भीकरतां विरुध्य राष्ट्रस्य प्रतिप्रहरः।
'ओपरेशन् सिन्दूर्' - पाकिस्थानस्य भीकरकेन्द्रेषु भारतस्य शस्त्रोपचारः।
+ २५ निमिषाः, ९ केन्द्राणि, ७० मरणानि।
+ विशीर्णेषु भीकरपरिशीलनकेन्द्रेषु एकं
बिन् लादनेन निर्मितम्।
नवदिल्ली> पहल्गामभीकराक्रमणस्य १५ तमे दिने पाकिस्थानं प्रति भारतसैन्यस्य मर्मभेदकं प्रत्युत्तरम्। अद्य प्रत्युषसि १. ०५ वादनतः १. ३० वादनपर्यन्तं दीर्घिते सैनिकप्रक्रमे पाकिस्थानस्य काश्मीरस्थानि भीकराणां ९ परिशीलनकेन्द्राणि विनाशितानि। जनवासक्षेत्राणि अपनीय, केवलं भीकरशिबिराणि लक्ष्यीकृत्य कृते 'ओपरेशन् सिन्दूर्' इति कृतनामधेये शस्त्रप्रहरे ७० भीकराः हताः इति सेनाधिकारिभिः निगदितम्।
सैनिकप्रक्रमानन्तरम् आकारिते वार्ताहरसम्मेलने उपग्रहचित्राणां साह्येन प्रमाणैः सहितमासीत् सैन्याधिकारिणः उपस्थापनम्।