OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, October 14, 2025

 नोटां पूर्वसूचना, भारतस्य तन्त्रप्रधानम् यद् अग्निबाणपरीक्षणं तन्निरीक्षितुं चीनः यू एस् च  आगमिष्यतः। 

   .  नवदिल्ली> तन्त्रप्रधानाय अग्निबाणपरीक्षणाय भारतं सज्जीकरोति। एतदनुबन्धितया वंङ्गसमुद्रे भारतेन 'नोटां' (Notice to Airmen- NOTAM) पूर्वसूचना ख्यापिता। सूचनानुसारं ओक्टोबर् १५ - १७ दिनाङ्कयोः मध्ये परीक्षितुम् उद्दिष्टस्य बाणस्य दूरपरिधिः ३५०० कि. मी. यावत् भविष्यति इत्यस्ति प्रतिवेदनम् । भारतस्य परीक्षणं निरीक्षितुं चीनः यू एस् च भारतमहासमुद्रस्य विदूरमण्डलेषु स्थितौ स्ततः इति श्रूयते । त्रिवारं भारतेन नोटां सूचना परिष्कृता इत्यनेन एते राष्ट्रे परीक्षणं निरीक्षितुं निश्चिते इत्यस्ति आवेदनम्॥

 अर्थशास्त्रनोबेलः त्रिभ्यः दीयते। 

वामतः यथाक्रमं जोयल् मोकिरः, फिलिपे अगियोणः, पीटर् होविट्। 

स्टोक् होमः> अस्य वर्षस्य अर्थशास्त्रनोबेलपुरस्काराय त्रयः शास्त्रज्ञाः अर्हाः अभवन्। नेतर्लान्टराष्ट्रे लब्धजन्मा यू एस्-इस्रयेल आर्थिकशास्त्रज्ञः जोयल् मोकीरः [७९], फ्रान्सीयः फिलिपे अगियोणः [६८], कनेडियः पीटर् होविट् [७८] इत्येतेभ्यः एव पुरस्कारः।

  नूतनाधिगमनानि साङ्केतिकविद्यायाः विकासश्च आर्थिकविकासाय कथमुपकरोति इति अन्वेषणं पुरस्कृत्य  अस्ति एतेभ्यः पुरस्कारदानम्।

Monday, October 13, 2025

 पाकिस्थान-अफ्गानिस्थानसंघर्षः अनुवर्तते। 

अनुरञ्जनप्रक्रमेण खत्तरः सौदी च।

इस्लामबादः> पाकिस्थान-अफ्गानिस्थानयोः सीमाप्रदेशेषु कतिपयदिनैः अनुवर्तमानस्य संघर्षस्य लाघवं न जातम्। शनिवासरे पाकिस्थानस्य सैनिककेन्द्राणि लक्ष्यीकृत्य विधत्ते आक्रमणे ५८ जनाः मृताः इति अफ्गानिस्थानस्य रक्षामन्त्रालयेन  अभिमानितम्। किन्तु २०० तालिबानीयभीकराः व्यापादिताः इति पाकिस्थानेन च निगदितम्। तेहरिक् ई तालिबान् [टि टि पी] इति निरोधितभीकरसंघटनस्य शिबिराणि प्रति एवाक्रमणं कृतमिति पाकिस्थानस्य रक्षामन्त्रालयेन  अभिमानितम्। 

  खैबर् पख्तूण् ख्व, अंगूर अडा, बजावूर्, खुरं, दिर्, चित्राल् इत्येतेषु स्थानेषु वर्तमानानि सैनिककेन्द्राणि एव अफ्गानिस्थानेन व्योमाक्रमणं विधत्तम्। कतिपयस्थानेषु आत्मघात्याक्रमणमपि कृतमिति सूच्यते। 

  सौदि अरेब्या, खत्तर राज्ययोः व्यवधानेन रविवासरस्य प्रत्युषसि आक्रमणं स्थगयितमासीत्।

  पाकिस्थान-अफ्गानिस्थानयोः सीमाप्रदेशे डूरन्ट् लैन् इत्यत्र कतिपयकालेन संघर्षः वर्तते। अतीते गुरुवासरे टि टि पी संघटनेन पाकिस्थानस्य जनाधिवासक्षेत्राणि लक्ष्यीकृत्य कृते आक्रमणे उन्नतपदीयं सेनाधिकारिणमभिव्यप्य उपत्रिंशत् जनाः मृत्युमुपगताः आसन्।

 विशीर्णभवनावशिष्टानां मध्ये 

बान्धवान् मार्गमाणाः गासीयाः।

गासां प्रतिनिवृत्तमानाः गासीयजनाः।
पञ्चलक्षं जनाः प्रत्यागतवन्तः। 

गासानगरं> युद्धविरामे प्रबले जाते  गासाप्रान्तस्य बृहत्तमं नगरं नाम्ना गासासिटीं प्रति पञ्चलक्षं निवासिनः प्रतिनिवर्तिवन्तः। यत्र तेषां गृहाणि वर्तन्ते स्म, तत्र वर्तमानेषु अवशिष्टसञ्चयेषु ते तिरोभूतान्  स्वबान्धवान् अन्विष्यन्ते। 'गासा सिविल् डिफन्स् एजन्सि' इत्यस्य साह्येनैव अयं प्रयत्नः। युद्धानन्तरं ९५०० जनाः तिरोभूताः इति प्राथमिकगणना। 

  यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य २० अधिकरणात्मिकायाः अभियोजनायाः अङ्गीकारेण शुक्रवासरे आसीत् युद्धविरामः प्रवृत्तिपथमागतः।

 चीनीयोत्पन्नानां १००% करम् उद्घोषयन् ट्रम्पः।

वाषिङ्टणः> चीनराष्ट्रात् अमेरिक्कां प्रति आयातानां पण्यवस्तूनां करं नवम्बर् प्रथमदिनादारभ्य १००% करिष्यति इति राष्ट्रपतिः डोनाल्ड ट्रम्पः उदघोषयत्। इदानीं तत् ३०% भवति। 

  कतिपयानां software उत्पन्नानां निर्यातनियन्त्रणमपि विधास्यतीति ट्रम्पेन प्रस्तुतम्। ट्रम्पस्य उद्घोषणेन यू एस् राष्ट्रस्य अंशकविपणी अधः पपात।

Sunday, October 12, 2025

  वैभवहस्तकघटी आरभ्य सुरक्षा-छायाचित्रग्राही पर्यन्तं चीनस्य उपकरणानि राष्ट्रसुरक्षायै भीषा - अमेरिकः ।

 सुरक्षायै भीषा इत्युक्त्वा चीनस्य प्रौद्योगिकविद्यया निर्मितानां वैद्युतोपकरणानां विक्रयः अमेरिकेन निरुद्धः। चीनस्य उपकरणानि अमेरिकस्य नागरिकान्  आवेक्षयिष्यन्ति तथा राष्ट्रस्य दत्तविवरण -विनिमयानि अलक्ष्यं कर्तुमवसरः भविष्यति इत्युक्त्वा भवति निरोधनम्।

 शबरिगिरौ सुवर्णफलकचौर्यम् - अन्वेषणमारब्धम्। 

उण्णिकृष्णन् पोट्टिम् अभिव्याप्य १० अपराधिनः। 

मन्दिरस्य द्वारपालकशिल्पेषु अन्यतमः। 

अनन्तपुरी> केरले शबरिगिरौ श्रीधर्मशास्तामन्दिरस्य द्वारपालकशिल्पस्थाः सुवर्णफलकाः अपहृताः इत्यस्मिन् प्रकरणे राज्यापराधविभागेन [Crime branch] अपराधपत्रद्वयं पञ्जीकृतम्। प्रथमापहरणं २०१९ मार्च मासे द्वितीयं तु जूलाय् मासे च सम्पन्नमित्यत एव प्रकरणद्वयं  पञ्जीकृतम्।

  मन्दिरशिल्पानि  सुवर्णायितानि कर्तुं प्रायोजकरूपेण [sponsor]  व्यवहृतवान् उण्णिकृष्णन् पोट्टी नामकः प्रकरणद्वये अपि  प्रथमापराधी भविष्यति। तमभिव्याप्य १० अपराधिनः प्रथमचरणे सन्ति। इतरे तु तत्तत्कालीनाः  देवस्वसंस्थाधिकारिणः भवन्ति।

 अमेरिकस्य नियुक्तस्थानपतिः भारतं प्राप्तवान्।

 

  अमेरिकेन भारते राजदूतः सेर्जियो गोरः प्रधानमन्त्रिणा मोदिना सह मिलितवान्। महोदयस्य सेवाकाले उभयोः राष्ट्रयोः नयतन्त्रसाह्यं विशालं भविष्यति इति मोदिना आत्मविश्वासं प्राकटयत्। विषयमधिकृत्य x - सामाजिकमाध्यमे सः सन्देशं प्रकाशितवान्। गोरेण सम्मानितं चित्रं अपि मोदिना x मध्ये प्रकाशितम् अस्ति।

Saturday, October 11, 2025

 नवभिः यू के विश्वविद्यालयैः भारते विदूरपठनकेन्द्राणि  आरप्स्यन्ते - प्रधानमन्त्री।

मुम्बई> युणैटड् किंग्डम [UK] राष्ट्रस्य नव विश्वविद्यालयाः भारते तेषां विदूरपठनकेन्द्राणि आरप्स्यन्ते इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी न्यगादीत्। भारतसन्दर्शनाय प्राप्तेन ब्रिटनस्य प्रधानमन्त्रिणा केयर् स्टामरेण सह मुम्बय्यां राजभवने सम्पन्नस्य मेलनस्यानन्तरम् आयोजिते संयुक्तवार्ताहरसम्मेलने भाषमाणः आसीत् नरेन्द्रमोदी। उभयपक्षयोः शैक्षिकसहयोगे निर्णायको भवति अयं निश्चयः इति मोदिवर्येण उक्तम्।

 गासा शान्तिमधिगच्छति।

गासातः इस्रयेलसेनायाः अपसरणमारब्धम्। 

गासायां युद्धनिरासस्य वार्तां श्रुत्वा आह्लादं प्रकटयन्तः बालाः। 

गासानगरं> वर्षद्वयं यावत् दीर्घितस्य रक्तप्रस्रवणस्य ५६ होराणां शान्तिचर्चा फलप्रदा जाता। ह्यः गासायां युद्धनिरासः प्रवृत्तिपथमागतः। स्थलयुद्धात् गृहं परित्यक्तवन्तः गासानिवासिनः पालस्तीनीयाः प्रत्यागन्तुमारब्धवन्तः। 

  शान्तिपुनःस्थापनं लक्ष्यीकृत्य यू एस् राष्ट्रपतिना डोनाल्ड ट्रम्पेन समर्पितायाः २० अधिकरणात्मिकपरियोजनायाः प्रथमचरणं इस्रयेलेन अङ्गीकृतमासीत्। परियोजनायाम् अङ्गीकृतं  निश्चितस्थानं प्रति इस्रयेलसेना अपगता इति इस्रयेलरक्षासेनया [IDF] निगदितम्।

  सन्ध्यनुसारिण्यः व्यवस्थाः यथाकालं न पूर्तीकरिष्यन्ते चेत् इस्रयेलेन युद्धं पुनरारप्स्यते इति बञ्चमिन् नेतन्याहुः भीषामुद्घोषितवान्।

 अयोध्यायां स्फोटनं - पञ्च मरणानि। 

अयोध्या> उत्तरप्रदेशस्थायाम् अयोध्यायां तीव्रस्फोटनस्यानन्तरं गृहं विनश्य ५ जनाः मृताः। अनेके आहताः। 

  पाग्ल भारि नामके ग्रामे आसीदियं दुर्घटना। स्फोटनस्य हेतुः अस्पष्टः वर्तते। आरक्षकान्वेषणं पुरोगम्यते।

Friday, October 10, 2025

 अफ्गानस्य विदेशमन्त्री दिल्लीं प्राप्तवान्।

नवदिल्ली> षट् दिवसात्मकानां सन्दर्शनाय तथा भारतशासकीयैःसह चर्चायै च अफ्गानिस्थानस्य अर्थात् तालिबानप्रशासनस्य विदेशमन्त्री अमीर् खान मुत्तखी गुरुवासरे दिल्लीं प्राप्तवान्। २९२१ तमे वर्षे तालिबानसंघटनस्य अधिकारप्राप्त्यनन्तरं इदंप्रथमतया  एव अफ्खानराष्ट्रस्य कश्चनाधिकारी भारतम् आगच्छति ।

  सन्दर्शनवेलायां भारतविदेशकार्यमन्त्री एस् जयशंकरः, राष्ट्रिय सुरक्षा उपदेष्टा अजित डोवलः इत्येताभ्यां सह प्रधानविषयेषु  मुत्तखी चर्चां  करिष्यति।


 शान्तिनोबेलः महिलायै समर्पयति।

मरिया कोरीना मचाडो पुरस्कृता।


स्टोक् होमः>  अस्मिन् वर्षे शान्त्यर्थं दीयमानाय नोबेलपुरस्काराय  मरिया कोरीना मचाडो नामिका मानवाधिकारप्रवर्तका अर्हा अभवत्। वेनिस्वला राष्ट्रस्य विपक्षनेत्री अस्ति मरिया कोरीना। शान्तिनोबेलपुरस्कारेण समाद्रियमाणा २० तमा महिला भवति ५८ वयस्का मरिया कोरीना। 

  वेनस्वला इति दक्षिणामेरिकीयराष्ट्रे अनुवर्तमानं लोकतन्त्रविरुद्धप्रशासनं विरुध्य २००२ तमवर्षादारभ्य मानवाधिकाराय प्रचाल्यमानस्य  संग्रामस्य नेत्री अस्ति मरिया। इदानीं निलीय एव सा प्रक्षोभं नयति। वेनस्वेलियजनतायै प्रचाल्यमानस्य प्रवर्तनस्य अङ्गीकारः एव पुरस्कारवब्धिरिति निरीक्षते।

Latest news


 क्रास्न हार्कयी इत्यस्मै साहित्यनोबेलः। 


स्टोक् होमः>  शक्तया तत्तचिन्ताधिष्ठितया च रचनया अक्षरशक्तिं प्रमाणीकृतवान् हंगेरियः साहित्यकारः नाम्ना लास्लो क्रास्न हार्कयी २०२५ तमवर्षस्य साहित्य नोबेलपुरस्काराय चितः। आधुनिकयूरोपीयसाहित्ये प्रमुखेषु अन्यतमो भवति क्रास्न हार्कयी। 

  पञ्च आख्यानानि [Novels] तेन रचितानि। पूर्णविरामं विना दीर्घेण संकीर्णघटनायुक्तेन च वाक्येन खण्डिकाः पुटानि वा विरच्यमानानीति तस्य रचनारीतिः। 

  हङ्गतीतः नोबेलसम्मानजेता द्वितीयः साहित्यकारः अस्ति क्रास्न हार्कयी। 'सातान् टोंगो' [SATANTANGO' अस्य विश्वविख्याता आख्यायिका अस्ति।

 उद्योगिनः संख्यां न्यूनीकर्तुम् अक्सेञ्चर् संस्थया २०० कोटि डोलर् व्ययीकृतम्।

   आधारसुविधायाः विकासाय औद्योगिकसंस्थाः अधिकं धनं सामान्येन व्ययीकुर्वन्तः सन्ति खलु ?। किन्तु विगतेषु त्रिषु संवत्सरेषु आहत्य तस्मिन् कालाभ्यन्तरे आक्सेञ्चर् संस्थया तेषां २०० कोटि डोलर् धनं कर्मकराणां संख्यां न्यूनीकर्तुमेव व्ययीकृतम्। विगते मासत्रयाभ्यन्तरे ११ सहस्राधिके कर्मकराः ततः निष्कासिताः। नूतन कौशलानि प्रौढान् कर्मकरान् परिशीलयितुं (re skilling) न शक्यन्ते इत्यनेन भवति अयं दुःखपूर्णः निश्चयः स्वीकृताः इति संस्थायाः CEO जूलि स्वीट् उक्तवती। कृत्रिमबुद्धिमत्तायाः प्रयोगे प्रयत्नं कर्तुम् बद्धश्रद्धालू भवति संस्था इत्यस्ति प्रतिवेदनम्।

Thursday, October 9, 2025

 कान्पुरे द्विचक्रिकाद्वयं विस्फोटितम्।

अष्ट व्रणिताः; चत्वारः तीव्रावस्थायाम्।

स्फोटितं यानद्वयं आरक्षकैः परिशुध्यते। 

कान्पुरं> उत्तरप्रदेशस्थे कान्पुरे 'मेस्टण् रोड्' नामके आपणप्रदेशे द्वयोः द्विचक्रिकयोः विस्फोटने अष्ट जनाः व्रणिताः। तेषु चतुर्णामवस्था कठिनतरा इति सूच्यते। 

  बुधवासरे रात्रौ सार्धसप्तवादने आसीदियं दुर्घटना। समीपप्रदेशस्थाः आपणाः भग्नाः। याने छद्मना संभृतानि विस्फोटकानि विद्युत्कोशाः वा स्फोटनस्य हेतुरिति सन्दिह्यते। आरक्षकैः अन्वेषणमारब्धम्।

 कासौधदुरन्तः 

विश्व स्वास्थ्यसंघटनेन विशदीकरणं मार्गितम्। 

मध्यप्रदेशे कासौषधसेवया मृतशिशूनां संख्या २० अभवत्। 

नवदिल्ली> भारते कासमध्वौषधसेवया शिशवः मृताः  विभिन्नराज्येषु कासौषधस्य निरोधः जातः च इत्यस्य आधारे केन्द्रप्रशासनं प्रति विश्वस्वास्थ्यसंघटनेन [WHO] विशदीकरणं मार्गितम्। 'कोल्ड्रिफ् सिरप्' इति कासौषधं विदेशराष्ट्राणि   निर्यातं कृतं वा इत्यस्य विशदांशाः एव 'हू' संस्थया अभियाचिताः। 

  एतदाभ्यन्तरे मध्यप्रदेशे कासमध्वौषधसेवया मृतानां शिशूनां संख्या २० अभवत्।

Wednesday, October 8, 2025

 केय्रो शान्ति चर्चा द्वितीयचरणं प्राविशत्। 

केय्रो> गासायां वर्षद्वयेन अनुवर्तमानायाः वंशहत्यायाः परिसमाप्तिं प्रतीक्षमाणा इस्रयेल-हमासयोः चर्चा द्वितीयदिनं प्राविशत्। यू एस् , खत्तरः, ईजिप्त राष्ट्राणां माध्यस्थे चर्चा अग्रे गच्छति। 

  डोनाल्ड ट्रम्पेन पुरस्समर्पितां २० निर्देशोपेताम् अभियोजनां हमासेन अङ्गीकारयितुमेव मध्यस्थप्रयत्नः प्रचलति। इस्रयेलेन अभियोजना पूर्वमेवाङ्गीकृता।

  पञ्चसु अधिकरणेषु समवायः भवितव्यः इति सूच्यते। 

 १. त्वरितयुद्धविरामः, २. बद्धानां पालस्तीनीयानां मोचनं, ३. गासातः इस्रयेलस्य सैनिकापसरणं, ४. गासां मानविकसाह्यानयनं, ५. युद्धानन्तरगासायाः प्रशासनम् इत्येतेषु विषयेषु समवायः कार्यः।