क्रास्न हार्कयी इत्यस्मै साहित्यनोबेलः।
स्टोक् होमः> शक्तया तत्तचिन्ताधिष्ठितया च रचनया अक्षरशक्तिं प्रमाणीकृतवान् हंगेरियः साहित्यकारः नाम्ना लास्लो क्रास्न हार्कयी २०२५ तमवर्षस्य साहित्य नोबेलपुरस्काराय चितः। आधुनिकयूरोपीयसाहित्ये प्रमुखेषु अन्यतमो भवति क्रास्न हार्कयी।
पञ्च आख्यानानि [Novels] तेन रचितानि। पूर्णविरामं विना दीर्घेण संकीर्णघटनायुक्तेन च वाक्येन खण्डिकाः पुटानि वा विरच्यमानानीति तस्य रचनारीतिः।
हङ्गतीतः नोबेलसम्मानजेता द्वितीयः साहित्यकारः अस्ति क्रास्न हार्कयी। 'सातान् टोंगो' [SATANTANGO' अस्य विश्वविख्याता आख्यायिका अस्ति।