OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, May 10, 2025

२०२५ संवत्सरस्य भारत-मुद्रा पुरस्कारेण  दामोदरन् नाम्बिटिः सम्मानितः।

   तृश्शिवपेरूर्> संस्कृतस्य प्रचाराय भारतमखिलं भ्रमन् अनवरतं प्रयत्नं कृत्वा स्वं मार्गं स्फुटीकृतवान् आसीत् अशोकन् पुरन्नाट्टुकर। प्रभाषकः, पत्रकारः, अध्यापकश्च आसीत् अयं महोदयः। अस्य स्मृत्यर्थं संस्थापितः भारत-मुद्रा नाम पुरस्कारः संवत्सरेऽस्मिन् दामोदरन् नाम्बिटिः प्राप्तवान्। अयं महोदयः सुज्ञातः चित्रकारः, ग्रन्थकारश्च भवति।


 11,111 रूप्यकाणां धनराशिः, प्रशस्तिपत्रम्, फलकं च पुरस्कारेस्मिन् अन्तर्भवति। गुरुवायूर्-देवस्वं-प्राधिकरणस्य अध्यक्षेन डा. वी.के. विजयेन पुरस्कारोऽयं समर्पितः। पी.के. राजेन अध्यक्षतां वहति स्म।


डॉ॰ सी.टी. फ्रान्सीसेन अशोकन् पुरणाट्टुकर महाभागस्य सुस्मरणं कृतम्। के.वी. गणेशेन पुरस्कारेणमानितस्य दामोदरन् नाम्बिटिमहोदयस्य विशिष्टपरिचायनं कृतवान्। एन्. मोहनस्य 'इन्नत्ते मष़' (इदानींतनी वृष्टिः) इति ग्रन्थम् अशेकन् महोदयेन 'ह्यस्तनी वृष्टिः' इत्याख्यया अनूदितम् आसीत्। ग्रन्थोऽयं  डॉ॰ टी. श्रीकुमारः, के रामदासाय समर्प्य प्रकाशितवान्। श्रीकुमारः केरळस्य कविकोकिलस्य प्रथितयशस्कस्य वैलोप्पिल्लि श्रीधरमेनोनस्य पुत्रः भवति। रामदासः अशोकन् पुरन्नाट्टुकर  महोदयस्य पुत्रः च।

 एन्. राजगोपालः, डॉ॰ एस्.एन्. महेष् बाबुः, षाजुः पुतूर, श्रीलेखा, प्रभा वैक्कत्त्, विनायकः च कार्यक्रमे भाषणानि अकुर्वन्।