नोटां पूर्वसूचना, भारतस्य तन्त्रप्रधानम् यद् अग्निबाणपरीक्षणं तन्निरीक्षितुं चीनः यू एस् च आगमिष्यतः।
. नवदिल्ली> तन्त्रप्रधानाय अग्निबाणपरीक्षणाय भारतं सज्जीकरोति। एतदनुबन्धितया वंङ्गसमुद्रे भारतेन 'नोटां' (Notice to Airmen- NOTAM) पूर्वसूचना ख्यापिता। सूचनानुसारं ओक्टोबर् १५ - १७ दिनाङ्कयोः मध्ये परीक्षितुम् उद्दिष्टस्य बाणस्य दूरपरिधिः ३५०० कि. मी. यावत् भविष्यति इत्यस्ति प्रतिवेदनम् । भारतस्य परीक्षणं निरीक्षितुं चीनः यू एस् च भारतमहासमुद्रस्य विदूरमण्डलेषु स्थितौ स्ततः इति श्रूयते । त्रिवारं भारतेन नोटां सूचना परिष्कृता इत्यनेन एते राष्ट्रे परीक्षणं निरीक्षितुं निश्चिते इत्यस्ति आवेदनम्॥