OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, May 6, 2025

 आर्थिकसुस्थितौ भारतं जापानम् अतिक्रम्य चतुर्थश्रेणीं प्राप्तम्।

  २०२८ संवत्सरे भारतं विश्वसाम्पतिकमण्डले तृतीयं राष्ट्रं भविष्यति इति अन्ताराष्ट्र-नाणकनिधिः (IMF) वदति। अस्मिन् संवत्सरे चतुर्थस्थाने भारतं तिष्ठति इति अन्ताराष्ट्र नाणकनिधिः द्वारा प्रकाशिते 'वेल्ड् औट्लुक्' इत्यस्य प्रतिवेदने अस्ति। २०२४ तमस्य गणनानुसारं भारतं पञ्चमस्थाने आसीत्। अस्मिन् संवत्सरे चतुर्थश्रेणीं प्राप्नोति। २२२८ तमे जर्मनिम्अतिक्रम्य तृतीयंस्थानं प्राप्स्यति इति 'नाणकनिधिः प्रवचनं करोति।