'तृशूर् पूरम्' उत्सवः श्वः।
तृशूर्> दक्षिणभारते सुप्रसिद्धः 'तृशूर् पूरम्' इत्युत्सवः कुजवासरे विधास्यति। श्वः प्रातरारभ्य केरलीयाः केरले विनोदपर्यटनार्थं प्राप्तवन्तः विदेशीयाः च पूरनगरी इति प्रसिद्धं तृशूरस्थंं वटक्कुन्नाथमन्दिराङ्कणं प्रवक्ष्यन्ति।
श्वः दशवादनतः शताधिके वाद्यकाराः भागमूढ्यमानं पञ्चवाद्यादिकं वाद्यकलारूपं प्रचलिष्यति। तदनन्तरं सायं चतुर्वादनतः 'कुटमाट्टं' नामकं नानावर्णोपेतछत्राणां परिवर्तनं सम्पत्स्यते। छत्रपरिवर्तनं तिरुवम्पाटि, पारमेक्काव् इति मन्दिरद्वयस्य नेतृत्वे उपपञ्चाशत् गजवीरैः सह स्पर्धारूपेण एव सम्पत्स्यते। ततः प्रत्युषसि नयनानन्दकरं स्फोटोत्सवश्च सम्पत्स्यते।