्ध्य षेल् नामकास्त्रस्य वर्षम् अकरोत्। पूञ्च् , रजौरि मण्डलेषु आसीत् षेल् शस्त्राक्रमणम्।

  भारतसेनायाः लान्स् नायिक् पदीयः दिनेष् कुमारः  वीरमृत्युं प्राप। अन्यः कश्चन सैनिकः तीव्रक्षतेन आतुरालयं प्राविशत्। पाकिस्थानस्य आक्रमणे १५ प्रदेशवासिनः जनाः हताः। 

 एतदन्तरे भारतं प्रति प्रतिप्रहरं करिष्यतीति  पाकिस्थानस्य प्रधानमन्त्री वीरवादं घोषितवान्।

Wednesday, May 7, 2025

 भीकरतां विरुध्य राष्ट्रस्य  प्रतिप्रहरः। 

'ओपरेशन् सिन्दूर्' - पाकिस्थानस्य भीकरकेन्द्रेषु भारतस्य शस्त्रोपचारः। 

+ २५ निमिषाः, ९  केन्द्राणि, ७० मरणानि। 

+ विशीर्णेषु भीकरपरिशीलनकेन्द्रेषु एकं 

बिन् लादनेन निर्मितम्। 

नवदिल्ली> पहल्गामभीकराक्रमणस्य १५ तमे दिने पाकिस्थानं प्रति भारतसैन्यस्य मर्मभेदकं प्रत्युत्तरम्। अद्य प्रत्युषसि १. ०५ वादनतः १. ३० वादनपर्यन्तं दीर्घिते सैनिकप्रक्रमे पाकिस्थानस्य काश्मीरस्थानि भीकराणां ९ परिशीलनकेन्द्राणि विनाशितानि। जनवासक्षेत्राणि अपनीय, केवलं भीकरशिबिराणि लक्ष्यीकृत्य कृते 'ओपरेशन् सिन्दूर्' इति कृतनामधेये शस्त्रप्रहरे ७० भीकराः हताः इति सेनाधिकारिभिः निगदितम्। 

  सैनिकप्रक्रमानन्तरम् आकारिते वार्ताहरसम्मेलने उपग्रहचित्राणां साह्येन प्रमाणैः सहितमासीत् सैन्याधिकारिणः उपस्थापनम्।

 नूतनमार्पापा 

वरिष्ठपुरोहितानां गूढपरिषत् [Conclave] अद्य आरभ्यते। 

भारतात् चत्वारः वैदिकश्रेष्ठाः। 

वत्तिक्कानं>  स्वर्गीयस्य फ्रान्सिस् मार्पापावर्यस्य अनुगामिनम् अधिगन्तुं ६९ राष्ट्रेभ्यः १३३ 'कर्दिनाल्' पदीयानां वरिष्ठपुरोहितानां गूढपरिषत्  [conclave]अद्य आरभ्यते। तदर्थं वत्तिक्काने सिस्टैन् चाप्पल् देवालयः सज्जः अभवत्। प्रादेशिकसमयानुसारं सायं ४. ३० वादने [भारतीयसमयः रात्रौ ८ वादने] परिषदारभ्यते।

  न्यूनाशीतिवयस्काः १३३ कर्दिनालपदीयाः गुप्तपरिषदि भागं करिष्यन्ति। तेषु भारतात् चत्वारः कर्दिनालाः सन्ति।

Tuesday, May 6, 2025

 भारतस्य जलं राष्ट्रेच्छानुसारम् उपयोक्ष्ये से-भारतस्य प्रधानमन्त्री।

        नवदिल्ली> पाकिस्तानाय जलं न दद्मः इति मोदिना उक्तम्। भारतस्थं जलं भारतस्य इच्छानुसारम् उपयोक्तुमेव भवति। सिन्धूनदीजल-व्यवस्थायाः जडीकरणविषये एव अयं परामर्शः।

 संस्कृतं समेषां भारतीयभाषाणां जननी - अमित शाहः। 

संस्कृतभारत्याः नेतृत्वे १००८ संस्कृतसम्भाषण शिबिराणि सम्पन्नानि। 

सम्भाषणशिबिराणां समाप्तिसमारोहे उद्घाटनभाषणं कुर्वन् अमित शाहः ।

नवदिल्ली> भारतस्य गृहमन्त्री अमित शाहः प्रोक्तवान् यत् संस्कृतभाषा प्रायेण समेषां भारतीयभाषाणां जननी भवति। दिल्ली विश्वविद्यालयस्य उत्तरपरिसरे संस्कृतभारत्या समायोजितस्य संस्कृतसम्भाषणशिबिरस्य समाप्तिसमारोहम् उद्घाटयन्  भाषमाणः आसीदयम्। यावत् संस्कृतं शक्तिमत् भविष्यति तावत् एकैका भारतीयभाषा प्रादेशिकभाषा च शक्तिमती भविष्यतीति तेन अनुप्रोक्तम्।

 भारत्याः विपुलं ज्ञानभण्डागारमधिकृत्य शाहमहेदयेन संस्मारितम्। योगः, गणितं, परिस्थिति विज्ञानं, व्याकरणम् इत्यादिषु संस्कृतस्य योगदानमनुत्तममिति तेनोक्तम्। 

  वस्तुतया संस्कृतमेवास्माकं मातृभाषा इति समारोहे विशिष्टातिथिरूपेण भागं कृतवती दिल्लीमुख्यमन्त्रिणी रेखा गुप्ता अवोचत्। संस्कृतस्य विज्ञानभण्डागारः अस्मान् विश्वगुरुं कर्तुं प्रभावशाली इति तया प्रोक्तम्। 

  संस्कृतभारत्याः नेतृत्वे दिल्लिविश्वविद्यालयस्य उत्तरपरिसरं केन्द्रीकृत्य १००८ संभाषणशिबिराणि प्रचालितानि यैः २५,००० सामान्यजनाः संस्कृतसंभाषणे प्रभवाः जाताः।

 राष्ट्रस्य रक्षासज्जीकरणं 

भारतं  सीमाराज्यानां जागरूकतां  निरदिशत्। 

व्याजशस्त्राभ्यासः [Moakdrill] बुधवासरे।

नवदिल्ली> पहल्गामभीकराक्रमणस्य अनन्तरं भारत-पाकिस्थानसीमायां संघर्षे वर्धिते रक्षासज्जीकरणं भारतेन सबलं कृतम्। युद्धसाध्यतामालक्ष्य सीमावर्तितराज्येभ्यः पूर्वसूचनाः दत्ताः। तेषु राज्येषु बुधवासरे  व्याजशस्त्राभ्यासं [Moakdrill] कर्तुम् आदेशः दत्तः। 

  व्याजशस्त्राभ्यासस्य स्वरूपम् एतावत् - 

+ व्योमाक्रमणस्य पूर्वसूचनाघोषस्य प्रवर्तनक्षमतायाः परिशोधनम्। 

+ आपत्कालीनावस्थाम् अभिमुखीकर्तुं सामान्यजनेभ्यः छात्रेभ्यश्च परिशीलनप्रदानम्। 

+ सुप्रधानप्रतिष्ठापनानां [Plants] संस्थानां च  आच्छादनाय सज्जीकरणानि कर्तव्यानि।

 आर्थिकसुस्थितौ भारतं जापानम् अतिक्रम्य चतुर्थश्रेणीं प्राप्तम्।

  २०२८ संवत्सरे भारतं विश्वसाम्पतिकमण्डले तृतीयं राष्ट्रं भविष्यति इति अन्ताराष्ट्र-नाणकनिधिः (IMF) वदति। अस्मिन् संवत्सरे चतुर्थस्थाने भारतं तिष्ठति इति अन्ताराष्ट्र नाणकनिधिः द्वारा प्रकाशिते 'वेल्ड् औट्लुक्' इत्यस्य प्रतिवेदने अस्ति। २०२४ तमस्य गणनानुसारं भारतं पञ्चमस्थाने आसीत्। अस्मिन् संवत्सरे चतुर्थश्रेणीं प्राप्नोति। २२२८ तमे जर्मनिम्अतिक्रम्य तृतीयंस्थानं प्राप्स्यति इति 'नाणकनिधिः प्रवचनं करोति।

Monday, May 5, 2025

 'तृशूर् पूरम्' उत्सवः श्वः। 

तृशूर्> दक्षिणभारते सुप्रसिद्धः 'तृशूर् पूरम्' इत्युत्सवः कुजवासरे विधास्यति। श्वः प्रातरारभ्य केरलीयाः केरले विनोदपर्यटनार्थं प्राप्तवन्तः विदेशीयाः च पूरनगरी इति प्रसिद्धं तृशूरस्थंं वटक्कुन्नाथमन्दिराङ्कणं  प्रवक्ष्यन्ति।

  श्वः दशवादनतः शताधिके वाद्यकाराः भागमूढ्यमानं पञ्चवाद्यादिकं वाद्यकलारूपं वादयन्ति। तदनन्तरं सायं चतुर्वादनतः 'कुटमाट्टं' नामकं नानावर्णोपेतछत्राणां परिवर्तनं सम्पत्स्यते। छत्रपरिवर्तनं तिरुवम्पाटि, पारमेक्काव् इति मन्दिरद्वयस्य नेतृत्वे ।.               नेतृत्वे एकैकस्मिन् पक्षे पञ्चदशगजवीराः प्रत्यभिमुखं तिष्टन्तः आनन्दोत्सवाय भिन्नवर्णछत्रप्रदर्शनं किल पर्वायते ।   ततः प्रत्युषसि नयनानन्दकरं स्फोटोत्सवश्च  सम्पत्स्यते।

 केरळ फिलिं क्रिट्टिक्स् पुरस्कारः 'एकाकी' चलन चित्राय।

       पुतुव फिलिंस् संस्थया निर्मितम् एकाकी नाम चलनचित्रम् २०२५ संवत्सरस्य केरळ फिलिं क्रिटिक्स् पुरस्कारायः चितम्। प्रसाद् पाऱप्पुऱम्, अय्यम्पुष़ हरिकुमारः, वैदिकः जोण् पुतुव च अस्य चलनचित्रस्य निदेशकाः रचयितारः च भवन्ति। २०२४ संवत्सरे केन्दीय चलनचित्रप्रमाणनायोगेन (Central board of film certification) प्रमाणीकृतानां चित्राणां मध्ये संस्कृतविभागे एव प्रथमस्थानं सम्प्राप्तम्। चलनचित्रेऽस्मिन् अभिनेता एकः एव इत्यस्ति सविशेषता।

 केरलस्य 'साक्षरताप्रवर्तका' पद्मश्रीसम्मानिता च के वि राबिया दिवंगता। 


मलप्पुरं> स्वजीवनं सहनस्य सामाजिकसेवायाश्च पर्यायरूपेण कृतवती साक्षरता-सामाजिकक्षेमप्रवर्तका के वि राबिया दिवं गता। ५९ वयस्का सा अर्बुदरोगहेतुना परिचर्यायाम्  आसीत्। बाल्यादारभ्य चक्रयुतासन्दे आसीत् तस्याः जीवनम्। 

 नवमकक्ष्यायां पठितवत्यां शरीरे उच्छोषिते मनस्स्थैर्येण जीवितविजयं प्राप्तवती। चक्राकारम् आसन्दमधिष्ठाप्य  अध्ययनादिकं निर्वक्ष्य बिरुदानन्तरबिरुदं सम्पादितवती। चक्रासन्देन चरन्ती १९९० तः केरलस्य साक्षरतान्दोलने भागं स्वीकृत्य दशशः निरक्षरान् जनान् वाचनस्य लेखनस्य च मार्गेण सञ्चाल्य विज्ञानप्रकाशमानीतवती। अन्येषु सामाजिकक्षेमप्रवर्तनेषु निस्स्वार्थसेवां प्रदाय सक्रिया अभवत्। 

  अचञ्चलमात्मविश्वासं पुरस्कृत्य २०२२ तमे वर्षे राष्ट्रस्य पद्मश्रीपुरस्कारेण राबियावर्या समादृता। नेहरु युवकेन्द्रपुरस्कारः, साक्षरतामिषन् पुरस्कारः, राष्ट्रिय युवजनपुरस्कारः, केन्द्रसर्वकारस्य महिलाशक्ति  पुरस्कारः इत्यादयः पुरस्काराः तया सम्प्राप्ताः। ३२ तमे वयसि अर्बुदरोगबाधिता सा निर्भयेन जीवितम् अग्रमनयत्। 

  बहवः प्रमुखाः तस्याः वियोगे अनुशोचितवन्तः। तिरूरङ्ङाटि स्थाने वर्तमाने आराधनालयस्थे श्मशाने  तस्याः शरीरं संस्कृतम्।

 आस्ट्रेलियायां 'लेबर् पार्टी' विजयमुपगच्छति।

आन्तणी आल्बनीस् एव प्रधानमन्त्री भविष्यति। 

सिडनी> आस्ट्रेलियायां सामाजिकनिर्वाचने प्रधानमन्त्री आन्तणी आल्बनीस् इत्यस्य नेतृत्वे विद्यमानं लेबर् पार्टीदलं विजयमुपगच्छति। संसदः १५१ अङ्गोपेतायाम् अधोसभायां ७८ स्थानेषु लेबर् पार्टी अग्रे वर्तते। विपक्षदलं लिबरल् पार्टी द्वितीयस्थाने अस्ति।

Sunday, May 4, 2025

 दृश्यफलकस्य अनुस्यूतावलोकनेन देशस्थानां बालकेषु ५०% बालकेभ्यः हृस्वदृष्ट्यवस्थायाः सम्भावना।

चित्रं meta AI

   अत्यधिकं कालं अन्तर्जाल-पटलदर्शनेन कालयापनं कर्तुं अद्यतनबालकेभ्यः उत्साहः दृश्यते। एषः तेषां स्वास्थ्ये प्रतिकूलप्रभावं जनयति। 

    अतिपुष्टता, हृदयरोगः, मधुमेहः (विभागः-२) इत्येतेषां रोगाणां कारणत्वेन अयं स्वभावविशेषः एव इति पूर्वमेव वेदितः। किन्तु अधुना हृस्वदृष्टिः इत्यस्याः अवस्थायाः कारणम् अयमेव इति नवीनं ज्ञानं विशेषज्ञाः प्रकाशयन्ति।

   असोसियेषन् ओफ् कम्यूणिट्टी ओप्ताल्मोलजिस्ट् ओफ् इन्ट्या इत्यस्य वैद्याः एव विषयेऽस्मिन् अनुसन्धानं कृतवन्तः।

दृश्यफलकः - Screen 

 पाकिस्थानस्य पुनःप्रहरः।

आयातत्वं निरुद्धम्। 

नवदिल्ली> पहल्गामभीकराक्रमणस्य हेतुना पाकिस्थानात् सर्वेषाम् उत्पन्नानाम् भारतं प्रति आयातत्वम् सर्वकारेण निरुद्धम्। पाकिस्थानात् व्योम-स्थलमार्गैः प्राप्यमाणाः पत्र - भाण्डव्यवहाराश्च निश्चेतनीकृताः। पाकिस्थानीयमहानौकाः भारतस्य महानौकाश्रयेषु निरुद्ध्य महानौकमन्त्रालयस्य आदेशः बहिरागतः। 

  राष्ट्रसुरक्षां राष्ट्रस्य सामान्यतात्पर्यं चालक्ष्य एव निरोधः विहित इति वाणिज्यमन्त्रालयेन निगदितम्। नूतननिर्णयेन भारतात् पाकिस्थानस्य आयातायः शून्यं भविष्यति।

 अयोध्यायां रामपथे मांसमद्यानां विक्रयः निरुद्धः। 

अयोध्या> अयोध्या - फैसाबाद नगरद्वयं संयुज्यमानस्य रामपथनामकस्य सुप्रधानमार्गस्य १४ कि मी दूरपरिधौ मदिरामांसानां विक्रयं निरुध्य अयोध्यानगरसभायाः आदेशः बहिरागतः। 'पान्, गुड्का, बीडी, सिगार' इत्यादि प्रादेशिकनाम्नि कथ्यमानानां धूम-चर्वणाद्युन्मादकवस्तूनां प्रख्यातिविज्ञप्तिरपि [publicity]  निरुद्धः। 

  नगरस्य आत्मीयवातावतरणं सुस्थापनीयमिति अस्य लक्ष्यम्। चिरकालं यावदेव अयोध्यायां मद्यमांसादीनां विक्रयः नास्त्येव।

 पाकिस्थानाय चारवृत्तिः - राजस्थानवासी निगृहीतः।

जयपुरं> पाकिस्थानचारसंघटनं ऐ एस् ऐ इत्यस्मै चारवृत्तिं कृतवान् इत्यारोप्य राजस्थाने जयसाल्मीर् निवासी पठान खानः भारतीयगुप्तचरदलेन  निगृहीतः। २०१३ तः आरभ्य सीमायां निर्णायकवार्ताः सः ऐ एस् ऐ संस्थायै उपसंक्रमितवानिति सूच्यते। बहुवारं सः पाकिस्थानं गत्वा ऐ एस् ऐ कार्यवाहकैः सह भाषते स्म।  धनराशिं स्वीकृत्य एव चारवृत्तिं कृतवानिति अधिगतमस्ति।

Saturday, May 3, 2025

 पहल्गामाक्रमणं पाकिस्थानस्य बोध्येन।

 श्रीनगरं> पहल्गाम आक्रमणे पाकिस्थानस्य भागभाक्त्वं दृढीकृत्य एन् ऐ ए संस्थायाः प्राथमिकावेदनम्। २६ पर्यटकानां जीवहानिविषये लष्कर् ई तोय्बा इति भीकरसंघटनस्य , ऐ एस् ऐ इति पाकिस्थानस्य गुप्तविभागः, पाकिस्थानसेना इत्येषां भागभाक्त्वं दृढीकृतम् इति आवेदनपत्रे अस्तीति सूच्यते। 

  आक्रमणे मुख्यभागभाक् हाषिम मूसा इति सुलैमान् नामधारी, अलि भाई इति कथ्यमानः तल्हा भाई इत्येतौ पाकिस्थाननागरिकौ इति प्रत्यभिज्ञातम्। 

  ऐ एस् ऐ संघटनस्य अधिकारी आसीत् भीकराणां नियन्ता इत्यपि आवेदने सूच्यते।

 ५३ संवत्सरेभ्यः पूर्वं विक्षिप्तस्य बहिराकाशवाहनस्य अंशः पृथ्वीम् उत्पतति। 

'कोस्मोस् ४८२' इत्यस्य अवतरणविभागः।

ए ऐ साह्येन चित्रितं कोस्मोस् ४८२ इति पेटकम्। 

 

फ्लोरिडा> १९७२ तमे वर्षे सोवियट् यूणियन् राष्ट्रेण शुक्रग्रहस्य पर्यवेषणाय विक्षिप्तस्य बहिराकाशपेटकस्य कश्चिदंशः बहिराकाशात् विसृष्टः सन् भूमिं प्रत्यागच्छतीति शास्त्रज्ञैः निगदितम्। मेमासस्य दशमे दिने एषः भूमेरन्तरिक्षं प्रवेक्ष्यतीति सूच्यते। तस्मिन् समये अन्यथा किमपि न भविष्यति तर्हि होरायां २४२ कि मी इति शीघ्रगत्या अयंपेटकांशः लोहखण्डः भूमौ निपतिष्यति। लण्टन-दक्षिणामेरिकयोर्मध्ये यत्रकुत्रापि पतितुं सम्भावना विद्यते। 

   सोवियट् यूणियन् राष्ट्रस्य शुक्रग्रहपर्यवेषणदौत्यस्य अंशतया विक्षिप्तस्य  कोस्मोस् ४८२' इत्यस्य उत्तरणांश एव भूमिं प्रत्यागच्छति। किन्तु इदं दौत्यं पराजितमासीत्। १९७९ तमे वर्षे आविश्वं सूच्यग्रे प्रतिष्ठितस्य 'स्कैलाब्' पेटकस्य स्मरणां जनयति अयं पेटकांशः।

 विष़िञ्ञं वाणिज्यमहानौकाश्रयं विश्वस्मै समार्पयत्। 

विषिञ्ञं अन्ताराष्ट्रनौकाश्रयं विश्वस्मै प्रधानमन्त्री नरेन्द्रमोदी समर्पयति।
अन्ताराष्ट्र समुद्रव्यापारमण्डले विष़िञ्ञं विश्वस्य केन्द्ररूपेण भविष्यतीति प्रधानमन्त्री। 

विष़िञ्ञम् [अनन्तपुरी]> ह्यः केरलस्य स्वप्नसाफल्यस्य दिनम्। राज्यस्य तथा राष्ट्रस्यापि विकासमुखत्वेन  भविष्यमाणः अन्ताराष्ट्र वाणिज्यमहानौकाश्रयः प्रौढगम्भीरे समारोहे राष्ट्राय विश्वस्मै च समर्पितः। शुक्रवासरे प्रभाते एकादशवादने प्रधानमन्त्री नरेन्द्रमोदी नौकाश्रयपरिसरे सज्जीकृतायां वेदिकायां पूर्णतया सुसज्जस्य नौकाश्रयस्य औद्योगिकमुद्घाटनं निरवहत्। 

  अन्ताराष्ट्र समुद्रव्यापारमण्डले विष़िञ्ञं नौकाश्रयः विश्वस्य केन्द्ररूपेण भविष्यतीति प्रधानमन्त्री प्रोक्तवान्। एतदर्थं राज्यप्रशासनेन सह सर्वात्मना यतिष्यते इति च तेन प्रोक्तम्। मुख्यमन्त्री पिणरायि विजयः अध्यक्षः अभवत्। राज्यपालः राजेन्द्र आर्लेकरः मुख्यातिथिरासीत्। 

  नौकाश्रयविभागस्य मन्त्री वि एन् वासवः, केन्द्रमन्त्रिणौ  जोर्ज् कुर्यः, सुरेष् गोपिः, जनप्रतिनिधी शशि तरूरः (लोकसभा), एम् विन्सेन्ट् (विधानसभा), अदानी ग्रूप् इत्यस्य अध्यक्षः गौतम अदानी इत्येते वेदिकायामुपविष्टाः आसन्।