OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, October 10, 2025

 क्रास्न हार्कयी इत्यस्मै साहित्यनोबेलः। 


स्टोक् होमः>  शक्तया तत्तचिन्ताधिष्ठितया च रचनया अक्षरशक्तिं प्रमाणीकृतवान् हंगेरियः साहित्यकारः नाम्ना लास्लो क्रास्न हार्कयी २०२५ तमवर्षस्य साहित्य नोबेलपुरस्काराय चितः। आधुनिकयूरोपीयसाहित्ये प्रमुखेषु अन्यतमो भवति क्रास्न हार्कयी। 

  पञ्च आख्यानानि [Novels] तेन रचितानि। पूर्णविरामं विना दीर्घेण संकीर्णघटनायुक्तेन च वाक्येन खण्डिकाः पुटानि वा विरच्यमानानीति तस्य रचनारीतिः। 

  हङ्गतीतः नोबेलसम्मानजेता द्वितीयः साहित्यकारः अस्ति क्रास्न हार्कयी। 'सातान् टोंगो' [SATANTANGO' अस्य विश्वविख्याता आख्यायिका अस्ति।