OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, May 10, 2025

 एस् एस् एल् सि [केरले दशमीकक्ष्यायाः अन्तिमपरीक्षा] परीक्षापरिणामः - ९९. ५% विजयः। 

अनन्तपुरी> अतीतायाम् एस् एस् एल् सि परीक्षायां ९९. ५% विजयः। परीक्षां लिखितवत्सु ४,२६,६९७ छात्रेषु ४,२४५८३ छात्राः उपरिपठनाय अर्हतां लब्धवन्तः। शिक्षामन्त्री वि शिवन् कुट्टिः फलं प्रख्यापितवान्। 

  ६१,४४९ छात्राः सर्वेषु विषयेषु A+ लब्धवन्तः। गतवर्षादपेक्ष्य दशसहस्राणाम् आकुञ्चनमभवत्। २३३१ विद्यालयाः १००% विजयं प्रापुः।