राष्ट्रस्य रक्षासज्जीकरणं
भारतं सीमाराज्यानां जागरूकतां निरदिशत्।
व्याजशस्त्राभ्यासः [Moakdrill] बुधवासरे।
नवदिल्ली> पहल्गामभीकराक्रमणस्य अनन्तरं भारत-पाकिस्थानसीमायां संघर्षे वर्धिते रक्षासज्जीकरणं भारतेन सबलं कृतम्। युद्धसाध्यतामालक्ष्य सीमावर्तितराज्येभ्यः पूर्वसूचनाः दत्ताः। तेषु राज्येषु बुधवासरे व्याजशस्त्राभ्यासं [Moakdrill] कर्तुम् आदेशः दत्तः।
व्याजशस्त्राभ्यासस्य स्वरूपम् एतावत् -
+ व्योमाक्रमणस्य पूर्वसूचनाघोषस्य प्रवर्तनक्षमतायाः परिशोधनम्।
+ आपत्कालीनावस्थाम् अभिमुखीकर्तुं सामान्यजनेभ्यः छात्रेभ्यश्च परिशीलनप्रदानम्।
+ सुप्रधानप्रतिष्ठापनानां [Plants] संस्थानां च आच्छादनाय सज्जीकरणानि कर्तव्यानि।